SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ १२ - आचार्यश्रीहरिभद्रसूरिविरचितटीकासमलकृते पञ्चसूत्रके - तद्यथा-स्थूरमाणातिपातविरमणं, स्थूरमृषावादविरमणं, स्थूरादत्तादानविरमणं, स्थूरमैथुनविरमणं, स्थूरपरिग्रहविरमणमित्यादि । आदिशब्दाद् दिग्व्रतायुत्तरगुणपरिग्रहः। आदावुपन्यासश्चैषां भावत इत्थमेव प्राप्तेरिति। उक्तं च 'सम्मत्तम्मि उ लद्धे पलियपुहत्तेण सावओ होज्जा । चरणोवसमखयाणं सागरसंखंतरा होति । पवं अप्परिवडिए सम्मत्त देव-मणुयजम्मेसु । अण्णयरसेढिवज्जं एगभवेणं व सवाई॥, वि० भा० १२१९-१२२०] इत्यादि । “. पडिवज्जिऊण पालणे जइज्जा, सयाऽऽणागाहगे सिओं, 10 सयाऽऽणाभावगे सिआ, सयाऽऽणापरतंते सिआ। आणा हि मोहविसपरममंतो, जलं 'दोसाइजलणस्स, कम्मवाहिचिगिच्छासत्थं, कप्पपायवो सिवफलस्स। पडिवज्जिऊण इत्यादि । प्रतिपद्य पालने यतेत अधिकृतगुणानाम् । कथम् ? इत्याह-सदाऽऽज्ञाग्राहकः स्यात् , अध्ययन श्रवणाभ्याम् । आज्ञा __ आगम उच्यते । सदाऽऽज्ञाभावकः स्यात् , अनुप्रेक्षाद्वारेण । सदाऽऽज्ञापर तन्त्रः स्यादनुष्ठानं प्रति । किमेवम् ? इत्याह-आज्ञा हि मोहविषपरममन्त्रः, तदपनयनेन । जलं द्वेषादिज्वलनस्य, तद्विध्यापनेन । कर्मव्याधिचिकित्साशास्त्रम् , तत्क्षयकारणत्वेन । कल्पपादपः शिवफलस्य, तदवन्ध्यसाधकत्वेन । १८ वज्जेज्जा अधम्ममित्तजोगं । चिंतेज्जा अभिणवपाविए ___ गुणे, अणाइभवसंगए य अगुणे, उदग्गसहकारितं अधम्ममित्ताणं, उभयलोगगरहियत्तं, असुहजोगपरंपरं च । तथा वज्जेज्जा इत्यादि। वर्जयेत् अधर्ममित्रयोगम् अकल्याणमित्र 5 20 25 १ "सम्मत्तं० गाहा । एवं सम्यक्त्वलाभात् पल्योपमपृथक्त्वकर्मस्थिति परिक्षये श्रावकत्वं प्राप्यते, ततः संख्येयेषु सागरोपमेष्वपेतेषु चारित्रम् , ततः संख्येयेधूपशामकत्वम् । ततः संख्येयेषु क्षपकत्वमिति ॥१२१९|| एवं० गाहा। एवमप्रच्युतसम्यग्दर्शनस्य देवमनुष्यजन्मनू(सूक्तम् । यत्तेनापि हि जन्मना सर्वाणि प्राप्येन्न तु श्रेणिद्वयम् , किन्त्वेकैचौपशमिकी क्षायिकी वेति ॥१२२०॥” इति विशेषावश्यकभाष्यस्वोपज्ञवृत्तौ ॥ २ रोसाइ° K1 K विना ॥ ३ नयेन । जलं S॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001111
Book TitlePanch sutrakam with Tika
Original Sutra AuthorChirantanacharya, Haribhadrasuri
AuthorJambuvijay, Dharmachandvijay, V M Kulkarni
PublisherB L Institute of Indology
Publication Year1986
Total Pages179
LanguagePrakrit, Sanskrit, English, Gujarati
ClassificationBook_Devnagari, Karma, Principle, B000, B015, G000, & G015
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy