SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ प्रथमं पापप्रतिघातगुणबीजाधानसूत्रम् । तथा आसगलिज्जति इत्यादि । आसकलीक्रियन्ते, आक्षिप्यन्ते इत्यर्थः । तथा परिपोसिज्जंति, परिपोष्यन्ते भावोपचयेन । तथा निम्मविज्जति, निर्माप्यन्ते, परिसमाप्तिं नीयन्ते । के ? इत्याह- सुहकम्माणुबंधा, शुभकर्मानुबंधाः, कुशलकर्मानुबंधा इति भावः । 90% ततः किम् ? इत्याह- साणुबंधं च सुहकम्मं सानुबन्धं च शुभकर्म आत्यन्तिकानुबन्धापेक्षम् । किंविशिष्टं किम् ? इत्याह- पगि प्रकृष्टं प्रधानं पगिट्ठभावज्जियं प्रकृष्टभावार्जितं शुभभावार्जितमित्यर्थः, नियमफलयं नियमफलदम्, प्रकृष्टत्वेनैव । तदेवंभूतं किम् ? इत्याह- सुपयुक्ते विय महागदे सुप्रयुक्त इव महागद : एकान्तकल्याणः सुहफले सिया शुभफलं स्यादनन्तरोदितं कर्म । तथा सुहपवत्तगे सिया, शुभप्रवर्त्तकं स्यादनुबन्धेन । एवं परमसुहसाहगे सिया, परमसुखसाधकं स्यात्, पारम्पर्येण निर्वाणावहमित्यर्थः । A B विना- किंविशिष्टमित्याह H. ॥ किंविशिष्टकिमित्याह S. ॥ २ अशु[भ]भावानुबन्धं H. ॥ ३ श्रोतव्यम् नास्ति S. A. मू. B. ॥ ४ अनुभाव ' H. 11 ५ नतु H. ॥ ६ दृश्यतां पृ० १९ पं. १३ ॥ ७ H.S. Aमू. विना क्लिष्टकर्मबन्ध० Aसं० B. ॥ ८ ०भोगस्य गृध्नो: अध्य● H. ॥ For Private & Personal Use Only Jain Education International 1 यत एवम् अतो अप्पडिबंधमेयं । अतोऽस्मात् कारणात् अप्रतिबन्धम् एतत् प्रतिबन्धरहितम्, अनिदानमित्यर्थः । असुहभावनिरोहेण सुहभावबीजं ति अशुभभावनिरोधेन अंशुभानुबन्धनिरोधेनेत्यर्थः, शुभभावबीजमिति कृत्वैतत् सूत्रं सुप्पणिहाणं सुप्रणिधानं शोभनेन प्रणिधानेन सम्मं पढिय सोयव्वं अणुपेयिव्वं ति । सम्यक् प्रशान्तात्मना पठितव्यम् अध्ये003/9 तव्यम् । श्रोतव्यमन्वाख्यानविधिना । अनुप्रेक्षितव्यं परिभावनीयमिति । न च 'हो मे एसा अणुमोयणा सम्मं विहिपुव्विगा' इत्यादिना निदान - S, पदमेतदिति मन्तव्यम्, क्लिष्टबन्धहेतोर्भवानुबन्धिनः संवेगशून्यस्य महर्द्धिभोगगृद्धौ अध्यवसानस्य निदानत्वात् । अस्य च तल्लक्षणायोगात् । अनीशस्य चानिदानत्वात् | आरोग्यप्रार्थनादेरपि निदानत्वप्रसङ्गात् । तथा चागमविरोधःआरोग्गबोहिलाभं समाहिवरमुत्तमं दितु । [ लोगस्स० ६] १०८ इत्यादिवचनश्रवणादित्यले प्रसङ्गेन । 20 ० २३ 5 1C 15 25 www.jairtelibrary.org
SR No.001111
Book TitlePanch sutrakam with Tika
Original Sutra AuthorChirantanacharya, Haribhadrasuri
AuthorJambuvijay, Dharmachandvijay, V M Kulkarni
PublisherB L Institute of Indology
Publication Year1986
Total Pages179
LanguagePrakrit, Sanskrit, English, Gujarati
ClassificationBook_Devnagari, Karma, Principle, B000, B015, G000, & G015
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy