SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ -२० १०१ आचार्यश्रीहरिभद्रसूरिविरचितटीकासमलते पञ्चसूत्रके निरणुबंधे वाऽसुहकम्मे भग्गसामत्थे सुहपरिणामणं कडगबद्धे विय विसे अप्पफले सिया, सुहावणिज्जे सिया, अपुणभावे सिया । १०२, एवमेयं सम्मं पढमाणस्स एवमेतत् सूत्रं सम्यक् पठतः संवेगसारम्, 5 तथा सुणमाणस्स श्रृण्वतः आकर्णयतः अन्यसमीपात् , तथा अणुप्पेहमाणस्स अनुप्रेक्षमाणस्य अर्थानुस्मरणद्वारेण । किम् ? इत्याह-सिढिलीभवंति श्लथीभवन्ति, मन्दविपाकतया । तथा परिहायंति परिहीयन्ते, पुद्गलापसरणेन । तथा खिज्जंति क्षीयन्ते 'निर्मूलत एवाशयविशेषाभ्यासद्वारेण । के ? इत्याहअसुहकम्माणुबंधा' अशुभकर्मानुबन्धा भावरूपाः कर्मविशेषरूपा वा। ततः किम् ? इत्याह-निरणुबंधे वाऽसुहकम्मे निरनुवन्धं वाऽशुभकर्म यच्छेपमास्ते भग्गसामत्थे सुहपरिणामेणं भग्नसामर्थ्य विपाकप्रवाहमङ्गीकृत्य शुभपरिणामेनानन्तरोदितसूत्रप्रभवेन । किमिव इत्याहकडगबद्धे "विय विसे अप्पफले सिया, कटकबद्धमिव विषं मन्त्रसामर्थेनाल्पफलं स्यात् , अल्पविपाकमित्यर्थः । तथा सुहावणिज्जे 15 सिया, सुखापनेयं स्यात् संपूर्णस्वरूपेणैव । तथा अपुणभावे सिया, अपुनर्भावं स्यात् कर्म, पुनस्तथाऽबन्धकत्वेन । एवमपायपरिहारः फलत्वेनोक्तः । • इदानीं सदुपायसिद्धिलक्षणमेतदभिधातुमाह१०, तहा आसगलिज्जंति परिपोसिज्जंति निम्मविजंति सुहकम्माणुबंधा । साणुबंधं च सुहकम्मं पगिहें पगिट्ठ20 भावज्जियं नियमफलयं सुप्पउत्ते विय महागए सुहफले सिया, सुहपवत्तगे सिया, परमसुहमाहगे सिया। अओ अप्पडिबंधमेयं असुहभावनिरोहेणं सुहभावबीयं ति सुप्पणिहाणं सम्मं पढियव्वं सोयध्वं अणुप्पेहियवं ति । १ निमूलत S.॥२ विव H. ॥ ३ अल्पफलमित्यर्थः S.। इत आरभ्य अपुनर्भाव स्यात् 25 पं. १६] इतिपयन्तः पाठः S. मध्ये पश्चात् केनचित् पूरितः ॥ ४ सुहं कम्मं S. ॥ -१०319०४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001111
Book TitlePanch sutrakam with Tika
Original Sutra AuthorChirantanacharya, Haribhadrasuri
AuthorJambuvijay, Dharmachandvijay, V M Kulkarni
PublisherB L Institute of Indology
Publication Year1986
Total Pages179
LanguagePrakrit, Sanskrit, English, Gujarati
ClassificationBook_Devnagari, Karma, Principle, B000, B015, G000, & G015
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy