SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ ११० आचार्यश्रीहरिभद्रसूरिविरचितटीकासमलङ्कृते पञ्चसूत्रके सूत्रपरिसमाप्ताववसानमङ्गलमाह१११- 2 - नमो नमियनमियाणं परमगुरुवीयरागाणं । नमो सेसनमोकारारिहाणं । जयउ सव्वण्णुसासणं । परमसंबोहीए सुहिणो भवंतु जीवा, सुहिणो भवन्तु जीवा, सुहिणो भवन्तु जीवा इति पावपडिघायगुणबीजाहाणसुत्तं समत्तं ॥१॥ . नमो नमियनमियाणमित्यादि । नमो नतनतेभ्यः, देवर्षिवन्दितेभ्य इत्यर्थः। केभ्यः ? इत्याह-परमगुरुवीयरागाणं परमगुरुवीतरागेभ्यः, क्षीणक्लेशेभ्य इति यावत् । नमो सेसनमोकारारहाणं । नमः शेषनमस्कारार्हेभ्य आचार्यादिभ्यो 10 गुणाधिकेभ्य इति भावः ।। १. जयउ सव्वण्णुसासणं जयतु सर्वज्ञशासनं कुतीर्थापोहेन । 4- परमसंघोहीए सुहिणो भवंतु जीवा इति परमसंबोधिना वरवोधि लाभरूपेण सुखिनो भवन्तु मिथ्यात्वदोषनिवृत्या जीवाः प्राणिन इति । __ अस्य वारात्रयं पाठः। पावपडिघायगुणवीजाधाणसुतं समत्तं । पापप्रतीघातेन अकुशलानुबन्धाश्रवव्यवच्छेदेन, गुणबीजाधानं भावतः प्राणातिपातविरमणनिमित्तन्यासः, तथाऽनुबन्धतो विचित्रविपाकवत्कर्माधानमित्यर्थः । एतत्सूचकं सूत्रं पापप्रंती. न घातधर्मगुणवीजाधानसूत्रं समाप्तमिति । पञ्चसूत्रकव्याख्यायां प्रथमसूत्रव्याख्या समाप्ता ॥१॥ १ नमो २ नमियाणं K1 ॥ २ संबोहिए K1 ॥ ३ परिघाय° S. ॥ ४०हाणं सत्तं KI ५ संमत्तं S. ॥ ६ °बन्धाश्रव्यव° S.। बन्धाव्यव° H. || ७ ०धानभावतः H. ॥ ८ °णनिमित्तभ्यासः H.। "णमिति सन्यासः Sमू०। णादिगुणन्यास: Sसं। णमिति तत्न्यास: AB॥९ प्रतिघातकगुणबीजा H॥ १००सूत्रव्या० H.|| 卐 15 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001111
Book TitlePanch sutrakam with Tika
Original Sutra AuthorChirantanacharya, Haribhadrasuri
AuthorJambuvijay, Dharmachandvijay, V M Kulkarni
PublisherB L Institute of Indology
Publication Year1986
Total Pages179
LanguagePrakrit, Sanskrit, English, Gujarati
ClassificationBook_Devnagari, Karma, Principle, B000, B015, G000, & G015
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy