SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ प्रथमं पापप्रतिघातगुणबीजाधानसूत्रम् । दुष्कृतमेतत् उज्झितव्यमेतत् । अत्र व्यतिकरे मिच्छामि दुक्कडं ३, वारात्रयं पाठः । व्याख्या चास्य अर्थविशेषत्वात् प्राकृताक्षरैरेव न्याय्या, 'नियुक्तिकारवचनप्रामाण्यात् । आह च नियुक्तिकारः मि त्ति मिउमहवत्ते च्छ त्ति य दोसाण छायणे होइ । मि त्ति य मेराए हिओ दुत्ति दुगच्छामि अप्पाणं ॥ कत्ति कडं मे पावं ड ति य डेवेमि तं उसमेणं । एसो मिच्छादुक्कडपयक्खरत्थो समासेणं ॥ [आव३० नि० ६८६-६८७] भत्रैतत् सुन्दरत्वान्नार्सेम्यगभिमन्यमान आहहोउ मे एसा सम्मं गरहा । होउ मे अकरणनियमो । 10 15 १ वार ? Aसं० ॥२ म विना-व्याख्या स्यार्थ° Sमू । व्याख्यास्यास्यार्थ ° Sसं०। घ्याख्यास्यार्थ० A. B. ।। ३ "कः पुनरस्य भिय्यादुष्कृतपदस्यार्थ इत्याशङ्कयाह--- मि त्ति मिउमद्दवत्ते छ ति य दोलाण छायणे होइ । मि त्ति य मेराएँ ठिमओ उ दु त्ति दुगुंछामि अप्पाणं ॥१८६॥ . ' व्याख्या-'मी'त्येवं वर्णः मृदुमार्दवत्वे वर्त्तते, तत्र मृदुत्व-कायनम्रता मार्दवत्व-माननम्रतेति 'छेति च दोषस्य असंयमयोगलक्षणस्य छादने स्थगने भवति, 'मी'ति चाय वर्णः मर्यादायां चारित्ररूपायां स्थितोऽहमित्यस्यार्थस्याभिधायकः 'दु' इत्ययं वर्णः जुगुप्सामि निन्दाभि दुष्कृतकर्मकारिणमात्मानमित्यस्मिन्नथें वर्तत इति गाथार्थः ।। कत्ति कडं मे पावं डत्ति य डेमि तं उवसमेणं । एसो मिच्छादुक्कडपयक्खरत्थो समा सेणं ॥६८७।।दारं।। स्या – 'क' इत्ययं वर्णः कृतं मया पापमित्येवमभ्युपगमार्थे वर्त्तते, 'ड' इति च डेवेमि तंति लड्डयामि-अतिक्रमामि तत् , केनेत्याह-उपशमेन हेतुभूतेन, 'एषः' अनन्तरोक्तः प्राकृतशैल्या मिथ्यादष्कृतपदस्याक्षरार्थ इति 'समासेन' संक्षेपेणेति गाथार्थः ॥ आह-कथमक्षराणां प्रत्येकम्तार्थतेति, पदवाक्योरेवार्थदर्शनादिति, अत्रोच्यते, इह यथा वाक्यैकदेशत्वात्पदस्यार्थोऽस्ति तथा पदैकदेशत्वाद्वर्णार्थोऽप्यवसेय इति, अन्यथा पदस्याप्यर्थशून्यत्वप्रसङ्गः, प्रत्येकमक्षरेषु तदभावादिति. प्रयोगश्च-इह यद् यत्र प्रत्येकं नास्ति तत् समुदायेऽपि न भवति, प्रत्येकमभावात् , सिकनातैलवदिति, इष्यते च वर्णसमुदायात्मकस्य पदस्यार्थः, तस्मात्तदन्यथाऽनुपपत्तेर्वार्थोऽपि प्रतिपत्तव्य इत्यलं प्रसङ्गेनेति द्वारम् २ ।” इति आवश्यकनियुक्तहरिभद्र सूरिविरचितायां वृत्तौ ॥ ४ अत्र S. मध्ये ०सम्यगिति मन्यमान इति केनचित् संशोधितः पाठो वर्तते, स च सुन्दरतरोऽपि भाति, तथापि S. मध्ये पूर्व ०सम्यगभिमन्यमान इति पाठ एव आसीत् , अन्येष्वपि सर्वेषु हस्तलिखितादर्शेषु ०सम्यगभिमन्यमान इत्येव पाठ उपलभ्यते, अतः स एव पाठोऽत्र मूले स्थापितोऽस्माभिः ।। ५. गरिहा S. ॥ 20 30 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001111
Book TitlePanch sutrakam with Tika
Original Sutra AuthorChirantanacharya, Haribhadrasuri
AuthorJambuvijay, Dharmachandvijay, V M Kulkarni
PublisherB L Institute of Indology
Publication Year1986
Total Pages179
LanguagePrakrit, Sanskrit, English, Gujarati
ClassificationBook_Devnagari, Karma, Principle, B000, B015, G000, & G015
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy