SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ R - 7 - 0 - आचार्यश्रीहरिभद्रसूरिविरचितटीकासमलकृते पञ्चसूत्रके बहुमयं ममेयं ति इच्छामि अणुसहि अरहंताणं भगवंताणं गुरूणं कल्लाणमित्ताणं ति । होउ मे एएहिं संजोगो । होउ मे एसा सुपत्थणा । होउ मे एत्थ बहुमाणो । होउ मे इओ मोक्खवीयं । -१५ ८८ होउ मे एसा सम्म गरहेत्यादि । भवतु मम एषा अनन्तरोदिता सम्यग्गीं भावरूपा । भवतु मे अकरणनियमः ग्रन्थिभेदवत्तदबन्धरूपः, गर्दा विषय इति सामर्थ्यम् । बहुमतं ममैतद द्वयम् इत्यस्मादिच्छामि, अनुशास्तिम् उदितप्रपञ्चबीजभूताम् । केषाम् ? इत्याह-अर्हतां भगवताम्, तथा गुरूणां कल्याणमित्राणामिति । प्रतिपमतत्त्वानां गुणाधिकविषयैव 10 प्रवृत्तिाच्या इत्येवमुपन्यासः। प्रणिध्यन्तरमाह-होउ मे एएहिं संयोगो। भवतु मम एभिः अहर्दादिभिः संयोगः, उचितो योग इत्यर्थः । भवतु ममैषा सुप्रार्थना अहंदादिसंयोगविषया । भवतु ममात्र बहुमान: प्रार्थनायाम् । भवतु मम इतः प्रार्थनातो, मोक्षवीजं सुवर्णधर्टसंस्थानीयं प्रवाहतः कुशलानुबन्धि कर्मेत्यर्थः । 15 ८२ पत्तेसु एएसु अहं सेवारिहे सिया, आणारिहे सिया, पडिवत्तिजुत्ते सिया, निरइआरपारगे सिया । १. ०मयमेय ति K1 ॥ २. अणुसिढि K. ॥ ३. अरुहंताण K1॥ ४. ति नास्ति S.॥ ५. इय K॥ ६. ०बीअं ति C D. ॥ ७. “न खलु भिन्नग्रन्थे यस्तद्वन्धः” इति ललितविस्तरायाम् । “न खलु नैव भिन्नग्रन्थेः सम्यक्त्ववतो भूयः पुनः 20 तबन्धः ग्रन्थिबन्धः” इति मुनिचन्द्रमूरिविरचितायां ललितविस्तरापञ्जिकायाम् ॥ ८. घटस्थानीयं S. I "एईए उ विसिटुं सुवन्नघडतुल्लमिह फलं नवरं । अणुबंधजुयं संपुग्नहेउओ सम्ममवसेयं ॥२०॥ एतस्याः पुनः-सुक्रियायाः सकाशाद् विशिष्टम्-अपरक्रियाजन्यपुण्यविलक्षणम् । अत एवाहसुवर्णघटतुल्य-शातकुम्भकुम्भसन्निभमिह-जगति पल-पुण्यलक्षणं नवरं-केवलं जायते अनुबन्धयुतम्-उत्तरोत्तरानुगमरूपवत् । कुत इलाह-'सम्पूर्णहेतुतः' सम्पूर्णेभ्यो हेतुभ्यो भावाद् , हेतवश्वास्य 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001111
Book TitlePanch sutrakam with Tika
Original Sutra AuthorChirantanacharya, Haribhadrasuri
AuthorJambuvijay, Dharmachandvijay, V M Kulkarni
PublisherB L Institute of Indology
Publication Year1986
Total Pages179
LanguagePrakrit, Sanskrit, English, Gujarati
ClassificationBook_Devnagari, Karma, Principle, B000, B015, G000, & G015
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy