SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ ३२ आचार्यश्रीहरिभद्रसूरिविरचितटीकासमलङकृते पञ्चसूत्रके पुणो पुणोऽणुबंधी | धम्मो एयस्स ओसहं एगंतविसुद्धो महापुरिससेविओ सव्वहियकारी निरइयारो परमाणंदहेऊ।०० तहा जागा(ग)रेज्जेत्यादि । तथा जागृयात् भावनिद्राविरहेण । धर्मजागरया तत्त्वालोचनरूपया। को मम कालः वयोऽवस्थारूपः। किमेत. 5 स्योचितं धर्माद्यनुष्ठानम् । असारा विषयाः तुच्छाः शब्दादयो, नियम गामिनो वियोगान्ताः, विरसावसानाः परिणामदारुणाः, तथा भयानको मृत्युः महाभयजननः । सर्वाभावकारी तत्साध्यार्थक्रियाऽभावात् । अविज्ञातागमनः, अदृश्यस्वभावत्वान्मृत्योः । अनिवारणीयः स्वजनादिबलेन । पुनः पुनरनुबन्धी, अनेकयोनिभावेन धर्म एतस्यौषधं मृत्योाधिकल्पस्य । 10 किंविशिष्टः ? इत्याह-एकान्तविशुद्धः निवृत्तिरूपः, महापुरुषसेवितः तीर्थ करादिसेवितः, सर्वहितकारी मैत्र्यादिरूपतया । निरतिचारो यथागृहीतपरिपालनेन । परमानन्दहेतुः, निर्वाणकारणमित्यर्थः । । • नमो इमस्स धम्मस्स । नमो एयधम्मपयासयाणं । नमो एयधम्मपालयाणं । नमो एयधम्मपरूवयाणं । नमो एयधम्म15 पवज्जगाणं । इच्छामि अहमिणं धम्म पडिवज्जित्तए सम्म मणवयणकायजोगेहिं । होउ ममेयं कल्लाणं परमकल्लाणाणं जिणाणमणुभावओ । सुप्पणिहाणमेवं चिंतेज्जा पुणो पुणो । एयधम्मजुत्ताणं अवशयकारी सिया । पहाणं मोहच्छेयणमेयं । एवं विसुज्झमाणे विसुज्झमाणे भावणाए कम्मापगमेणं उवेइ 20 एयस्स जोग्गयं । तहा संसारविरते संविग्गे भवइ अममे अपरोक्यावी विसुद्धे विसुद्धमाणभावे ति साहुधम्मपरिभावणा सुत्तं समत्तं । १°णमेयं K1 ।। २ °माण K1.S. ।। ३ सुत्तं बीयं समत्तं K1 ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001111
Book TitlePanch sutrakam with Tika
Original Sutra AuthorChirantanacharya, Haribhadrasuri
AuthorJambuvijay, Dharmachandvijay, V M Kulkarni
PublisherB L Institute of Indology
Publication Year1986
Total Pages179
LanguagePrakrit, Sanskrit, English, Gujarati
ClassificationBook_Devnagari, Karma, Principle, B000, B015, G000, & G015
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy