SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ . प्रथमं पापप्रतिघातगुणबीजाधानसूत्रम् । ४-४३- 0 पापकर्मविगमः यथोदितः, तथाभव्यत्त्रादिभावात् । भव्यत्वं नाम सिद्धिगमनयोग्यत्वमनादिपारिणामिको भावः। तथाभव्यत्वमिति विशिष्टमेतत् , ___ कालादिभेदेनात्मनां वीजसिद्धिभावात् । आदिशब्दात् काल-नियति-कर्म- पुरुषकार परिग्रहः । साध्यव्याधिकल्पत्वात् । तथाभव्यत्वस्य विपाकसाधनान्याह११ तस्स पुण विवागसाहणाणि-चउसरणगमणं, दुक्कडगरिहा, सुकडासेवणं । अओ कायब्वमिणं होउकामेणं सया सुप्पणि हाणं, भुज्जो भुज्जो संकिलिसे, तिकालमसंकिलिसे । 10 तस्स पुण विवागसाधणाणि, तस्य पुनः तथाभव्यत्वस्य विपाक सीधनानि अनुभावकारणानि । कानि तानि ? इत्याह चतुसरणगमणं, चतुर्णामर्हत्-सिद्ध-साधु-केवलिप्रज्ञप्तधर्माणां शरणगमनं प्रधानशरणोपगम इत्यर्थः । महानयं प्रेत्यपाये परिरक्षणोपायः । ? तथा दुक्कडगरहा, दुष्कृतेष्विह-परभवकृतेषु गर्दा अकर्त्तव्यबुद्धिसारा परसाक्षिकी तथानिवेदनाप्रतिपत्तिर्दुष्कृतगर्दा । अप्रतिहतेयं कर्मानुबन्धापनयने इति कर्त्तव्या। 73 तथा सुकडासेवणं, सुकृतस्य सति विवेके 'नियतभाविनोऽखण्डभाव सिद्धेः पर कृतानुमोदनरूपस्यासेवनं सुकृतासेवनम् । महदेतत् कुशैलाशयनिबन्धनमिति परिभावनीयम् । कृत-कारिता-ऽनुमतिभेदभिन्ने हि पुण्य-पापे । एभिस्तत्तथास्वाभाव्यात् साध्यव्याधिवत् तथा भव्यत्वं परिपाच्यते इति ।-70-.-' १ ०कारपरि० Aसं. B। 'कालो सहाव नियई व्यय पुरिसकारणेगंता । मिच्छत्तं ते चेव उ समासओ होंति सम्मत्त ।।१६४॥” इति उपदेशपदे ॥ २ सुक्कडा० K1 ।। ३ ०मिणति होउ. S.॥ ४ सुपणि. K1 :। ५ प्रत्यपायपरि० H. विना ।। ६ भवगतेषु H. विना ॥ ७ तथा निवेदना प्रतिपत्ति० इत्यपि पदच्छेदोऽत्र भवेत् ।। ८ नियमभा० H.। नियभा० Sभू., नियतभाo Sसं. ॥ ९ सुकृतासेवनम् H. विना नास्ति ॥ १० कुशलनिबन्ध० H. ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001111
Book TitlePanch sutrakam with Tika
Original Sutra AuthorChirantanacharya, Haribhadrasuri
AuthorJambuvijay, Dharmachandvijay, V M Kulkarni
PublisherB L Institute of Indology
Publication Year1986
Total Pages179
LanguagePrakrit, Sanskrit, English, Gujarati
ClassificationBook_Devnagari, Karma, Principle, B000, B015, G000, & G015
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy