SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ आचार्यश्रीहरिभद्रसूरिविरचितटीकासमलते पञ्चसूत्रके - अनादिः सततं समवस्थितो जीव आत्मा, सर्वथाऽसतः सत्ताऽयोगात्, अति - प्रसङ्गात् , विशिष्टशक्त्यसिद्धेः।।२८. २६ तथा अणादिजीवस्स भवे, अनादिजीवस्य भवः । भवन्त्यस्मिन् कर्मवश वर्तिनः प्राणिन इति भवः संसारः। किंकृतोऽयम् ? इत्याह -अणाइकम्मसंजोगणिव्वत्तिए, अनादिकर्मसंयोगनिर्वर्तित । अनादिश्चासौ कर्मसंयोगश्च, तत्कृत इत्यर्थः। नान्यथा कर्मसंयोगः, मुक्तस्येव केवलस्य तदयोगात् , अहेतुकत्वा पत्तेः । कृतकत्वेऽपि प्रवाहतस्तथाविधकालवत् अनादित्वाविरोधात् । ३१ ३२०, अयमेव विशेष्यते-दुक्खरूवे दुक्खफले दुक्खाणुबंधे, दुःखरूपो दुःख फलौ दुःखानुबन्धः । तत्र दुःख रूपः, जन्म-जरा-मरण-रोग-शोकरूपत्वात् , 34 एतेषां च दुःखत्वात् । तथा दुःखफलः, गत्यन्तरेऽपि जन्मादिभावात् । तथा दुःखानुबन्धः, अनेक मववेदनीयकर्मावहत्वात् । -२ -30 39; कस्तद्यस्य प्रतीकारः ? इत्याह-३५ 31- एयस्स णं वोच्छित्ती सुद्धधम्माओ। सुद्धधम्मसंपत्ती पाव कम्मविगमाओ। पावकम्मविगमो तहाभब्वत्तादिभावाओ। ३८ : एयस्स णं वोच्छित्त सुद्धधम्माओ। एतस्य भवस्य, णं इति वाक्यालंकारे, व्यवच्छित्तिः उच्छित्तिः शुद्धधर्मात् ज्ञान-दर्शन-चारित्ररूपात् .. औचित्येन सातत्य सत्कार-विधिसेवितात् । अयं च श्रावकादेरप्य भिग्रहपालनेन ज्ञेयः, अभिग्रहभावस्य सातत्येन भावादिति । -36४०, शुद्धधर्मसंप्राप्तिः कुतः ? इत्याह-सुद्धधम्मसंपत्ती पावकम्मविगमाओ। शुद्धधर्मो यथोदितः । तस्य सम्यक् प्राप्तिः संप्राप्तिः भावप्राप्तिरित्यर्थः। 20 पापं कर्म मिथ्यात्वमोहनीयादि, तस्य विगमो विशिष्टो गमः, अपुनर्बन्धक त्वेन पृथग्भाव इति यावत् । तस्मात् पापकर्मविगमात् । .. . , अयं पुनः कुत इत्याह-पावकम्मधिगमो तहाभवत्तादिभाव(वा)तो। 15 . १ शक्तासिद्धेः H. || २ तुला-" अभ्यास-वैराग्याभ्यां तन्निरोधः ॥१२॥ तत्र स्थिती यत्नोऽभ्यासः ॥१३॥ स तु दीर्घकाल-नैरन्तर्य-सत्कारासेवितो दृढभूमिः ॥१४॥” इति पातञ्जलयोगदर्शने प्रथमे समाधिपादे ॥ ३ इत आरभ्य महा० [पृ. ७ पं. १२] पर्यन्तः पाठ H मध्ये नास्ति । 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001111
Book TitlePanch sutrakam with Tika
Original Sutra AuthorChirantanacharya, Haribhadrasuri
AuthorJambuvijay, Dharmachandvijay, V M Kulkarni
PublisherB L Institute of Indology
Publication Year1986
Total Pages179
LanguagePrakrit, Sanskrit, English, Gujarati
ClassificationBook_Devnagari, Karma, Principle, B000, B015, G000, & G015
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy