SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ तृतीयं प्रव्रज्याग्रहणविधिसूत्रम् । स ते सम्मत्ताइओसहसंपाडणेण जीवावेज्जा अच्चंतियं अमरणमरणावंझवीअजोगेणं । संभवाओ सुपुरिसोचियमेयं । दुप्पडियाराणि अम्मापिईणि । एस धम्मो सयाणं । भगवं एत्थ नायं परिहरमाणे अकुसलाणुवंधि अम्मापिइसोगं ति । एवमपरोवतावं सव्वहा सुगुरुसमीवे, पूजिऊण भगवंते वीयरागे साहू य, तोसिऊण विहवोचियं किवणाई, सुप्पउत्तावस्सगे सुविसुद्धनिमित्ते समहिवासिए विसुद्धजोगे विसुज्झमाणे महया पमोएणं सम्मं पव्वएज्जा लोगधम्मेहितो लोगुत्तरधम्मगमणेणं । एसा जिणाणमाणा महाकल्लाण ति न विराहियव्वा बुहेणं 10 महाणत्थभयाओ सिद्धिकंखिण ति पव्वज्जागहणविहिसुत्तं समत्तं ॥ स इत्यादि । स शुक्लपाक्षिकः पुरुषः तौ मातापितरौ सम्यक्त्वाद्योषधसंपादनेन जीवयेदात्यन्तिकम् । कथम् ? इत्याह-अमरणमरणावन्ध्य. बीजयोगेन चैरममरणावन्ध्यकारणसम्यक्त्वादियोगेनेत्यर्थः । संभवत्येतदत 15 एवाह-संभवात् पुरुषोचितमेतद यदुतैवं तत्त्याग इति। किमिति अत आह दुष्प्रतिकारौ मातापितरौ इति कृत्वा । एष धर्मः सतां सत्पुरुषाणाम् । भगवानत्र ज्ञातं महावीर एव परिहरन् गर्भाभिग्रहप्रतिपच्याऽकुशलानुबन्धिन तथा कर्मपरिणत्या मातापितृशोकं प्रव्रज्याग्रहणोद्भवमिति । उक्तं च१ अमरणावंझ° S. K1. K. विना ॥ २ ° राणि अ अम्मा ° S. K. K1 विना ॥ ३ पीईणि KI K. ॥ ४ पीतिसोगं K.। ०पीईसोगं K1. || ५ पूइत्ता C. D. ॥ ६ साहूण तो ° K1 ॥ ७ किवणाइ K.। किविणाइ K० । किविणाई K1 ।। ८ विसुद्धजोगे नास्ति S. K. K1 विना ॥ ९ ० कंखिणे त्ति KI कविणो त्ति K1 ।।१० सुत्त तईयं समत्तं K1 ॥ ११ समतं नास्ति S. K. विना ।। १२ अमरणावमध्य° -Sसं० सं०B || १३ चमरणा° Sमू० । अमरणा° S०। 20 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001111
Book TitlePanch sutrakam with Tika
Original Sutra AuthorChirantanacharya, Haribhadrasuri
AuthorJambuvijay, Dharmachandvijay, V M Kulkarni
PublisherB L Institute of Indology
Publication Year1986
Total Pages179
LanguagePrakrit, Sanskrit, English, Gujarati
ClassificationBook_Devnagari, Karma, Principle, B000, B015, G000, & G015
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy