SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ पञ्चमं प्रव्रज्याफलसूत्रम् । अचिंतमेयं सरूवेणं । साइअपज्जवसियं एगसिद्धावेक्खाए। पवाहओ अणाई। ते वि भगवंतो एवं, तहाभब्यत्ताइभावओ। विचित्तमेयं तहाफलभेएणं । नाविचित्ते सहकारिभेओ । तदवेक्खो तओ त्ति अणेगंतवाओ तत्तवाओ । स खलु एवं। इयरहेगंतो । मिच्छत्तमेसो । न एत्तो ववत्था । अणारहयमेयं । 5 संसारिणो उ सिद्धत्तं । नाबद्धस्स मुत्ती सहत्थरहिया। ___अणाइमं बंधो पवाहेणं अईयकालतुल्लो । अबद्धबंधणे अमुत्ती पुणोबंधपसंगाओ। अविसेसो बद्ध-मुक्काणं। अणाइ. जोगे वि विओगो कंचणोवलनाएणं । निदर्शनमात्रं तु नवरं सिद्धसुखस्येदं वक्ष्यमाणलक्षणम् । सव्वसत्तुक्खयेत्यादि । सर्वशत्रुक्षये सति, तथा सर्वव्याधिविगमे, एवं सर्वार्थसंयोगेन सता, तथा सर्वेच्छासंप्राप्त्या यादृशमेतत् सुखं भवति अतोऽनन्तगुणमेव सिद्धसुखम् । कुतः इत्याह-भावशत्रुक्षयादितः। आदिशब्दाद् भावव्याधिविगमादयो गृह्यन्ते । तथा चाह-रागादयो भावशत्रवः राग-द्वेष-मोहाः, जीवापकारित्वात् । कर्मोदया व्याधयः, तथा जीवपीडनीत् । 15 परमलब्धयस्स्वर्थाः, परार्थहेतुत्वेन । अनिच्छेच्छा इच्छा, सर्वथा तनिवृत्त्या। एवं सूक्ष्ममेतत् सुखम् , न तत्त्वतः परमार्थेन इतरेण गम्यते । असिद्धेन निदर्शनमाह-यतिसुखमिवायतिना, विशिष्टक्षायोपशमिकभाववेद्यत्वादस्य, एवमारोग्यसुखमिव रोगिणेति । उक्तं च रागाईणमभावे, जं होइ सुहं तयं जिणो मुणइ । ण हि सण्णिवायगहिओ, जाणइ तदभावजं सोफ्खं ॥ [ ] इति विभाषा कर्त्तव्या। १०भावाओ S. ॥ २ इहरहे ° K. K1 विना ॥ ३ अणारिहमेयं K1. K.S. विन ॥ ४ ०बंधणे वामुत्ती S.C.D ॥ ५ गओ K1 K. विना ॥ ६ अविसेसो अ बद्धमुक्काणं K1 K. विना ।। 25. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001111
Book TitlePanch sutrakam with Tika
Original Sutra AuthorChirantanacharya, Haribhadrasuri
AuthorJambuvijay, Dharmachandvijay, V M Kulkarni
PublisherB L Institute of Indology
Publication Year1986
Total Pages179
LanguagePrakrit, Sanskrit, English, Gujarati
ClassificationBook_Devnagari, Karma, Principle, B000, B015, G000, & G015
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy