SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ पञ्चमं प्रव्रज्याफलसूत्रम् । दर्शनात्, योगो बन्ध इत्यनर्थान्तरम् । ण दिदिक्खा अकरणस्स । ण यादिट्ठम्मि एसा । ण सहजाए णिवित्ती । ण निवित्तीय आयट्ठाणं । ण यण्णहा तस्सेसा । ण भव्वततुल्ला णाएणं । ण केवलजीवरूवमेयं । ण भाविजोगावेक्खाए तुल्लत्तं, तदा केवलत्तेण सयाऽविसेसाओ । तहासहायकप्पणमप्पमाणमेव । एसेव दोसो परिकप्पियाए । परिणामभेया बंधादिभेदो ति साहू, सव्वणयविसुद्धीए णिरुवचरिओभयभावेणं । आदावबद्धस्य दिक्षा, बद्धमुक्तस्य तु न सेति दोषाभावादादिमानेव बन्धोऽस्त्वित्याशङ्काव्यपोहायाह-न दिदृक्षाऽकरणस्येन्द्रियरहितस्य, बद्धस्य चैतानि । तथा न चादृष्टे एषा दिक्षा, द्रष्टुमिच्छा दिदृक्षेति कृत्वा । सहजैवैषेत्यारेकानिराकरणायाह-न सहजाया निवृत्तिर्दिदृक्षायाः, चैतन्यवत् । अस्तु वेयमित्यभ्युपेत्य दोषमाह-न निवृत्तौ दिक्षाया आत्मनः स्थानम्, तदव्यतिरेकात् । तथा चाह - नान्यथा तस्यैषा, आत्मनो दिक्षायोगात् । तदव्यतिरेकेऽपि भव्यत्वस्येव तनिवृत्तौ दोषाभाव इत्याशङ्कापोहायाह-न भव्यत्वतुल्या न्यायेन दिक्षा | कुतः ? इत्याह-न केवलजीवरूपमेतद् भव्यत्वम् । दिदृक्षा तु केवलजीव रूपेत्यर्थः । न भावियोगापेक्षया महदादिभावे तदाऽकेवलत्वेन तुल्यत्वं दिक्षायाः भव्यत्वेन । अत्र युक्तिमाह- तदा केवलत्वेन भावियोगाभावे सदा अविशेषात् तथा सांसिद्धिकत्वेन तदूर्ध्वमपि दिक्षापत्तिरिति हृदयम् । , एवंस्त्रभावैवेयं दिदृक्षा या महदादिभावाद् विकारदर्शने केवलावस्थायां निवर्त्तते इत्येतदाशङ्कयाह - तथास्वभावकल्पनं कैवल्याविशेषे प्रक्रमाद् दिदृक्षाया भावाभावस्वभावकल्पनमप्रमाणमेव । आत्मनस्तद्भेदापत्तेः प्रकृति-पुरुषाधिकत्वेन तदभावापत्येति गर्भः । अत एवाह एष एव दोषः प्रमाणाभावलक्षणः परिकल्पितायां दिक्षायामभ्युपगम्यमानायाम्, तथाहि - परिकल्पिता न तदा केवलत्वेन S. विना ॥ S. विना ॥ १ तस्यैवा आत्मनो S. ।। २ तदाव्य • S. ॥ ३ ४ प्रकृतेः पुरुषा • S. Aमू० विना ॥ ५ तद्भावा Jain Education International C For Private & Personal Use Only ७३ 5 10 15 20 25 www.jainelibrary.org
SR No.001111
Book TitlePanch sutrakam with Tika
Original Sutra AuthorChirantanacharya, Haribhadrasuri
AuthorJambuvijay, Dharmachandvijay, V M Kulkarni
PublisherB L Institute of Indology
Publication Year1986
Total Pages179
LanguagePrakrit, Sanskrit, English, Gujarati
ClassificationBook_Devnagari, Karma, Principle, B000, B015, G000, & G015
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy