SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ आचार्यश्रीहरिभद्रसूरिविरचितटीकासमलकृते पञ्चसूत्रके .. आह-किमर्थमेवमेतेषामुपन्यास इति । अत्रोच्यते-एतदर्थस्यैवमेव तत्वतो भाव इति ख्यापनार्थम् , न हि प्रायः पापप्रतिघातेन गुणवीजाधानं विना तत्वतस्तच्छ्रद्धाभावप्ररोहः, न चासत्यस्मिन्, साधुधर्मपरिभावना, न चापरिभावित साधुधर्मस्य प्रव्रज्याग्रहणविधावधिकारः, न चाप्रतिपन्नस्तां तत्पालनाय यतते, न 5 चापालने एतत्फलमाप्नोतीति प्रवचनसार एष सज्ज्ञान-क्रियायोगात् । अन्यथा अनादिमति संसारे यथाकथञ्चिदनेकशः एतत्प्राप्त्यादेः स्यादेतत् सर्वसत्त्वानामेव । न चैतदेवम् , सर्वसत्त्वानां सिद्धथभावात् । सिद्धिश्च प्रधानं फलं प्रव्रज्यापरि पालनस्य । आनुषङ्गिकं तु सुदेवत्वादि । ६०/- (' 3. १" यथाकथञ्चिदनेकश एतत्प्राप्त्यादि च वचनप्रामाण्यात् , सर्वसत्चानामेव प्रायो 10 ग्रैवेयकेष्वनन्तश उपपातश्रुतेः, न च साधुक्रियामन्तरेणोपपातः, न च सम्यग्दृष्टेरु 15 प्रतौ १-१६१ पत्राणि, तेषु १-३२ पोषु मूलमात्र पञ्चसूत्रकं वर्तते, ३३-१६१ पोषु आचार्यश्रीहरिभद्रसूरिविरचिता टीका वर्तते । (४) H-पाटणनगरे श्री हेमचन्द्राचार्यज्ञानमन्दिरे विद्यमाना 'संघनो भंडार'सत्का तालपत्रलिखता प्रतिः (डाबडो नंबर ८९, पोथी नंबर १०५) । अस्यां प्रतौ ३२ तः ६४ पर्यन्तं पत्राणि सन्ति । तेषु च आचार्यश्री हरिभद्रसूरिविरचिता पञ्चसूत्रकटीका प्रथमसूत्रं यावदेव वर्तते । (५) A=पाटणनगरे श्री हेमचन्द्राचार्यजैनज्ञानमन्दिरे विद्यमाना 'श्री संघनो जैनज्ञानभंडार'सत्का कागदपत्रोपरि विक्रमसंवत् १६७३ वर्षे लिखिता प्रतिः (डाबडो नंबर ५८, प्रति नंबर १४०३) । अस्यां प्रतौ १-२१ पत्राणि । एषु पत्रेषु पञ्चसूत्रकटीकैव वर्तते ।। 20 (६) B=पाटणनगरे श्री हेमचन्द्राचार्यज्ञानमन्दिरे विद्यमाना 'श्री संघनो जैन ज्ञानभंडार'सका विक्रमसंवत् १६७४ वर्षे कागदपत्रोपरि लिखिता प्रतिः (डाबडो नंबर ५८, प्रति नंबर १४०१) । अस्यां प्रतौ १-२० पत्राण । एषु च पत्रेषु पञ्चसूत्रकटीकैव वर्तते । (७) C-पाटणनगरे श्री हेमचन्द्राचार्यज्ञानमन्दिरे विद्यमाना 'श्री संघनो जैन ज्ञानभंडार'सत्का विक्रमसंवत् १६७३ वर्षे कागदपत्रोपरि लिखिता १-७ पत्रात्मिका प्रतिः (डाबडो नंबर ५८, प्रति नंबर १३९९) । अस्यां मूलमानं पञ्चसूत्रकं वर्तते । (८) D=इयमपि प्रतिरुपरिनिर्दिष्टप्रतिवत् ज्ञेया, केवलं लेखनवर्षस्य निर्देशो नास्ति, (तथा प्रति नंबर १४०० ज्ञेयः) । अस्यामपि मूलमा पञ्चसूत्रकं वर्तते ॥ २ आक्षेपे Aटि०॥ ३ ° पालन° H. ।। १ दृश्यतां भगवतीसूत्रे १२।७ ॥ २ रपार्ध ° S. H. चिना । " जेसिमवड्ढो पुग्गलपरियट्टो सेसओ उ संसारो। ते सुक्कपक्खिआ खलु अहिए पुण किण्हपक्खिया ।।७२॥” इति 30 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001111
Book TitlePanch sutrakam with Tika
Original Sutra AuthorChirantanacharya, Haribhadrasuri
AuthorJambuvijay, Dharmachandvijay, V M Kulkarni
PublisherB L Institute of Indology
Publication Year1986
Total Pages179
LanguagePrakrit, Sanskrit, English, Gujarati
ClassificationBook_Devnagari, Karma, Principle, B000, B015, G000, & G015
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy