________________
5
भवतु ममैषाऽनुमोदना अनन्तरोक्ता सम्यग्विधिपूर्विका, सूत्रानुसारेण । सम्यक्रशुद्धाशा, कर्मविर्गमेन । सम्यक्प्रतिपत्तिरूपा, क्रियारूपेण । सम्यग्निरतिचारा, सन्निर्वहणेन । कुतो भवतु ? इत्याह- परमगुणयुक्तार्हदादिसामर्थ्यतः | आदिशब्दात् सिद्धादिपरिग्रहः । प्रार्थनायाः सविषयतामाह - अचिन्त्यशक्तियुक्ता हि ते भगवन्तोऽर्हदादयः वीतरागाः सर्वज्ञाः, प्राय आचार्यादीनामप्येतद्वीतरागादित्वमस्तीत्येवमभिधानम्, तद्विशेषापेक्षं त्वाह- परमकल्याणा आचार्यादयोऽपि परमकल्याणहेतवः सत्त्वानां तैस्तैरुपायैः सर्व एवैते । मूढश्चास्मि पाप एतेषां विशिष्टां प्रतिपत्तिं प्रति । अनादिमोहवासितः संसारानादित्वेन । अनभिज्ञो भावतः परमार्थतः, हिताहितयोरभिज्ञः स्यामहमेतत्सामर्थ्येन । तथाऽहितनिवृत्तः स्याम्, तथा हितप्रवृत्तः स्याम् । एवमाराधकः स्यामुचितप्रतिपच्या सर्वसवानां संबन्धिन्या । किम् ? इत्याह- स्वहितमिति इच्छामि सुकृतं ३ एवं वारात्रयं पाठः । उत्तममेतत् सुकृतासेवनं विशेषतः पृथग्जनानां वनच्छेबलदेव-मृगोदाहरणात् परिभावनीयम् ।
te
A
10
15
20
25
30
आचार्यश्रीहरिभद्रसूरिविरचितटीकासमलङ्कृते पञ्चसूत्रके
हियपविते सिया, आराहगे सिया, उचियपडिवत्तीए सव्वसत्ताणं, सहियं ति इच्छामि सुक्कडं, इच्छामि सुक्कडं, इच्छामि सुक्कडं ।
Jain Education International
•EC
H.ll 8
इत
१ आराहइत्तर सिया S. ॥ २ ० गमनेन H. ॥ ३ सिद्धादिग्रहः आरभ्य ताद्वशेषापेक्षं त्वाह [१०५ ] इति पर्यन्तः पाठः H. मध्ये नास्ति ॥ ५ विशिष्टानां प्रतिपत्ति H. विना ॥ ६ स्वहितमिति H मध्ये नास्ति ॥ ७ '३' नास्ति H. ॥ ८ “पृथग्जनानामपि सिद्धमेतत्, योगिबुद्धिगम्योऽयं व्यवहारः” इति ललितविस्तरायाम् । “पृथग्जनानामपि पृथकू - तथाविधालौकिक सामयिकाचारविचारादेर्बहिः स्थिता बहुविधा बालादिप्रकारा जनाः - प्राकृतलोकाः पृथग्जनास्तेषामपि शास्त्राधीनधियां सुधिया मित्यपिशब्दार्थः । ” इति ललितविस्तराया मुनिचन्द्रसूरिविरचितायां पञ्जिकायाम् ॥ ९ “ तत्पार्श्वे प्राव्रजद्वामस्तपस्तीव्रं चचार च । तुङ्गिकाशिखरे गत्वा सिद्धार्थोऽस्थाच्च रक्षकः ॥ ३७ ॥ मासपारणकेऽन्येद्युर्बलः कापि पुरे विशन् । कयापि सार्भया पौर्या कूपकंठस्थयैक्ष्यत ||३८|| रामस्य रूपातिशयालोकनव्यग्रचित्तया । कुम्भस्थाने पुत्रकण्ठे तया रज्जुरबध्यत ॥३९॥ कूपे तं क्षेप्तुमारेभे सा यावत्तावदैक्ष्यत । बलेन चिन्तितं चेदं धिङ्मे रूपमनर्थकृत् ॥४०॥ नातः परं पुरग्रामादिषु वेक्ष्यामि किं स्वहम् । वने काष्ठादिहारिभ्यः पारयिष्यामि भिक्षया ॥ ४१ ॥ तां नारीं बोधयित्वाथ तदेव हि वनं बलः । जगाम तेपे च तपो दुस्तपं मासिकादिकम् ॥४२॥
1
For Private & Personal Use Only
www.jainelibrary.org