SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ आचार्यश्रीहरिभद्रसूरिविरचितटीकासमलते पञ्चसूत्रके भूयत्थदरिसी, न इओ हियतरं ति मन्नइ, सुस्सूसाइगुणजुत्ते तत्ताभिनिवेसा विहिपरे परममंतो त्ति अहिज्जइ सुत्तं बद्धलक्खे आसंसाविप्पमुक्के आययट्ठी । स तमवेइ सव्वहा । तओ सम्म निउंजइ । एयं धीराण सासणं । अण्णहा अणिओगो, अविहिगहियमंतनाएणं । अणाराहणाए न किंचि, तदणारंभओ धुवं । एत्थ मग्गदेसणाए दुक्खं, अवधीरणा, अप्पडिवत्ती । नेवमहीयमहीयं, अवगमविरहेण । न एसा मग्गगामिणो। - विराहणा अणत्थमुहा, अत्थहेऊ, तस्सारंभओ धुवं । एत्थ मग्गदेसणाए अणभिनिवेसो, पडिवत्तिमेत्तं, किरियारंभो । एवं 10 पि अहीयं अहीयं, अवगमलेसजोगओ। अयं सीओ नियमेण। मग्गगामिणो खु एसा अवायबहुलस्स । निखाए जहोदिए सुत्तुत्तकारी हवइ पवयणमाइसंगए पंचसमिए तिगुत्ते । अणत्थपरे एयच्चाए अवियत्तस्स, सिसुजणणिचायनाएण । वियत्ते एत्थ केवली एयफलभूए । सम्ममेयं विया- 15 णइ दुविहाए परिण्णाए। से समेत्यादि । स एवमभिप्रबजितः समलोष्टकाश्चनः सन् सर्वथा १. हि तत्तं ति C. D. ॥ २. आययट्टिई K1 ॥ ३ आणा° K1 S. ॥ ४०णारंभाओ K विना ॥ ५ अवधीरणाए K1 ।। ६ रंभाओ K. S. विना ॥ ७ एवमहीयमहीयं K. ॥ 20 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001111
Book TitlePanch sutrakam with Tika
Original Sutra AuthorChirantanacharya, Haribhadrasuri
AuthorJambuvijay, Dharmachandvijay, V M Kulkarni
PublisherB L Institute of Indology
Publication Year1986
Total Pages179
LanguagePrakrit, Sanskrit, English, Gujarati
ClassificationBook_Devnagari, Karma, Principle, B000, B015, G000, & G015
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy