SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ ___10 आचार्यश्रीहरिभद्रसूरिविरचितटीकासमलते पञ्चसूत्रके एवमप्रतिपतितः सन् वर्द्धमानस्तेजोलेश्यया नियोगतः, शुभप्रभावरूपया । किम् ? इत्याह-द्वादशमासिकेन पर्यायेण एतावत्कालमानया प्रव्रज्ययेत्यर्थः, अतिक्रामति सर्वदेवतेजोलेश्यां सामान्येन शुभप्रभावरूपाम् । क एवमाह ? इत्याह-एवमाह महामुनिर्भगवान् महावीरः। तथा चागमः जेमे अज्जत्ताए समणा णिग्गंथा एते णं कस्स तेउलेस वीतिवयंति ? गोयमा ! मासपरियाए समणे णिग्गंथे वाणमंतराणं देवाणं तेउलेसं वीइवयइ । एवं दुमासपरियाए समणे णिग्गंथे असुरिंदवज्जिआणं भवणवासीणं देवाणं तेउलेसं वीतीवयति । तिमासपरियाए समणे णिग्गंथे असुरकुमारिंदाणं देवाणं तेउलेसं वीतीवयति । चउमासपरियाए समणे णिग्गंथे गहगण-णक्खत्त-तारारूवाणं जोतिसियाणं तेउलेसं वीतीवयति । पंचमासपरियाए समणे णिग्गंथे चंदिम-सूरियाणं जोतिसिंदाणं तेउलेसं वीतीवयति । छम्मासपरियाए समणे जिग्गंथे सोहम्मीसाणाणं देवाणं तेउलेसं वीतीवयति । सत्तमासपरियाए समणे णिग्गंथे सणकुमार-माहिंदाणं देवाणं तेउलेसं वीतीवयति । अट्ठमासपरियाए समणे णिग्गंथे बंभलोग-लंतगाणं देवाणं तेउलेसं वीतीवयति । णवमासपरियाए समणे णिग्गंथे महासुक्क-सहस्साराणं देवाणं तेउलेसं वीतीवयति । दसमासपरियाए समणे जिग्गंथे आणय-पाणय१ "जे इमे भंते ! अजताए समणा निग्गंथा विहरंति एते णं कस्स तेयलेस्सं वीतीवयंति ? गोयमा! मासपरियाए समणे निग्गंथे वाणमंतराणं देवाणं तेयलेस्सं वीइवयंति, दुमासपरियाए समणे निग्गंथे असुरिंदवज्जियाणं भवणवासीणं देवाणं तेयलेस्सं वीयीवयंति, एवं एएणं अभिलावणं तिमासपरियाए समणे नि० असुरकुमाराणं देवाणं तेय०, चउम्मासपरियाए सगहनखत्ततारारूवाणं जोतिसियाणं देवाणं तेय०, पंचमासपरियाए य सचंदिमसूरियाणं जोतिसिंदाण जोतिसरायाणं तेय, छम्मासपरियाए समणे सोहम्मीसाणाणं देवाणं ०, सत्तमासपरियाए सणंकुमारमाहिंदाणं देवाणं ०, अट्ठमासपरियाए बंभलोगलंतगाणं देवाणं तेय०, नवमासपरियाए समणे महामुक्कसहस्साराणं देवाणं तेय०, दसमासपरियाए आणयपाणयआरणच्चुयाणं देवाणं०, एक्कारसमासपरियाए गेवेनगाणं देवाणं, बारसमासपरियाए समणे निग्गंथे अणुत्तरोववाइयाणं देवाणं तेयलेस्सं वीयीवयंति, तेण परं सुके सुक्काभिजाए भवित्ता तओ पच्छा सिझति जाव अंतं करेति । सेवं भंते ! सेवं भंते ति जाव विहरति (सूत्रं ५३७) ॥१४-९|| 'जे इमे' इत्यादि, ये इमे प्रत्यक्षाः 'अज्जत्ताए'त्ति आर्यतया पापकर्मबहि ततया अद्यतया वा-अधुनातनतया वर्तमानकालतयेत्यर्थः 'तेयलेस्संति तेजोलेश्यां-सुखासिका, तेजोलेश्या हि प्रशस्त. लेश्योपलक्षणम् , सा च सुखासिकाहेतुरिति कारणे कार्योपचारात्तेजोलेश्याशब्देन सुखासिका विवक्षितेति, 'बीइवयंति' व्यतिव्रजन्ति व्यतिक्रामन्ति । 'असुरिंदवज्जियाणति चमरबलियर्जितानाम् । 'तेण पति ततः संवत्सरात्परतः 'सुक्के त्ति शुक्लो नामाभिन्नवृत्तोऽमत्सरी कृतज्ञः सदारम्भी हितानुबन्ध इति: निरतिचारचरण इत्यन्ये, 'सुक्काभिजाइ'त्ति शुक्लाभिजात्यः परमशुक्ल इत्यर्थः, अत एवोक्तम्"आकिञ्चन्यं मुख्यं ब्रह्मापि परं सदागमविशुद्धम् । सर्वे शुक्लमिदं खलु नियमात्संवत्सरादूर्ध्वम् ॥१॥" एतच्च श्रमणविशेषमेवाश्रित्योच्यते न पुनः सर्व एवैवंविधो भवतीति ॥ चतुर्दशशते नवमः ॥१४-९|| इति अभयदेवसूरिविरचितवृत्तिसहिते भगवतीसूत्रे । 30 35 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001111
Book TitlePanch sutrakam with Tika
Original Sutra AuthorChirantanacharya, Haribhadrasuri
AuthorJambuvijay, Dharmachandvijay, V M Kulkarni
PublisherB L Institute of Indology
Publication Year1986
Total Pages179
LanguagePrakrit, Sanskrit, English, Gujarati
ClassificationBook_Devnagari, Karma, Principle, B000, B015, G000, & G015
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy