SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ विक्रमसंवत् २०४२ श्रीशंखेश्वरतीर्थम् ( गुजरात राज्यम्) Jain Education International ॥ श्रीशंखेश्वरपार्श्वनाथाय नम : ।। प्रभोः करकमलयोः कुसुमाञ्जलिः प्रातःस्मरणीयानां परमोपकारिणां परमपूज्यानां गृहावस्थायां पितृचरणानां सम्प्रति श्रामण्यावस्थायां श्री सद्गुरुदेवानां मुनिराज श्री १००८ भुवनविजयजी महाराजानाम्, तथा परमोपकारिण्याः परमवत्सलायाः परमपूज्यायाः गृहावस्थायां जनन्या, सम्प्रति श्रमण्याः, साध्वीजी श्रीमनोहरश्रियः इत्येवमनन्तोपकारिणोर्माता- पित्रोः, तथा वर्षद्वयात् प्राक् ( ता. ६-११-८३) दिवं गतस्य मम प्रथमशिष्यस्य देवतुल्यस्य मुनिराज श्री देवभद्रविजयस्य श्रेयसे परमकृपालोः परमात्मनः पुरुषादानीयस्य त्रयोविंशतितमतीर्थंकरस्य भगवतः श्रीपार्श्वनाथस्य करकमलयोः कुसुमाञ्जलिरूपमेतं ग्रन्थं निधाय, इत्थं चाद्य प्रभुश्रीपार्श्वनाथजन्मकल्याणकदिने प्रभुं पूजयित्वा परममानन्दं कृतार्थतां धन्यतां चानुभवामि । शिशुः जम्बूविजयः मार्गशीर्षबहुलदशमी V For Private & Personal Use Only वीरनिर्वाणसंवत् २५१२ ईसवीयो वर्षाङ्क: १९८६ www.jainelibrary.org
SR No.001111
Book TitlePanch sutrakam with Tika
Original Sutra AuthorChirantanacharya, Haribhadrasuri
AuthorJambuvijay, Dharmachandvijay, V M Kulkarni
PublisherB L Institute of Indology
Publication Year1986
Total Pages179
LanguagePrakrit, Sanskrit, English, Gujarati
ClassificationBook_Devnagari, Karma, Principle, B000, B015, G000, & G015
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy