SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ ४० 5 से जहा नाम केइ पुरिसे कहंचि कंतारगए अम्मापितिसमे तपविद्धे वच्चेज्जा । तेसि तत्थ नियमघाई पुरिसमित्तासज्झे संभवतोस महाके सिया । तत्थ से पुरिसे तप्पडि धाओ एवमालोचिये 'न भवंति एए नियमओ ओसहमंतरेण, 1C ओसहभावे य संसओ, कालसहाणि य एयाणि', तहा संठविय संठविय तदोसहनिमित्तं सवित्तिनिमित्तं च चयमाणे साहू | एस चाए अचाए । अचाए चेव चाए । फलमेत्थ पहाणं बुहाणं । धीरा एय दंसिणो । स ते ओसहसंपाडणेण जीवावेज्जा । संभवाओ पुरिसोचियमेयं । तद्यथा नाम कश्चित् पुरुषो विवक्षितः कथञ्चित् कान्तारगतः सन् मातापितृसमेतः भाद्युपलक्षणमेतत् तत्प्रतिबद्ध व्रजेत् । तयोर्मातापित्रोस्तत्र कान्तारे नियमघाती पुरुषमात्रा साध्यः संभवदौषधः महातङ्कः स्यात् | आतङ्कः सद्योघाती रोगः । तत्रासौ पुरुषः तत्प्रतिबन्धात् 15 20 आचार्यश्रीहरिभद्रसूरिविरचितटीकासमलङ्कृते पञ्चसूत्र के एवं च धर्माराधनमेव हितं सर्वसत्त्वानामिति । तथा तथैव दुःस्वप्नादिकथनेन संपादयेद धर्माराधनम् । सर्वथाऽप्रतिपद्यमानान् अमुनाऽपि प्रकारेण त्यजेत्तान् मातापित्रादीन् अस्थानग्लानौषधार्थत्यागज्ञातेन । ज्ञातमुदाहरणम् । एतदेवाह से जहेत्यादिना - 25 त्यन्तिकम् अपुनर्भरणेनामरणावन्ध्यवीजयोगेन, संभवात् सुपुरुषोचितमेतद्, यतो दुष्प्रतिकारौ नियमान्मातापितरौ शेपश्च यथोचितं स्वजनलोकः, एष धर्मः सज्जनानां, भगवानत्र ज्ञातं परिहरन्नकुशलानुबन्धिमातापित्रादिशोकमिति ||३१|| ” इति आचार्यश्रीहरिभद्रसूरिविरचिते मुनिचन्द्रसूरिविरचितवृत्तिसहिते धर्मविन्दौ चतुर्थेऽध्याये ॥ १ नामए नास्ति K1 || २ कहिंचि K | ३ ° पिईस K. । ४ संभवओसहे K1 K. विना ॥ ५ • चियं K. ॥ ६ य नास्ति K1 K. ७ संपायणेण K1 विना || Jain Education International For Private & Personal Use Only ० • पीइस ० K1 || www.jainelibrary.org
SR No.001111
Book TitlePanch sutrakam with Tika
Original Sutra AuthorChirantanacharya, Haribhadrasuri
AuthorJambuvijay, Dharmachandvijay, V M Kulkarni
PublisherB L Institute of Indology
Publication Year1986
Total Pages179
LanguagePrakrit, Sanskrit, English, Gujarati
ClassificationBook_Devnagari, Karma, Principle, B000, B015, G000, & G015
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy