SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ आचार्यश्रीहरिभद्रसूरिविरचितटीकासमलते पञ्चसूत्रके १क्षुद्रो २लाभरतिर्दीनो मत्सरी भयवान् शठः । अशो भवाभिनन्दी स्यान्निष्फलारम्भसङ्गतः ।। . __योगदृष्टि ० ७६, योगबिन्दौ ८७] किमिति न तेभ्यो देया ? इत्याह-तदनुग्रहार्थ संसाराभिनन्दिसत्त्वानु5 ग्रहार्थम् । उक्तं च अप्रशान्तमतौ शास्त्रसद्भावप्रतिपादनम् । दोषायाभिनवोदीर्णे शमनीयमिव ज्वरे ॥ [लोकतत्त्वनिर्णये ७] इहैव निदर्शनमाह-आमकुम्भोदकन्यासज्ञातेन । उक्तं च आमे घडे निहितं, जहा जलं तं घडं विणासेह । इय सिद्धतरहस्सं, अप्पाहारं विणासेइ ॥ [३पञ्चवस्तुके गा० ९८२] एषा करुणोच्यते, अयोग्येभ्यः सदाज्ञाऽप्रदानरूपा। किंविशिष्टा ? इत्याह-एकान्तपरिशुद्धा, तदपायपरिहारेण । अत एवेयमविराधनाफला, सम्यगालोचनेन । न पुनर्लानापथ्यप्रदाननिबन्धनकरुणावत् तदाभासेति । इयं चैवंभूता त्रिलोकनाथबहुमानेन हेतुना निःश्रेयससाधिकेति । किमुक्त 15 भवति ? नाऽनागमिकस्येयं भवति, किन्तु परिणतागमिकस्य । अस्य च भगव त्येवं बहुमानः। एवं चेयं मोक्षसाधिकैव सानुबन्धशुभप्रवृत्तिभावेन । प्रव्रज्याफलसूत्रं समाप्तम् , एवं पञ्चमसूत्रव्याख्या समाप्ता॥ ॥ समाप्तं पंञ्चसूत्रकं व्याख्यानतोऽपि ॥ नमः श्रुतदेवतायै भगवत्यै । सर्वनमस्कारार्हेभ्यो नमः। सर्ववन्दनानि 20 वन्दे । सर्वोपकारिणामिच्छामो वैयावृत्यम् । सार्वानुभावादौचित्येन मे धर्मे १. "क्षुद्रः कृपणः । लाभरतिर्याजाशीलः । दीनः सदैवाकल्याणदर्शी। मत्सरी परकल्याणदुःस्थितः। भयवान् नित्यभीतः। शठो मायावी । अज्ञो मूर्खः । भवाभिनन्दी संसारबहुमानी स्यादेवम्भूतो निष्फलारम्भसंगतः सर्वत्रातत्त्वाभिनिवेशादिति ।" इति योगदृष्टिसमच्चयस्य स्वोपज्ञवृत्तौ ।। २ लोभ 1. B. ॥ ३. “आमे घटे निषिक्तं सत् यथा जलं तं घटमामं विनाशयति इय एवं सिद्धान्तरहस्यमप्यल्पाधारं प्राणिनं विनाशयतीति गाथार्थः।" इति पञ्चसूत्रकस्वोपक्षवृत्तौ ।। ४. 'अन्येभ्यः' इति क्वचित् पाठ :-Aटि० । अयोगेभ्यः सदाशाऽप्रदानरूपा Aमू० । अयोगेभ्यः प्रदानरूपा S.। ५ तुला-"प्रत्रज्याविधानादीनि पञ्च वस्तूनि यस्मिन् प्रकरणे तत् पञ्चवस्तु, पञ्चवस्त्वेव पञ्चवस्तुकं ग्रन्थं यथाक्रमम्....... कीर्तयिष्यामि" इति आचार्यश्री हरिभद्रसूरिविरचितायां पञ्चवस्तुकप्रथमगाथास्वोपज्ञवृत्तौ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001111
Book TitlePanch sutrakam with Tika
Original Sutra AuthorChirantanacharya, Haribhadrasuri
AuthorJambuvijay, Dharmachandvijay, V M Kulkarni
PublisherB L Institute of Indology
Publication Year1986
Total Pages179
LanguagePrakrit, Sanskrit, English, Gujarati
ClassificationBook_Devnagari, Karma, Principle, B000, B015, G000, & G015
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy