Page #1
--------------------------------------------------------------------------
________________
“અહો શ્રુતજ્ઞાન” ગ્રંથ જીર્ણોધ્ધાર ૨૧
ન્યાય ગ્રંથ
ન્યાયપ્રવેશભાગ-૧
દ્રવ્ય સહાયક :
દીક્ષા દાનેશ્વરી આચાર્ય ભગવંત શ્રી ગુણરત્નસૂરીશ્વરજી મ.સા.નાં આજ્ઞાવર્તિ તપસ્વિની પ.પૂ.સા.શ્રી પુષ્પલતાશ્રીજી મ.સા. ના શિષ્યા પ્રવર્તિની ગુરૂમાતા પ.પૂ.સા.શ્રી પુણ્યરેખાશ્રીજી મ.સા.નાં સુશિષ્યા પ.પૂ.સા.શ્રી હર્ષિતરેખાશ્રીજી મ.સા. આદિ ઠાણાની પ્રેરણાથી
સિદ્ધાર્થ ફ્લેટ, જૈનનગર સાબરમતીમાં થયેલ ચાતુર્માસની બહેનોની જ્ઞાનખાતાની ઉપજમાંથી
: સંયોજક :
શાહ બાબુલાલ સરેમલ બેડાવાળા શ્રી આશાપૂરણ પાર્શ્વનાથ જૈન જ્ઞાનભંડાર
શા. વીમળાબેન સરેમલ જવેરચંદજી બેડાવાળા ભવન હીરાજૈન સોસાયટી, સાબરમતી, અમદાવાદ-૩૮૦૦૦૫ (મો.) ૯૪૨૬૫૮૫૯૦૪ (ઓ.) ૨૨૧૩૨૫૪૩ (રહે.) ૨૭૫૦૫૭૨૦ સંવત ૨૦૬૫ ઈ.સ. ૨૦૦૯
Page #2
--------------------------------------------------------------------------
Page #3
--------------------------------------------------------------------------
________________
THE NYĀYAPRAVESA
Part I Sanskrit Text with Commentaries
Critically edited with Notes and Introduction
by ANANDSHANKAR B. DHRUVA,
M.A., LL.B., D.Litt., I.E.S. (Retired) Ex-Pro-Vice-Chancellor, Banaras Hindu University, Varanasi,
MAO
VEL
सत्यशियंसन्दरम
Oriental Institute
Baroda 1968
Page #4
--------------------------------------------------------------------------
________________
First Edition : 1930 Second Edition (Reprint): 1968 Copies : 500
Published with the financial assistance of the Ministry of
Education, Government of India.
Reprinted by photo offset process at the Perfect Colour Printers, Modikbana, Baroda for Ramanlal J. Patel, Manager, The Maharaja Sayajirao University of Baroda Press (Sadhana Press). Near Palace Gate, Palace Road, Baroda and published on bebalf of the Maharaja Sayajirao University of Baroda by Dr. Bhogital J. Sandesara, Director,
Oriental Institute, Baroda, August, 1968.
Price Rol 447
Copies can be had from ;
The Manager, THE UNIVERSITY PUBLICATIONS SALES UNIT, M. S. University of Baroda Press (Sadhana Press ), Near Palace Gate, Palace Road,
BARODA.
Page #5
--------------------------------------------------------------------------
________________
FOREWORD
The first volume of Gaekwad's Oriental Series, viz, the Kāvyamīmāmsä of Rajasekhara, was published in 1916, and after that, more than 150 Volumes are published in the Series, and a number of others are in the Press or under preparation. Meanwhile many works published earlier have gone out of print, and it was necessary to reprint as many of them as possible. It has, now, become possible to reprint at least a few such texts with the help rendered by the Ministry of Education, Government of India, under their scheme to republish out of print Sanskrit works.
The Nyâyapraveśa, Pt. I ( Sanskrit Text ), ascribed to famous logician Dinnāga by soine scholars and to his pupil Sankarasvāmin by others, is one of the works selected for reprint under the scheme. It was edited by Acharya Anandshankar B. Dhruva, and was published in 1930 as no. 38 of the Gaekwad's Oriental Series. (It may be noted here that the Nyayapraveśa, Pt. II, containing a Tibetan translation of Sanskrit Text, edited by Pt. Vidhusekhara Bhattacharyya, was published in 1927, as G.O.S. no 39.) This is an import. • text of Buddhist logic, all the more remarkable because it was published along with a commentary by famous Jaina scholar, Haribhadrasuri. The learned editor, Acharya Dhruva, has added his own Notes in English. I trust that the reprint of this text will be welcomed by the students of ancient Indian philosophical literature in general and those of Buddhist logic in particular.
I take this opportunity to thank the Ministry of Education, Government of India, for giving generous financial aid towards the publication of this Volume.
B. J. Sandesara
Director
Oriental Institute, Baroda, August 31, 1968
Page #6
--------------------------------------------------------------------------
Page #7
--------------------------------------------------------------------------
________________
INTRODUCTION.
I The Author of the Nyāya-pravesia.
When nearly ten years ago my lamented friend and pupil, Mr. C. D. Dalal, asked me to undertake some publication for the G. 0. S., and on my consenting to do so wanted me to choose beween Tattvasañgraha and
Dinnāga's Nyāyapraves'a,' my choice fell upon the latter. A Tibetan version of the work bad been noticed by Dr. Satischandra Vidyābhūsana in his ‘History of Medieval Indian Logic,' but its Sankrit original, he thought, "was lost", and therefore the discovery of the Sanskrit Mss was expected to be hailed as a valuable find. Moreover, Diināga, to whom the work was attributed, was one of the greatest figures in the bistory of Buddhist philosophy, and consequently in editing his work, I imagined I would be bringing to light the next great milestone in the history of Buddhist logic
the history of Buddhist logic in the journey backwards from Dharmakarti, to whose work I was introduced in 1890 ip Dr. Peterson's room in the Elphinstone College, Bombay, when that scholar was engaged in editing Dharmakarti's Nyāyabindu with Dharmottara's
Tikā. Furthermore, I had a lurking hope that the Tibetan version might turn out to be & mere summary, in which case this new find might very well prove to be 'a peak of Darien' revealing a vast stretch of some new land of philosophical thought.
On looking into the Mas I was not a little disappointed. The Sanskrit text was found to be the exact original of the Tibetan version which had been translated into English by Dr. Vidyābhūşaņa; and so far although a valuable find, it made no addition to our knowledge of Buddhist logic. Moreover, to my great surprise I saw that in the Mas the name of Dinnāgs was nowhere given as the author of the Nyāyapraves'a ! A gleam of hope that I might still be able to show that the work was Dinnāga's burst upon me when I read the word ' FFHET' in the concluding verse. But my faith in the surmise that this might be suggestive of Dirnāga's authorthip was very much shaken when I found that the Sanskrit commentator of the work - although usually Sanskrit commentators are very keen-sighted and speculative in this respect--AW do such suggestion even though he bad referred, just a line before, to Pramānaaamuccaya which is a
Page #8
--------------------------------------------------------------------------
________________
wellknown work of Dinnāga's. I had, therefore, to turn for evidence to those famous works of Indian Logic which contain direct or indirect references to Dinnāga, viz., the Nyāyabindu and its Tika, the Nyāyavārtika and its Tîkā, and the S'lokavārtika and its Tikā. In the years which have elapsed since then, the results of my investigation have been largely anticipated by scholars who have worked upon these and other materials with the help of the Tibetan version. This was only natural. The Mas which could have been easily put into print in less than two years had been lying with me for ten, and although this was mainly due to causes beyond my control it was impossible to expect that the tide of research should wait for the personal convenience of any man. Today, therefore, my task consists merely of holding the scales even between two contending parties and exercising the privilege of a judge in criticising the evidence of both.
On the question-Who is the author of the Nyāyapraves'a?-scholars are ranged in two groups, which may be termed the Tibetan school and the Chinese school in accordance with the source of the evidence on which they rely. Dr. Satischandra Vidyābhūşaņa, Pandit Vidhushekbara Bhattacharya and Dr, Keith (the last somewhat cautiously) belong to the former ; Prof. Ui, Sugiura, Tucci, Tubianski and Mironov to the latter. The first group depending upon Tibetan evidence regard the Nyayapraves'a as a work Diināga's, while the second on the strength of Chinese evidence attribute it to Sankarasvāmin, a disciple of Diánāga.
Some years ago, as a result of his study of the Tibetan Moe Dr. Satischandra Vidyābhuşaņa mentioned the Nyayapraves'a as a work on Logic by Diināgs, and the Sanskrit text which is now being published was found to agree 60 completely with the Tibetan version as translated into English by Dr. Vidyabhūsaņa that Mr. Dalal, who had acquired the Mas of the Sanskrit text for the Baroda State, was also led to believe that the work was Diināga's. This prima facio view has been subBequently supported with considerable external and internal evidence by Pandit Vidhushekhara Bhattacharya in the Introduction to his Tibetan edition of the work recently published as “ Nyāyapraves'a Part II ” in the G. 0. S. His evidence is as follows:
Page #9
--------------------------------------------------------------------------
________________
vii
(1) T' says "sia alla garanti A r ia: gogorar; and so reads T: 4410
शास्त्रं न्यायप्रवेशो नाम महाचार्यदिड्नागकृतिः संपूर्णा" । (2) Commenting upon the introductory verse of bis Pramāņauamuccays which contains the lines :
"प्रमाणसिद्धयै स्वनिबन्धवृन्दतः'
करिष्यते विप्रमृतं समुच्चितम् ॥" (u) Diünāga saya in his vrtti "......
F r igRilen (= Haz ) allery Salura a4 etapan: II" () Again, Jinendrabuddhi, commenting on the same in his Vis'ālā
malavati, says:--bit ait arajat: I ufen 19a
( = Na )-rafarta RM1 Ariela 1" (c) And the same writer says a little further on: " aapat न्यायद्वारादिः (न्यायप्रवेशादिः) प्रमाणनिर्भयप्ररूपणरहितः । तथाहि । तत्र 'प्रत्यक्षं
anatafuta stere 1914 (N. Pr Skt. p. 7, 1, 13) SRBI a (K
तस्माद् द्विचन्द्रादिज्ञानमपि प्रत्यक्षमेव प्रसज्यते ।"
Note-Pandit Vidhushekhara equates 6271987" with 14 in the above extracts on the strength of a note in the colophon of T (pp. 28-29) that "in a Chinese book it is seen as Nyayapraves'a while in Tibet it is now known as Nyayadvara".
This equation however, does not seem justified. For, as pointed out by Dr. Tucci, "in the colophon to the Nyāyapraves'a, translated into Tibetan from the Chinese (Cordier, iii, p. 436), it is already said that this work must not be identified with the Nyāyamukha ( Dr. Tucci's reading for Nyāyadvārs] which is quoted in the commentary on the Pramāņa(samuccaya).". The note in the colophon of T to which Pandit Vidhachekbara refers should, therefore, be explained in some such way as this, that the Tibetans had not seen either the Nyāyadvāra or the Nyāyapraves'a, and had heard only of the former, and consequently when they saw Nyayapraves'a they thought that it was the same as Nyāyadvāra. (3) There are references to Dinnāga's logical tenets in Kumārila's
S'lokavārtika some of which are traceable, almost verbatim, to the Nyāyapraves's, a few of these being expressly attribated to Dirnāga by Parthasārathimis'ra, the commentator of the
S'lokavārtika. These are as follows :(a) ale un ATA sauna--S'l-vārt (Anu-P, 60)
ferta salata l à i antara alfa-Pārtbagarathi.
Page #10
--------------------------------------------------------------------------
________________
viii
Now compare the illustration of salaria in the Nyāyapravea'a:
प्रत्यक्षविरुद्धो यथा अश्रावणः शब्द इति (b) pane at ara: 1 qu * HA-S’l-pārt (Anu-P, 63a)
Compare Fagara F2 FIAT alfa (N. Pr P.2, 11 17,18). Note-The commentator of the S'lokavārtika does not say that the passage the S'l-vārt is taken from or found in any of the
works of Dinnāga. (c) Talalahad siga aylanti
# Tazama gaanaa aaa 1 S'l-vārt (Anu-P, 645,65 a) Compare isīt a 7:—found in Ch and T of the N. Pr., but not in T or the Skt. text where the illustration is " gatifit: 90
Special than". (d) The last illustration-ylaatit:$916 etc.-occurs in Pärthagārathi
mis’rā's commentary with the only difference that yg is omitted, which makes no difference in sense. This is given in the Nyāyapraves'a as an illustration of shares Note.--In Pārthasarathi's commentary it is introduced with the words य एव तु श्रुतिस्मृतिविरुद्धोऽर्थः प्रतिज्ञायते" and is regarded as a case of 'आगमबाध', and not 'लोकविरुद्ध' (सर्वलोकप्रसिद्धिविरुद्ध as it is called there) as supposed by Pandit Vidhushekhara. The learned scholar seems to have been misled by the printing in the Chowkhamba edition of the Commentary on the S'lokaVārtika where the passage on 'आयमबाध' beginning with “य एव तु
etc." has been mixed up with the paragraph on alalan. (e) qitrazi ahadat yanarayaifeaua S’l-vārt (Anu-P, 105 a)
Compare preparez: der TeleTAIFAUFTI (anea omitted in T N. Pr.) which is given as an illustration of c analar tama
(a variety of Paris ) in the Nyāyāpraves'a.
Of these, as pointed out by Dr. Tucci, (a) and (c) are found also in the Nyāyadvāra (=Nyāyamukba as it is called by Dr. Tucci), and so drop out of the argument altogether; (b), (d) and (e) occur in the Nyāyapraves'a but not in the Nyāyadvāra, which, however, does not prove that they have been drawn from the Nyāyapraves'a. The name of the fallacy of (b) occurs in the Nyāya. dvāra (=Nyāyamukha of Tucci) though not the illustration, which although found in the Nyāyapraves'a need not have been drawn from it.
Page #11
--------------------------------------------------------------------------
________________
As regards (d) it is given by Pārthasārathi as an illustration of spital ha and consequently it is certain that it is not taken from the Nyāyapraves'a where SMART is illustrated quite differently, and the example under discussion is called me to Lastly, (e) is a well-known argument of the Särnkhya. In regard to this Dr. Tucci says: “The example was not invented by Dinnaga, who rather took it from the Sāmkhya-Kārikā 17." He has, however, missed the point. In the Sâmkhya-Kārikā it is not given as a fallacy, but as a valid argument. As a fallacy it is given in the Nyāyapraves'a, and so also in the S'lokavārtika. Pandit Vidhusekbara could therefore argue that the latter had borrowed it from the Nyāprave'sa and not from the Sankhyakārikā. The argument however, cannot establish the main thesis. For, agruming for a moment that the author of the Slokavārtike has borrowed the illustration from the Nyāyapravea'a, how does it follow that Dinnäga is the author of the Nyāyapravas'a ? As a matter of fact the assumption too is unwarranted. For, on a subject like the existence and nature of BRI the Buddhist could not have been the only critic of the Samkhyes, and consequently the Sāmkhya-Kārikā under consideration must have been criticised in several non-Buddhist as well as Buddhist works.
To sum up. Two conditions would be necessary to justify the conclusion that Dinnāga is the author of the Nyāyapraves'a; 1st, that a certain passage occurs in the Nyāyapraves's only; and 2ndly, that it has been attributed to Diónāge. The only passage which has been connected with Diónāga by Pārthasarathimis'ra is No 2 (a), but it occurs also in the Nyāyadvāra (=Nyāyamukha) and thus breaks down as an argument to prove Dionāga's authorship of the Nyāyapraves'a.
Against this, the Chinese school stands for S'ankarasvamin's Authorship of the Nyāyapraves'a, wbich according to Sugiura was "intended to be an introduction to Dióda' (Diināga's) work.” Prof. Ui. after laying bare the confusion in Dr. Vidyābhūsana's treatment of certain numbers in Nanjio's Catalogue concludes: “The escription of the Nyāyapraves'a to Dignāga is not correct." But the most detailed criticism of the Dinnaga theory has beon put forward by Mr. Tubianski, who contends that "the Ngāyapraves's was not the work of Dinnāga." He compares the Nyāyapraves'a with the Nyāyadvāra wbich is unquestionably a work of Dionāga's, and as a result be finds :
(1) That the Nyāyapraves'a has some fallacies in the list of 9810****
which are not found in the Nyāyadvära.
Page #12
--------------------------------------------------------------------------
________________
(2) The OHAS, fourteen in aumberaus enumerated in the
Nyāyādvara and the Pramāṇabapuccaya, are not found in
the Nyāyapraves's. (3) The terminology of the Nyāyapraves'a is more lucid than that
of Dinnāga's works. (4) Dharmakirti, the author of the Nyāyabindu and known as a
Vārtikakāra of Dinnāga, uses the term iaalase instead of
धर्मविशेषविपरीतसाधन of Nyayapraves'a.
From these data Mr. Tubianski concludes that the Nyāyapraves'a is not a work of Dilināga.
Reviewing these arguments, Dr. Keith thinks that none of them is conclusive, the discrepancies between the Nyāyadpāra and the Nyāyapraves'a being such as can be satisfactorily accounted for on the hypothesis that the Nyāyapraves'a was later than the Nyāyadvāra. Though both of them were works of the same author. Thus, in the Nyāyapraves'a Diināga, As a result of further cogitation, has discovered more types of eat than he bad done before ; and, if he has dropped the fourteen nias in the Nyāyapraves'a, it is because he has seen no valid ground for continuing the Brahmanicai tradition of 'stlas' (the equivalent of ago129 in Bräbmana Logic ) wbich be had followed in his earlier works; that the Nyāyapraves'a is written in a more lucid style than the Nyāyadvära only proves that it is a later, and therefore more polished, work than the Nyāyadvāra. Mr. Keith, however, while tbus disposing of Mr. Tubianski's argument against Dinnāga's authorship of the Nyāyapraves'a, differs from Pandit Vidhushekhara in 80 far as the latter regards the Nyāyadvāra to be the same as Ngāgapraves'a according to & Tibetan tradition. “There is no real doubt, * says Mr. Keith, "that the Nyāyadvāra (not to be identified with the Nyāyapraves'a) was used in the Pramāṇasam uccaya, and the definition (of 76] wag taken thence.” At the same time he suggests that the word 'Bil of * 1914ginię' in '98677741EU:4:' in the Pramāṇasad uccaya-Vrtti of Dionāga and elsewhere may well include 1991, and thus not exclude the possibility of the Nyāyapraves'a being one of the works composed by Dinnāgs. This position of Mr. Keith, however, destroys the value of Pandit Vidbushekhara Bhattacharya's ground No. 1.
Dealing with the other grounds of Pandit Vidhushekbara, which consist of certain supposed references to the Nyāyapraves's in Kamärila's
Page #13
--------------------------------------------------------------------------
________________
xi
S'lokavārtika and Parthasārathimis'ra's commentary thereon, Keith says that the references" are not conclusive evidence in the absence of any definite mention of that text [ Nyāyapraves'a ) and of any proof that the doctrines cited are not found in other parts of the writings of Dignāga.' This is just that weak link in the chain of Pandit Vidhushekhara's argument No. 2 which I have pointed out above (see p. ix). Mr. Keith concludes this part of his article with the characteristic remark "It appears to me, therefore, that from the evidence adduced by Mr. Vidhushekhara Bhattacharya and Mr. Tubianski alike no certain conclusion can be drawn." The external evidence which Mr. Tubionski has adduced to support his denial of Dirnāga's authorship of the Nyāyapraves's is that the Chinese who know of both the Nyäyudvara and the Nyāyapraves'a and who have made the Nyāyapraves'a the basis of their logical studies bad evidently larger materials for ascription than the Tibetans, and they have ascribed the latter to S'ankaraspāmin and not to Diónāga, although they know of both.
With all the arguments of Pt. Vidhushekhara, with the exception of No. 1., thus removed from the field, and those of Mr. Tubiangki shown to be inconclusive, the whole controversy reduces itself to a conflict between two traditions—the Tibetan and the Chinese. As against, Tubianski's plea of the greater reliability of the Chinese tradition in view of the Nyāyapraves'a being a work of special study in China, Mr. Keith observes that, as pointed out by Pt. Vidhusbekbara Bhattacharya, one of the two Tibetan versions (T2) was based on the Chinese version and this fact reduces mate. rially the strength of the arguement from the Chinese tradition. As Pt. Vidhushekhara cautiously observes "at least at the time of the ti ('T' from Chinese into Tibetan) S'ankaragvāmin as the author of the work was unknown not only in Tibet but also in China". The strength of the Chinese tradition in favour of S'ankarasvāmin's authorship is still further reduced if we accept Pt. Vidhusbekhara's argument that No. 4 of Itsiogis list of Dinnaga's works is to be identified with the Nyāsapraves's. Tubianski thinks that Itsing's list of Dinnāga's works contains nothing that can be identified with the Nyāyapraves'a. "But”, observes Mr. Keith, "that is hardly the case. No 4 of Itsing's list (The S'astra on the Gate of the Cause' appears to be the Hatudväras'astra or Hetudvāra "and he refuses to accept Tubianski's objection that "it cannot aswer to Nyayapraves'a, as the last docg pot treat exclusively of hetu." On the contrary, he sees " decidedly more
Page #14
--------------------------------------------------------------------------
________________
xii
validity in Mr. Vidhushekhara Bhattacharya's view that "Hetadvåra and Nyāyadvára (equivalent to Nyāyapreves's) mean the same thing." I am unable to agree with Dr. Keith and Pandit Vidhushekhara in identifying Bear with न्यायद्वार and न्यायद्वार with न्यायप्रवेश (I wonder bow Mr. Keith accepts the second identity having himself distinguished 1992 from 1961 in a preceding paragraph). It seems to me that a clear disticction is meant by Diināga between lo and it in the titles of his books, the latter being used in the widest sense of Reasoning while the former means only the Middle Term. Such a confusion would be particularly surprising in Buddhist Logic where 9911778 and 21H are clearly distinguished from the. For this reason I am rather inclined to agree with Dr. Vidyābbūšana in identifying Itsing's No. 4 Hetadvārasasāstra with Hetucakra-hamaru (rightly read Hetucakradamaru by Tucci and Randle.).
The Chinese school has to account for what Tubianski calls the "Tibetan blunder." This is how Tabianski explains it: The Tibetang knew of the Nyāyadvāra from Dirnăga's own references to it in his comments on the Pramānasamuccaya, but as they had no version of it they thought that the Nyāyapraves'a wbich was really & work of S'ankarasvāmin, but not so koown to them, to be the same as the Nyâyadvāra, and consequently believed that Dinnāgs was its author. This, he adds, is "evident from such a title as the Nyāyapraves'advāra given by him to one of the Tibetan versions". With reference to this Mr. Keith remarks that "there is not the slightest evidence of ignorance on the part of the Tibetans, the Tibetan index giving an express warning against confusing Nyāyapraves'a with Nyäyadvāra". This, however, is not altogether true. That there was some confusion in Tibetan between Nyāyapraves'a and Nyāyadvāra is shown by Pt. Vidhushekhara, who on the basis of this confusion has attempted to identify the two works.
If we have thus failed to arrive at a definite conclusion regarding the authorship of the Nyāyapraves'a, it is because no single piece of evidence, nor even the general weight of the whole, which is at present available, is found to be conclusive. We must. therefore, wait for more light for the solution of this problem, which, we may hope, will come some day out of the Tibetan and Chinese libraries of Mss, of which large masses still remain to be explored, published and studied. Mean-while,
Page #15
--------------------------------------------------------------------------
________________
xiii
I may be permitted to record my personal opinion, based on the general trend of the evidence discussed above, tentatively as follows:
The Nyayapraves'a is a work composed by S'ankarasvāmin to facilitate entrance into the Nyayadvāra ("The Gate of Logic") which is a work of his master Dinnaga.
In the interests of correct historical scholarship, it was necessary to consider whether the Nyayapraves'a was a work of Dinnaga's or S'ankarasvamin's. But the master and the pupil being contemporaries, there are several related problems to which it makes no difference whether we attribute this work to Dinnaga or to S'ankarasvamin. Thus, for example in discussing the chronological relationship of certain other works of literature and philosophy to the Nyayapraves'a, we may very well consider them in relation to Dinnaga, who is far better known than his pupil S'ankarasvamin.
II. The Nyayapraves'a and the Manimekhalai.
The question of the authorship of the Nyayapraves'a and its date have recently come into prominence in connection with chapter XXIX of a Tamil work called the Manimekhalai, which is almost identical with the whole of the Nyayapraves'a. Professor S. Kuppuswami S'astri of the Madras University has presented in parallel columns the striking coincidence of the logic of Araavanavatikal, the Buddhist teacher of Manimekhalai in the romance, with that of Dinnaga, the author of the Pramaņa-Samuccaya, whom he has assumed to be the author of the Nyayapraves'a also on the authority of Dr. Satischandra Vidyabhusana. The points of coincidence brought to light are:
and ag, with just one word
(1) The doctrine of two Яs,
added, viz., raz.
(2) The definition of which is confined to the निर्विकल्पक variety.
(3) The five aaaas, from which only three have been recognized, viz., पक्ष, हेतु and दृष्टान्त.
(4) The nine पक्षाभासs, viz, प्रत्यक्षविरुद्ध आगमविरुद्ध, स्ववचनविरुद्ध, लोकविरुद्ध, अप्रसिद्धविशेषण, अप्रसिद्धविशेष्य, अप्रसिद्धोभय and अप्रसिद्धसंबन्ध.
(5) The three हेत्वाभासs, viz., असिद्ध, अनैकान्तिक ( = अनिश्चित) and विरुद्ध, of which the first is subdivided into four viz., उभयासिद्ध, अन्यतरा सिद्ध, सिद्धासिद्ध (1) and आश्रयासिद्ध; the second into sir, viz, साधारण, असाधारण,
Page #16
--------------------------------------------------------------------------
________________
xiy
सपक्षकदेशयति विपक्षन्यापिन् , विपक्षकदेशति सपक्षव्यापिन् , उभयेकदेशति and विरुखा. aparata.; and the third into four viz. agrasafrattagra6, sarana
विपरीतमाधक, पर्मिस्वरूपविपरीतसाधक, and धर्मिविशेषविपरीतसाधक. . (6) The five arzierannas, viz., apyras, aequif46a, 789vhhaa,
24227 and fantajan ; and five mimarathias, viz., greqia|TET,
साधनाव्यावृत्ति, उभयान्यावृत्ति, अव्यतिरेक and विपरीतव्यतिरेक. (7) Mention. of विरुद्धाव्यभिचारिन् and इष्टविघातकृत् (विरुद्ध ) अनैकान्तिक, which
Dharmakîrti drops.
From the extraordinary coincidence of definitions, illustrations, and even order of enumeration in several instances between this chapter of the Manimekhalai and the Nyagapraves'a, Prof. Kappuswami S'āstri concludes that the former is based upon the latter and that "while section XXIX of the Manimekbalai cannot be assigned to pre-Diinaga period of Buddhist logic, there are sufficient indications to place it in the post-Dinnaga period, close to the transition to certain departures advocated by Dharmakirti by way of improvement."
As against this view stands that of Dr. Krishnaswami Aiyangar who regards the chapter XXIX of the Manimekbalai as belonging to the pre-Divnaga period of Buddhist logic. His contention is that in several respects it takes up a halting position between the old Brabmanical Nyaya and the Nyāya of Diñoaga. Thus:--
(1) In the Manimekhalai the pramānas are said to be only two,
others being regarded as capable of inclusion in the seccond ; whereas "Dinnaga, who seems to have no such qualms and actually deals with the four pramāṇas of the Naiyãyikas, rejects the first two, after examination positively" (see the Promāna.
sumuccaya of Dirināga). (2) Similarly in the discussion of the avayavas, the Manimekhalai
seems to mark a transition. It mentions the five arayavas, accepts three and does not consider the other two as they are capable of inclusion in the third. There is nothing like
rejection of them as invalid as in Dinnaga." Prof. Krishnagwami next points out that, (3) "Diânāga solemnly lays himself out to consider the Srartha
and Parärtha forms of syllogism............ After a serious
Page #17
--------------------------------------------------------------------------
________________
discussion he comes to the conclusion that the latter being included in the former it is superfluous to treat of it separately. To the Manimekhalai it does not seem necessary to discuss the latter at all.
The last fact does not seem to me to prove Prof. Krishnaswami's thesis that the Manimekhalai represents the transition stage pointing towards the logic of Diināga and therefore earlier than Dirnāga. On the contrary it would show that what required to be discussed in the days of Dinnāga had become an accepted truth in the time of the Manimekhalaj. As regards the first point, it could be said in reply that the radical reforma of Dinnāga had reached the stage of unquestioned acceptance in the days of the Manimekhalai. Dinnāga laid down the doctrine of the two pramāņas, Pratyakna and Anumāna, to the exclusion of all the rest. But the Manimekhalai still continued what was perhaps the older attitude viz., that the two pramintas included all the others, & view similar to that of the old Vais'esikas.
It must be admitted that the resemblance between the contents of the Nyāyapraves'a and those of the XXIX chapter of the Marimekbalai is so complete that the Nyāyapraves'a must be supposed to be either inserted in or extracted out of the Maşimekhalai. The former hypothesis would seem to be more probable in view of the fact that the Maqimekbalai was after all a romance and not primarily a work on logic. Thus, as Dr. Jacobi points out in his correspondence with Prof. Krishnaswami "in many Jarin romances there is introduced some Yati, who gives an exposition of the law, converts the hero etc. etc. but nobody has taken these teachers for historical persons. " Eren if we do not go as far as the learned German orientalist and deny the historicity of the Buddhist sage-Aravana Adiyal of the Manimekhalai there is no doubt that there is far less likelihood of a logician extracting a chapter of a romance verbatim and pabaing it off as bis work than of the writer of a romance borrowing a book of logic from a logician and inserting it in his work to show off his S'astraic learning. The probability of the latter bypothesis is further strengthened by the evidence of certain lapses on the part of the borrower. For example, the writer of the Manimekhalai substitutes three for five avayavae very unintelligently. He does not perceive that the last two AYAYAves can never be incladed in the drattānta, as he iguorantly imagines.
Page #18
--------------------------------------------------------------------------
________________
Impressed by the arguments which require Manimekhalai to be placed after Dinnāga, the author of the Nyāyapraves's according to the Tibetan tradition, Mr. R. Narasimhacharyar, ex-Director of Archeological Researches in Mysore, would shift the date of Dindäga from 400 A. D. which is at present the generally accepted date, to the second century A. D. in order to meet a difficulty caused by South Indian history. The contenta of the Manimekhalai, it is said, point to its being a production of the Sangam age, and the Sangam age being supposed to fall in the second century A. D, the Nyâyapraves'a which is incorporated in the Mepimekbalai should be regarded as still earlier. Who is then the author of the Nyayapraves's: Nāgārjupa, says Mr. Sesha Aiyar boldly, aad assigns him to the 1st century B. C. In attributing the Ny&yapraves'a to Nagarjupa Mr. Aiyar takes his stand on the statement in Banju Nanjio's catalogue p. 270 Nos. 1223, 1224, which Takākusu has also aceepted. Thie, however, is a mistake, Nāgārjuna being wrongly read for Dianggu as Pandit Vidbushekbara Sastri has shown ( N. Pr. Pt. II. G. O. S. Iotroduction p. xii.) Mr, Aiyar's hypothesis is rendered highly improbable by the developed form of the treatment of logical fallacies which is contained in the work. Moreover, it would be contrary to all that we know about Dinnāga and his contempo raries as well as to both Tibetan and Chinese traditione about the authorship of the Nyāyapravea'a. As Prof. Krisbnaswami had to point out in rejecting Mr. R. Narasimhacharyar's suggestion "Diināga's contemporaneity with Vasubandhu would be difficult to call in question unless we are prepared to throw to the four winds all the available evidence of literary tradition completely. Vagabandhu cannot be taken to an anterior date such ke this
mlá imply without doing very great violence to accredited Buddhist tradition and Chinese evidence of a definite character". Besides, the date of the Sangam age which is said to be the second centary A. D. is still uncertain, and it is further doubtful whether we are justified in asgaming that the time to which the work (Manimekhalai ) refors is " undoubtedly the time of the author."
III. Dinnāga and Pras'asta pāda. As early as 1904, Prof. Stcherbataky advanced hio view that Dinna ga WAS prior to Prag'astapada. Later, however, this Russian savant raversed their order and maintained that Pras'astapada was either a contemporary or 4 predecessor of Vasubandhu, the teacher of Dirndga.
Page #19
--------------------------------------------------------------------------
________________
xvii
Dr. B. Faddegon (1918), controverting Stcherbatsky's earlier writing questioned the correctness of the view that the Vais'esika had borrowed from the Buddbist logician, namely, Pras'astapāda from Diónāga. His ground was one which deserves to be appreciated more than is commonly done. He wrote: "Years and years before Dinnaga and Pras'astapäda lived, there must have existed a mutual intellectual influence of Brahminiom and Buddhism. When we look for instance at the different examples of hetabhasas and other ābhāsas which Vidyabhūsana quotes from the Nyāyapraves'a, then one circumstance strikes us immediately: nearly half of the examples bave to do with the eternality or the transiency of sound." Add to this one more circumstance, and it ought to put an end to all unwarranted speculation about the originality of a particular doctrine in Brabmaņa or Bauddha logic: as is well known several Brāhmaṇas in that age, who may be presumed to have had training in Brahmanical S’astras, became Buddhists--and Dinnāga is a conspicuous example of this class----although the converse of this would appear to be very rare owing to the exclusiveness of the Brahmanical caste. Keith, however, has emphatically asserted that “Pras'astapäda was indebted for his system largely to Dinnága"; end even Randle, who has been very cautious in his committals in this matter is inclined to believe “ that Diinäga was earlier than Pras'astapada, although in some cases where similarity of logical tenets or illustrations is to be found between them, this may be due to Praa'asta pada having borrowed from a Vais'esika writer earlier than Dinnāga rather than from Dinnäge himself.” It will thus be observed that the problem of the relative chronology and indebtedness of Pras'astapāda and Diinäga is by no means simple : it ia particularly dfficult, as we know definitely that there were Vais'eșika commentators before Pras'astapāda and Buddhist logicians before Dinnāga. For example, when we see that particular doctrines which are not found in the Vais'esika Sūtras are found in the Pras'astapäde Bhāsya and are referred to by Dindāga and even his predecessors, we may be tempted to conclude that all these Buddhist writers including Dinuāga were posterior to Prasiastapāda. But, Bay! Mr. Randle, "since there were Vale’esika commentators before Pias'astapāda whose comments Pras'astapāda embodied in his Bhagya, it is these earlier commentators who are cited and referred to by Dion&ga and his Bauddba predecessors."
Page #20
--------------------------------------------------------------------------
________________
Xviii
While the general force of this line of argument may well be admitted, it is impossible to rule out every parallel on the simple plea that it may have been taken by Dinnāga not from Pras'astapada but from one of his Vais'eşiks predecessors. Such a position would paralgae all argument from parallels. Some of the considerations which Stcherbatsky Las cited in his later work to show that Pras'astapäda could well have been a contemporary of Vesubandhu, the Buddhist teacher of Dirināga, may be here noted:
(1) Vasubandhu quotes the Vais’esika definition of sight not
according to the text of the Sūtra but according to the text of Pras'astapāda's Bhāsga, viz., 53919: SIÊ:." "It is hardly to supposed that both Pras'astapāda and Vasubaudhu refer to an older source -comments Stcherbatsky. The Vais eşika theory of sound—that it consists of a series termináting at the place of hearing—which Vagubandhu criticises is the one found in the Pras'astapāda Bhāsya and not in the Vais'eșika Sutras. “This artificial theory " says Stcberbatsky " is not found in the Bhāsya and Prab'astapāda is manifestly its author.” “It follows from these facts", concludes this Russian scholar giving his revised opinion, "that Pras'astapāda is either a predecessor or a contemporary of
Vasubandhu."
We must, however, before accepting this position consider the arguments which have been definitely advanced to prove that Diönāga was earlier than Pras'astapāda.
There are several other considerations which, although they do not conclusively establish Pras'astapada's priority, constitate prima facie evidence in its favour :
(1) One such noted by Randle is a passage in the chapter on the
Bauddha-Dars'ana in the Sarya-dars’ana sarngraha. The Passage runs thus : "किश्च सामान्यं सर्वगतं स्वाश्रयगतं वा । प्रथमे सर्ववस्तुसंकरप्रसन्नः अपसिद्धान्तापतिश्च । यताः प्रोफे प्रशस्तपादेन स्वविषयसर्वगतमिति ॥...इत्यादि दूषणग्रहप्रस्तत्वात् सामान्यमप्रामाणिकम् । तदुक्तम्-'भन्यत्र वर्तमानस्य ततोऽभ्यस्थानजन्मनि । तस्मादबलतः स्थानाद्वतिरिस्पतियुक्तता।
Page #21
--------------------------------------------------------------------------
________________
xix
"}
इति.
It
यत्रासौ वर्तते भावस्तेन संबध्यते न तु । तद्देशिनं च व्याप्नोति किमप्येतन्मदाद्भुतम् ॥ न याति न च तत्रासीदस्ति पश्चान चांशवत् । जहाति पूर्वे नाधारमहो व्यसनसंततिः ॥ may be said that the lines quoted after "a" in this passage have been introduced as a criticism of Pras'astapada regarding and it has been attributed by Dharmabhüṣaṇa (a Jaina writer of the sixteenth or sevententh century A. D.) to Dinnaga. This would show that Dinnaga is posterior to Pras'astapada. But, against this, it should be noted that the passage is quoted not as Dinnaga's criticism of Pras'astapäda's dictum, but as his criticism of the doctrine. Moreover, the value of Dharmabhuṣana's attribution of the passage to Dinnaga is very much discounted by the fact that Dharmabhuṣaṇa belongs to a much later age, which is some twelve hundred years after Dinnaga, when it might have been a tradition to attribute all criticims of सामान्य to Dinnaga, the great apostle, if not the founder, of the area. Against this, some consideration may be shown to the fact that if the passage could be quoted by a writer of the 13th century it may not be impossible for a writer of the sixteenth to know the name of its author. Assuming then that the passage belongs to Dinnaga, the primà facie deduction from this passage is further strengthened by the consideration that "Pras'astapada does not reply to Dinnaga's criticism, as he might be expected to do if he had written later than Diúnāga,' (Randle). But, as Randle has pointed out, the argument is far from conclusive. I would add that for the purpose of the argument it is not necessary to rely upon the passage quoted in the Sarvadare'ana-samgraha. If there be any value in an argument from silence, there is the silence of Pras'astapada who does not refer to any of Dinnaga's criticisms of a found elsewhere.
(2) Vais'eṣika Sutra IX., ii, 1, (“aÌâ áâ æ áàìfù fâîìîâ exqfî à *") enumerates the real relations which form the basis of Inference. The Sutra is in harmony with the Buddhist view which divides as into कारण०, स्वभाव०, and अनुपलब्धि ०. But Pras'asta pada substitutes for these particular relations the
Page #22
--------------------------------------------------------------------------
________________
XX
general relation of agad and in doing so he remarks that the Vais'. Sutra was only illustrating the different varieties of arga, positive and negative, which was the general head under which all the particular varieties could be subsumed. And yet, Prasastapāda, although he had occasion to do so, does not say one word about the Buddhist doctrine formulated by Dinnaga. This would show that Pras'astapāda
was earlier than Dinnaga. After pointing out this consideration in favour of Pras'asta pada's priority, Randle adds: "The argument is only from silence. But it would have weight if supported by other lines of evidence. " I think other lines of evidence are not wanting.
(3) Another consideration which Randle regards as a strong piece of evidence for placing Pras'astapada after Dinnaga proves the very opposite, owing to a basic inadvertence on his part. He says with reference to 'the antinomic reason' (vaika) : "If Dinnaga was the originator of the conception of the antinomic reason, viruddhāvyabhicarin, which is found in the Nyayadvāra as well as in the Nyayapraves'a, then it is definitely proved that Pras'astapada came later: for he refers to the viruddhavyabhicārin by name, and gives reasons for rejecting the conception. And, he adds: "This argument has had great weight with me, in the absence of any indication that the viruddhavyabhicarin was mentioned by any writer earlier than Dinnaga." Now, as a matter of fact, Pras'astapāda does not refer to viruddhāvyabhicārin by name; it is his commentator S'ridhara, the author of the Nyayakandali, who does soConsequently, there is no reason to conclude that Pras'astapăda came later. On the contrary, Pras'astapada introduces this hetväbhasa merely as अन्यः संदिग्धः " mentioned by some ("केचित्'), and the illustration which he gives ("मूर्तत्वामूर्तस्वं प्रति मनसः क्रियावत्त्वास्पर्शत्वयोरिति” ) does not occur in the Nyāyapraves'a. Nor, is that illustration the same as that recorded by Dharmakirti as an illustration of fazamaka—. hetvābhasa which was recognized by Dinnaga, as Dharmottara adds. It is obvious, therefore, that Pras'astapada had not before him the
(r
Page #23
--------------------------------------------------------------------------
________________
viruddhāvyabhicărin of Dinnaga, with the illustration given in the Nyayapraves'a or in some other work to wbich Dharmottara was referring; and considering that Pras'astapada does not "refer to viruddhāvyabhicärin by name” one may
prenume that he was not aware of Diināga's terminology.* (4) Another small consideration weighing in favour of Pras'asta
pāda's priority is that Pras'astapāda does not subdivideiactèature, while the Nyāyadvāra and the Nyāyapraves'a both give a fourfold division. This, however, is open to the reply: "This may only show that the Bauddha logicians introduced formal development into the earlier Vais'esika logic which they borrowed, and that Pras’astapāda was not prepared to accept
the innovation." (Randle.) (5) From the clumsy terminology of the subdivision of the
fallacies of Exemplification (lagstar ) in Pras'astapāda as distinguished from Dinnāga one may naturally conclude that Dinnāga came after Pras'astapāda and improved on his terminology. But Randle would still place Diināgs after Pras'astapāda and credit Pras'astapāda with "unwillingness to
accept even gifts from the enemy. This is too ingenious."
In view of the evidence which has been collected and discussed above I am of opinion that the balance of probability is in favour of Pras'astapāda's priority to Diināga-, view which Stcherbatsky has urged against bis own thecry of an earlier date.
* I have discussed this question at more length in my Notes pp. 61-65. On P. 65, at the end of the first paragraph I have said "Bad the " "' been Buddhists Pras'astapāda would not have called the proposition 14 " which is another word for spe z ". But I think I ought to modify that statement by adding: "But it is possible that Pres'astapāda may be referring to Buddhists who had token their illustration from the earlier Vaišeşikas and consequently when Pras'asta pada asks the other party to call it'
3 ' he 1908 1 he Buddhist nomenclature and not bis Ow, bis own 79 bolog of different kind which is illustrated by " a at 91."
Page #24
--------------------------------------------------------------------------
________________
IV. The problem of Dinnāga's contributions to
Indian Logic. Closely connected with the above, but resting on a wider basis, is the question of the original contribations which Diināga is supposed to have made to Indian Logic:
(1) One such contribution, it is said, is the view that "the
proposition, the point of disputation or the thesis, is a judgment not the terms of a judgment. "* This view is expressed in the Pramāṇasanuccaya Ch II † and the passage in which it occurs has been quoted by Vācaspatimio'ra in the Nyagavārtikatātparya as Dinnāga's-which is now extracted as Fragment F | for easy reference. The substance of the verses bas been tbus summarised by Vācaspatimis'ra : "27 agaida धूमादग्निरूपधर्मान्तरानुमानमग्निदेशयोः संबन्धानुमानं च षयित्वाऽग्निविशिष्टदेशानुमानं समर्थि. at" The doctrine which is here attributed to Dindäga and is found in a work which is indisputably bis, does not appear for the first time in his logic, nor is it peculiar to him. That the problem had occupied the attention of earlier logicians is clear from Dinnāga's reference to different views prevailing on the subject. Moreover, the very tenet which is regarded as a contribution of Djänāga's to the logical theory is traceable to earlier writers. Vātsyāyana, the author of the Nyāyabbāsya while saying that fire was inferred from smoke ("727 atliaita”) in a passage where the precise form of the Probandum was not under discussion but only the different types of Inference, says in another place where the form of the Probandun required to be carefully stated for interpreting the Sutra:-" साध्यं च द्विविधम्-धर्मिविशिष्टो वा धर्मः शब्दस्यानित्यत्यं धर्मविशिष्टो वा yai analiz: quia IgE aga kail" Conformably to this Uadyotakara, the Vārtikakāra, says in the Vārtika on N.S.
I. i. 33" savaitgaliai hat hi 9789: ".
How is it then that in the passage quoted above, Uddyotakara and his commentator-Vācaspatimis'ra--criticise Dinnaga ? A careful study of
• Bagiara's « Hindu Logia" p. 34. Vidyabhuşada's H. I. L. p. 281. + Son Dr. Vidyabhusaņa'History of Indian Logic" p. 282.
Fragments from Dlinäge pp. 18-21 by Dr. Randle.
Page #25
--------------------------------------------------------------------------
________________
the points which are raised in the course of the discussion will show that what they really criticise is not the doctrine of Diänāga's in its abstract form, but the doctrine as applied to the particular case of the smoke and the fire where their locality is not visible owing to distance. As Vācaspati says : "येषामपि देशभेदोऽजयवी दर्शनाईः तेषामपि वियद्वर्तिनी धूमलेखामलिहामुपलभ्यानुपलब्धदेशाना aigias49:"—that is to say, Dinnāga's theory will break down in the case of the smoke whose locality is invisible owing to distance (" 17 3 YUKRI AR
e cila pia" &c). Then after discussing the ordinary view that fire is inferred from smoke as its invariable concomitant, Uddyotakara and Vācaspatimis'ra opine that what happens in such a case is that one particular character of smoke (PIJAHAI) is inferred from another character of the same smoke ( "arazader yanlara 1914 4:"). Next, taking the other stock illustration “अनित्यः शब्दः कृतकत्वात् ", Uddyotakara explains " सर्वस्यानुमेयस्य afgai spei sidqiqTÅ: Sig Hala" thus:"421 RTEFEATHEET SÀGI 1
Ahla isuaa: fà ara sigurishgaiga". Thus, the aliqual theory of the author is held by the Brāhmaṇa logicians just as well as by Dirināga and his school.
Similarly, in the first of the two famous verses ac aqua gjate प्रसिद्धं च तदन्विते । तदभावे च नास्त्येव तलिङ्गमनुमापकम् । विपरीतमतो यत् स्यादेकेन द्वितयेन वा । ferraigadlem af 619491 saa l" which Pras'astapāda quotes from Kās'yapa the word 'apaa' means, as the commentator says, "saibarafufuauitate waii" Kumärila, who comes a few centuries after Dinnāga, discusses the problem in the S'lokavārtika in a set of verses which in point of reasoning bear a close resemblance with the verses quoted from the Pramāṇasamuccaya, Non, it is difficult to believe that the anti-Buddhistic Brāhmaṇa would bave swallowed the view of Dinnāga if it were a pare hereay from the orthodox logic. For example, Uddyotakara does not hesitate to indulge in carping and even irrelevant criticiem whenever he comes across tbe logical heresies of Buddhists. · (2) Another signal reform in Indian logic with which Dinnāga
is credited is his rejection of the five-membered syllogisma. While Maitreya* epoke of two kinds of theses (919)
M ' and quant't and Vasubandhu described two • Dr. Vidyabhasana'. II. L. p. 284,
+ Coald this terminology have been suggested by the mid9 and of the Vaykkarafu
Page #26
--------------------------------------------------------------------------
________________
logical theory
(3)
kinds of syllogism, * one of five parts and the other of two it was Diñnāga who took the decisive step of rejecting sqat and fanaa as superfluous even in the Parärthāgumāna. There can be no doubt that the Sätrakāra and the Bhāssakāra of the Nyāyadars'ana recognize only the five-membered syllogism, and yet it is curious to observe that in the numberlese argumente which they employ in justifying their system and convincing their opponents they hardly set forth the five-membered syllogism. In the Vaiseșika school the distinction between frigigata and arritia has been recognized by Pras'astapāda whose corresponding terms are 'स्वनिश्चितार्थानुमान' and 'परार्थानुमान, but be has not like Diabāga reduced the latter to three members. If the
I theory which does away with 3990 und fanga from the Parärthānumāna be sound, -of which I am not altogether sure the credit for the reform evidently belongs to Dinnāga. It is said that "the significance of the middle term (called Hetu) for inference and hence for the theory of reasoning, is for the first time discussed by Dinna [ Dinnāga ) and the result of his study is the famous doctrine of the 'three Phases of Hetu't. This is known as the doctrine of the Dead or the three essential conditions of a good betu, which are enumerated in our text asetadate', 'atah arah' and 'grata'. These are the same as the conditions which were laid down in the couplets of Kās'yapa wbich Pras'astapāda bas quoted and to which we referred in the preceding paragragh. It has been said, however, that there was borrowing from Dirnāga on the part of Pras'astapäda, and "this borrowing | Pras'astapāda bas tried to conceal," and such a thing is in entire accord with the natural wish of a school, when it has to appropriate fruitful ideas from another to disguise and adopt them in form if not in substance." I refuse to base my conclusions on the hypothesis of a moral depravity on the part of Pras'astapāda which there is no reason to assume. I rather agree with Dr. Randle in thinking that
* E.I. L. p. 209. + Bugiura'. "Hindu Logic" P, 35.
Stoherbataty.
Page #27
--------------------------------------------------------------------------
________________
* the effrontery of such a claim that the doctrine originated in the school of Kāa'yapa i. e. the Vais'eşikas), if the doctrine had really originated recently in the Bauddha schools, would be incredible". There still remains one important point to consider : Does 'erganta sint in the couplet mean 'connected with the 997 which is the subject * of the inference (orgara) and thus correspond to what's the first of the three conditions mentioned in our text; or does it mean 'connected with the area' in the narrow sense of the major terra,' thus emphasising the necessity of invariable concomitance between the middle and the major ? Dr. Keith proposes the latter interpretation, and in support of it he argues that the clue to the meaning of angaa is to be found in the Philofacialwhich admittedly means
1 (major term), and not 987. As against this we must remember that the double meaning of the word ' da' or 'histo is by no meabs rare in books of early logic, both Brahmana and Bauddha. But even if we take the word ' n' in the narrow sense of any, it does not necessarily follow that the cundition means only the invariable concomitance of the loss (middle ) and the it (major); for it may still mean that which is bound up with, that is, coexisting with, the 12 in a coromor substratum. Dz. Keith's interpretation, though sinipler than that of the commentator, is not borne out by the sequel in Pras’aetapāda's Bhāsya. Wbile explaining the lines of Rās’yapa, Pras'astapäda distinguishes between the meaning of 'B ' 28 occurring in the first half of the line and that occurring in the second through the pronoun ; thuis i signaatea' and 'ataqugin,' which justifies the commentator's explanation noted above. Moreover, Among the fallacies which arise from the violation of the essential condi. tions, both Kas’yapa and Prab'astapāda mention was which is a fallacy arising from want of war, which must therefore be included in the list of those conditions. It is not right to say that this line of reasoning begs the question, for Kās'yapa himself has included saffrance among fallacies ("larations
Ffestation 49415Haka), and 80 has Pras'astapāda, whose xha: naftaranekerauffisant 4-8'ridbars in the Nykyakandall
iv
Page #28
--------------------------------------------------------------------------
________________
Xxvi
illustrations of the particular fallacy clearly show the necessity of including anal among the essential conditions of a good hetu. It should be noted that in thus interpreting the language which conveys the essential corditions of a good hetu, in the light of the fallacies which arise from their violation, we are not using an extraneous test, but one which is supplied by the statement in the following couplet viz. "autiana a TIT " etc. Furthermore, even direct proof of the commentator's interpretation of 'अनुमेय' in 'अनुमेयेन संवर्द्ध' being correct is furnished by Pras'astapāda's mention of a fallacy called 'Baguet', where (2942' unquestionably means that and the fallacy is an earlier name of the later ' da'. The reader will be interested to know that a stanza in the Madrārāksasa which seems to have been founded upon the conditions laid down in these couplets supports the above interpretation. The relevant line in the stanza ruus thus : “साध्ये निश्चितमन्वयेन घटित विघ्त् सपक्षे स्थिति व्यावृत्तं च विपक्षतो भवति यत् तत्साधनं secar” These lines are an exact parallel of Kās'yapa's couplet. Here aren' means 'Aigla qe qe,' says the commentator, and rightly; this can never mean concomitance with the art, for we canuot say that धूम is निश्चित in वह्नि although we can say वाह is निर्धित with
"Moreover," as Randle says, "the doctripe of trairūpga] is already implicitly present in Vātsyāyana's Bhāssa on N.S. V, 34 and even in that sutra itself.' I would further cite the Bbāsya on N, S. I, i, 34-35 where it is said :—first, ficù afdgere धर्मम् , next उदाहरणे च प्रतिसंघाय, and lastly उदाहरणवैधाश्च...etc-the conditions corresponding respectively to 'qazutaan', '
R AFA' and laget aintah' which make the trairūpya of the betu, Diönāga is said to bave "introduced a universal proposition to take the place of the old analogical examples." This view is strongly supported by Dr. Keith who advances two arguments in its favour* :(1) First, a close scrutiny of the different parts of the five
membered syllogism and their context would show that originally the reasoning of the inference was supposed to proceed from the example to the case under consideration,
Keith's I. L. A. P. p. 87 and p. 104.
Page #29
--------------------------------------------------------------------------
________________
vü
and not from a universal proposition supported by examples; i. e, it proceeded "froin particular to particular by analogy in the manner approved by J.S. Mill”, and not as
other logicians hold from the universal to the particular. (2) "Pras'astapāda recoguises the necessity of the apiversal
proposition, but it is more likely that for this reform he is indebted to Dinnāga than vice versa; for "à priori itis more reasonable to assume that Pras'astapāda owes the principles
to a school in which it bad a natural right to exist." It is difficult to take the second argument seriously, for it is wellknown that the logic of a system is not always consistent with its
However, if the argument is pressed, it can be easily met by a counter-argument that the universal proposition on which inference is based has a better right to exist in a system which recognises the reality of universals than in one which knows of po universal but only the particulars. It was the believer in the universal who later on felt the necessity of explaining the validity of the universal proposition
asis of inference, and therefore, assumed a peculiar non-empirical ( अलौकिक ) variety of संनिकर्ष or प्रत्यासत्ति for its apprehension, which be called aragangur* salt. As pointed by Dr. Randle, "the Naiyāyika (Brāhmaṇa ) so far from admitting that the principle has a natural right to exist in an idealistic system, erophatically denies that such a system has any right to such an idea." (See Randle's F. D. p. 54; and N.V.T. p. 127).
Before dealing with the first ground I will put forward certain evidence based on the terminology of the Nyāya Dars'ans which points to a recognition of the universal proposition in the process of Inference and will also cite passages to disprove the view that with Gautama and Vātavā Inference was only a reasoning from particulars to ap adjacent particular.
The word 'r', as also the word 'laana,' literally means 'going down and implies the process of descending from the universal to the particular.
• Dr. Keith calls this jñānalaksaņā, wbich is obviously a slip. (800 I, L. A, p. 104).
+ It also meant the general principle as opposed to exception, which are particolars, because it was from the general principle that one came down (FT) to particulars. In this sense the word is used in the Prātiskhya: “ 19 TET TE galata" (Rk. Ps. Patala I).
That was based on gathering together of examples which ytold the conclusion was known to Yaska also and even to his predecessor Aupamanyava whose opinion he quotes (छन्दोम्यः समाहत्य समाहत्य समाम्नानास्त एवं निगन्तव एव सन्तो निगमनासिघण्दप उच्चन्ने
44749) in his Nirukta,
Page #30
--------------------------------------------------------------------------
________________
Xxviii
Ker' which etymologically is the reverse of all means 'carrying op', and it implies the opposite process of carrying up the particolars to the universal. The word 'Egiza we render by 'Example'in Englieh, but in doing so miss the significance of the Sanskrit original. 'la' is that in which 'espai i.e. a truth or principle* is 'ez' (observed), as distinguished from oural', that is the truth which is proved. Another word used in the Nyáyasútras which bears clear testimony to the recognition of the general law as the basis of Inference is 'paulatimi. e. the hetu with star or variability as opposed to invariability which is its necessary implication as a condition of valid reasonsing.
Luckily, we bave still more convincing proof of the position which I am here trying to establish, in the shape of certain syllogistio illustrations. Vātsyāyana has given in the course of his commentaries op the Nyāyasätras. For example, in the Bhāsga on I. i. 34 he explains the force of selittautait as a hetu of placa by adding 'segreteria Papi eelafa' (HIFT48917 sta STYTTÅSalazzi ezraia ) which is a clear enunciation of the posi. tive general principle (Bayaqla) on which the argument is based; the negatipe counterpart of the same being given in the Bhāsya on the next sutra as " अनुत्पत्तिधर्मकनित्यम्" which is the व्यतिरेकव्याप्ति and is illustrated by आस्मादिद्रव्यम् . ("311āze: 167: FENÊTTÅ 916, parfum forgat emme omfala"). In the Bhasya on sûtra 39 where all the five Hayes are formally set forth we read as an illustration of 3GI&Cu not 'Finantigat' but "zler Flat THÂN THIETIÆ " Similarly, in the commentary on I. ii, 7 which defines 401674 Vâtsyāyana uses language which shows a clear preception of the value of the universal
Thus, instead of saying अनित्यः शब्दो नित्यधमोनुपलब्धेः स्थालयादिवत् , he says: " T: 378€ lacunico: a 2194854fara afai i Fl " wherein writers used only to the Aristotelian syllogiem, which contains a general proposition without the particular vouchers on which it rests, puspect an arguent from particulars to an adjacent particular as soon as they see a particular mentioned in the syllogism. As a matter of fact, the particular example serves only as a voucher of the general law. Even the Buddhist logician, therefore, speaks of tz1976 and not agra. Not only was the universal proposition
own to Gautama and Vätsyāyana as the basis of Inference, they even faw that the universality might be misleading unless it was carefully scrutinized.
* Cf. Ja usaAFATES:-Bh, Gitá II, 16.
Here the predicate is placed before the subject just as in it is Arnarfarin and is thus a good aqfatter.
are: To: therefore,
Page #31
--------------------------------------------------------------------------
________________
xxix
Hence they mention a certain type of fallacy which they call 'f' or 'generality', that is, a fallacy consisting of a misleading generalization which can be opposed by another generalization giving rise to a logical deadlock, unless and until it is removed by the discovery of some particular point (a) which would turn the balance in favour of one or the other. As Vatsyayana points out under N. S. I. 1. 39 “ अत्यवस्थाप्य खलु घर्मयोः साध्यसाधनभाव मुदाहरणे जातिवादी प्रत्यवतिष्ठते । व्यवस्थिते तु व धर्मयोः साध्यसाधनभावे दृष्टान्तस्थे गृत्समाणे साधन तस्य धर्मस्य हेतुत्वेनोपादानं न साधर्म्यमात्रस्य न वैधर्म्यमात्रस्य वे ति ॥
39
not
Uddyotakara's criticism of the notion of 'fam' and that of 'नान्तरीयकार्यदर्शन 00 as the basis of Inference has been adduced as a plausible ground for holding that bis Brahmana predecessors could have originated the doctrine of fà (universal proposition) of which erfarna and in are but negative forms. But the objection is based upon a superficial view of the paragraphs in which the criticism occurs. For, it should be noted that it is not the doctrine of 'tr' or 'नान्तरीयकार्थदर्शन' that Uddyotakara critcises, but only the particular form in which the definition is worded.
•
The Vais'esika Satras similarly contain some clear indications of the recognition of the universal proposition as the basis of Inference. In Satra III i 14, प्रसिद्धिपूर्व करना दपदेशस्य, ' प्रसिद्धि ' is explained by the commentator as " स्मर्यमाणा व्याप्तिः " The explanation is correct. Inference is here said to be resting on the statement of the hetu (arr) based upon 'if' i. e. well-established concomitance. If Inference had been regarded as proceeding directly from the example to the subject we would have been so told; instead of that we are clearly given to understand that the as a mark of the must have been previously 'wellknown' or 'well-established ' -a condition which cannot be said to be fulfilled by a 3 which simply belongs to an example or belongs to it along with the , unless it is in fulfilment of a wellknown and well-established principle. Again, in Sûtra IX. ii. i, अस्येदं कार्ये कारणं संयोगि वियोगि- विरोधि - समवायि चेति लैनिकम्," there would have been no point in specifying the different kinds of relations which generally figure in the universal proposition, if the Inference proceeded straight from the example (ra) to the subject ( ).
GE
In view of this direct and indirect evidence which I have cited, it is impossible to agree with Mr. Keith when he says that "the third member of the syllogism is nothing more than an example, and that the original
• Bee N. Vārtika on NS. I. i. 5.
Page #32
--------------------------------------------------------------------------
________________
procese knew no formulation of a general rule." His argument in sopport of it that "the term 'example'is only with great difficulty to be reconciled with a general proposition " loses all its force when we remember that the Sanskrit original of 'example' is 'ezint,' which far from labouring under "the great difficulty" to be reconciled with a general proposition mean nothing less than an example in which the general proposition is obserreri (eg: 7-a: Biegiala'--see supra ). With this fact and the whole evidence of the preceding paragraph before us, we cannot accept Mr. Keith's further argument that the fourth and fifth members'agi a197' (='Thus is this') and 'JAATETI' (= Therefore, thus is it.) show reference to the example, Mr. Keith's next remark that "the sunming up in the application is expressly said by Gautama to be dependent on the example" is based upon a misunderstanding of the word 'उदाहरण' of the sutra 'उदाहरणापेक्षस्तथेत्युपसंहारी a già al REFTCA7: I. 1. 38.' which means much more than a bare example; it means the 'example' as illustrative of a general principle. Vātsyāyana says in his gloss on JCIETTET, FORTFAR A ari gi', and as noted above he makes the point absolutely clear at the end of his commentary on the next sâtre where he says: "cateca Tay YAT: Fluarganya दृष्टान्तस्थे गृह्यमाणे साधनभूतस्य धर्मस्य हेतुत्वेनोपादानं न साधर्म्यमात्रस्य न वैधय॑मात्रस्य वा."
Mr. Keith's next argument based on the words ta!' and '29' fails equally wide of the mark. The fact that the word 2791 is used instead of a is significant: it shows that the inference is not based on mere likeness of the subject with the example, but on the manner in which the example bebaves. For, 2 is a pronominal adverb connoting manner and not mere likeness, unlike a which may connote only likeness with the standard of comparison. It thus implies a statement of behaviour, that is to say, it is not a term but a proposition of which it introduces an illustration and that proposition in the present case is the universal यो यो धुमवान् स स af 117 ( 921 HETAR: ) or 2497ata aigail ( 741 RE1%8: ) which is more than an argument by analogy, such as पर्वतो महानस इव वह्निमान् or पर्वतो महानस इव धूमवान् aigais! Mr. Keith says in a footnote that the fourth member which is now “241 4176" was "originally presumably tathāyam ( ayrga ).” This however, is begging the question: "7" is there, and it means that the example is one and this is another, both illustrating the same general rule. Had there been no general rule, one would have said 2 Agiaa: 2217; but precisely because
Page #33
--------------------------------------------------------------------------
________________
the general rule is thera viz. WATC # ATT and Hae is its illustration, it becomes necessary to mention the 94 as another ( 7 ) illustration of the rule as proved by the inference in hand. Hence the in fau a194.'
To conclude, I endorse Dr. Randle's opinion that "so far as I know no evidence has yet been produced to show that it (the doctrine of Vyāpti] originated in the Baudalha rather than in the Vais'eșika school". I go further and add that there is positive evidence in the Vais'eșika and the Nyaya Sīlras and in Vatsyāyana's Bhäsya to prove that the doctrine was held by Nyaya and Vais'eșika writers long before the time of Diñnāga.
The comparative study of the Fallacies under their three heads of Fallacies of Paksa, Fallacies of Hetu and Fallacies of Drstānta as treated in the brahmana, the Bauddha and the Jaina logic is another important subject which can well find a place in this Introduction, but I refrain from attempting it here, as much of the material for such a study has been presented by me in the Notes.
I now come to some miscellaneous matters with which I propose to conclude this Introduction,
V. Miscellaneous. 1. What was the name of this work ?-This work was ordinarily known as " 19 " as would appear from the titles of its commentaries, Auch as "Nyayapraves'a-vștti ”, “ Nyayapraves'a-pazjikā" and "Nyāyapraves'a-tippana". The game is its name in Chinese and Tibetan versions, where to the name itself are added certain suffixes and prefixes which are not, and were probably never intended to be, regarded as a part of the name, but were merely inserted as descriptions or amplifications, of the title. Such are Nyāyapraves'a-S'astra, Pramāna-S'astra--Nyāyapraves'a, Pramana-Nyāyapraves'a-dvara, Hetuvidyā--Tarka-S'astra etc. (See Pt. Vidbus'ekhara Bhattācārya's Introduction to the Tibetan edition of this work). The Ms. however, on which the present publication is based calls it “41994 HE" in the colophon, and so I have given the title to the Sanskrit text at the top and have retained the same in the finis. Haribhadra speaks of his vrtti as "249 71841" in the introductory verse, and Pāra'vadeva also repeats the title (artisanaleti stara
Page #34
--------------------------------------------------------------------------
________________
nə) in his Pañjikā, and commenting upon the text of the Vitti he does not think that the addition of "7" in the word has been made owing to the necessity of filling up the measure of the verse, and in this view he is justified by the fact that even lower down in the prose passage where no such necessity exists Haribhadra uses the words " 21947FM "' which the Pañjikâ explains " siraila " etc. The word ' gia' however, like the additions in the Tibetan and Chinese mse, is only a description and not a part of the title. Similarly, in view of the concise style combined with the weighty matter of the work, it came to be described as " and it was so known to Haribhadra wheu he wrote his Vịtti. 3. Commentaries.
It seems that the Nyāyapraves'a wasa very popular work on Logic and was commented upon by a number of Jaina as well as Buddhist writers, Haribhadra, a Jaina writer, whose commentaty--"-7148angie"—is here published, knew of a number of learned and elaborate conmentaries on thes Nyāyapraves'a*, of which the one by Arcata, a Kashmiriau Buddhist scholar, seems to have attracted most attention.f Arcata is mentioned by the Jaina logician Ratnaprabhasuri the author of the Syādvādaratnkärāvatārikä (dated 1181, A.D.) who characterises him as clever in debate and he has criticised Dharmottara, who lived about 847 A. D. His date thus falls somewhere in the tenth century. 1
Haribhadra. The author of the Vștti, is " Haribhadra II ”. (see Dr. Vidyābhūsaņas “ H. I. L." pp 208-10). He was an erudite scholar, who was well-versed in Buddhist as well as in Jaina logic, as is evident from the passages which he has quoted from the works of Dinda or Diināga, Dharmapāla and Dharmakirti along with those of Siddhasena, Samantabhadra and Malla pādin, in his Anekāntavādajayapatākā. tikā. This is further borne out by his interest in the Nyāyapravea's, and his acquaintance with the commentaries of this work, to some of which he makes references is his Yrtti.
* न्यायप्रवेशकव्याख्या स्फुटाथै रचयाम्यहम् ॥ रचितामपि सत्प्रज्ञविस्तरेण समासतः। असत्यज्ञोऽपि संक्षिप्तf: FRIGAT4111
† Soe Notes pop. 2, 4, 10, &c.
| About 900 A. D. Dr. Satischandra Vidyabbûgana, on the evidence mentioned above (H. I, L. P. p. 891-32-).
See Dr. S: V's, H.I, L. p. 209.
Page #35
--------------------------------------------------------------------------
________________
Daxili
The date assigned to Baribbadrasuri by Dr. S. C. Vidyabhusana is "about 1120 A. D.** This, however, will have to be put a little earlier, in view of the date which has to be assigned to his commentator Pars'vadevagani.
Pars'vadevagani, the author of the Panjikā on Haribhadra Suri's Vrtti, states the date of the composition of his work as follows:
" प्रहरसस्र्युके विक्रमसंवत्सरेऽनुराधायाम् ।
hurrent a careful neganton faqai 1 (721. 9. 9. 1 p. 82)
The symbolical statement of the date contained in the first line has been interpreted as Vikrama Samvat 1189, =" 1133 A. D. by Dr. S. C. Vidyabhūsaņa, and this bas been accepted by Pandit Vidhas'ekhara Bhattcharya. The "Jaina Granthāvali" (published by the Jaina S'vetämbara Conference, Bombay ), however, gives the date as V.S 1169 i, e. 1113 A. D. The differece arises from the difference in the interpretation of the word "@" in the above quoted verse. Does " H "stand for 8 or 6 ? Fortunately We have a test in the details of the month, the fortnight, and the naksatra mentioned in the verse. I referred the question to my learned colleague Pandit Ramayatna Ojha, Head of the Department of Jyanytişa in the Oriental College of the Benares Hindu University, and requested him to apply the test. He found that the details acoorded with the Vikrama year 1169 i. e. 1113 A. D. I From this incidentally we learn that Pārs'vadevagaņi belonged to that part of the country where tho month is commenced with the dark and ended with the bright fortnight i. e. Northern India.
S'ricandra is the author of the “Nyāyapraves'atippana " which Dr. S. C. Vidyabbanana describes as " a supercommentary on the Nyāyapraves'a Vịtti of Haribhadrasûri". In the BỊbattippanikā it is described Fanagalent 9986 og stati " This shows by the way that S'ricandra knows the main work as '7414327,' and not as state as supposed by Dr. Vidyabhagana and Principal Vidhus'ekhara. The work is said to have been composed in V. S. 1168=1112 A. D. This makes it one year older than the Panjika of Pars'vadevagani.
* In Dr. 8.0. Vidyabhayaris H. I. L. p. 808. Bon Nyayipravodla Part II ( Tibetan Text) G. 0. 8. p. 11. He writer for
# *of ATT The 345 ara fat कोभी “प्रहरसन्ट्रेस्तठमे" होना चाहिए । हमने गणित करके देखाभी हे सं. ११६९ मे फा.क. बुधवारको पडती मोर अनुराधा नक्षत्र भी उस दिन रहता है। इससे यह भी निकलता है कि यह अन्धकार उस देश के ये जहां अगादिचान्द्रमासका ही मार था । इनि.
Page #36
--------------------------------------------------------------------------
________________
4. Manusorfpts
The present cdition of the Nyāyapraves'a and its Viti and the Panjikā of the Vrtti has been based upon the following four manuscripts of which the first three were placed at my disposal by the Baroda State and the last was supplied by my learned and esteemed friend Jaina Ācārya S'ri Vijaya-Nemisdriji of Ahmedabad :
1. 1983Tsh text-fol. 2, original from Hemacandrācārya
Jain Sabhā, Pātaņ. A photostat copy of this is preserved
in the Library of the Oriental Institute, Baroda. 2. P asak (1) fol. 16, original in the Oriental Institute,
No. 2844. (2) Second copy, fol. 6, preserved in the Jaina Jnāna-Mapdira,
Pravartaka S'ri Kántivijayaji S'ās'trasamgraha, Baroda. 3. Predargleras 1(1) palm-leaf old and dilapidated, fol. 119
minus 1,4,62-64, 67,70, and 90, obtained from Khetarväsi Jain Bhandar, Pātan. A photostat copy of this is also preserved in the Library of the Oriental Institute, Baroda. (2) Second copy with folia 19, 20, 22-24 only obtained
from the library of the late Mr. T. M. Tripathi of Nadiad. 4. reyder met with gret, & new copy on paper, fol. 14
with 15 lines to a page, supplied to me by Acarya
S'ri Vijaya-Nemi-Sariji of Ahmedabad from his Bhandér. 5. Thanks and Apologies I must apologize to the reader for the numerous misprints that have escaped my notice owing to hurried proofreading. Instead of making a separate list of Errata, big and small, I have corrected all the important misprints at their proper place in the Notegma an arrangement which I venture to think will be found more serviceable than the usual one of putting up a list at the end of a book. There is one correction, however, which I should specially mention. When the first few formes of this work beginning with the text of the Nyāyapraves'a, which were first printed at Baroda, were reprinted at the Bombay Vaibhava Prego In order to secure uniformity of print and paper--for which I am specially indebted to Dr. Binoytosa Bhattacharya, the General Editor of the G. O. S.-I seized the opportunity for correoting an important passage on P. 4 U 1077 relating to the Hetvábhisa "Manger
Page #37
--------------------------------------------------------------------------
________________
942 ." The reading in the first print which Pandit Vidbub'ekbara has used for his Comparative Notes was based on the old manuscripts of the Nyayapraves'a (No. 1) of the Baroda Library and ran as follows: "विपक्षकदेशवृत्तिः सपक्षम्यापी यथा । प्रयत्नानन्तरीयकः शवोऽनित्यत्वात् । प्रयत्नानन्तरीयकः पक्षोऽस्प घटादिः सपक्षः । तत्र सर्वत्र घटादौ विद्यतेऽनित्यत्वं नाकाशादौ। तस्मादेतदपि विद्युद्धटसाधर्येण पूर्ववदनैकान्तिकम् ॥" and after it was placed in brackets the reading of the press copy prepared for me by the Baroda Office which can as follows:"2471 नन्तरीयकः पक्षोऽस्य विद्युदाकाशादिविपक्षः । तत्रैकदेशविद्यदादौ विद्यतेऽनित्यत्वं नाकाशादौ तस्मादेतदपि jargazaintifmata4". The brackets dappened to be left out in the first priot! This gave a very unsatisfactory text which is now completely corrected on the authority of the two other manuscripts-No. 3 and 4 in the list made above.
In thanking all those whose manuscripts I have used in the preparation of this work, I must particularly mention my late lamented pupil and friend, Mr. C. R. Dalal, who placed the collected manuscripts at my disposal ; also, Achrya Sri Vijaya-Nemi-Sariji who supplied me with his beautiful copy of the Nyayapraves'aka Vrtti immediately on request. I am also gratefulfar more than I can express to the late lamented Mr. Kudalkar, Superintendent of the Manuscript Library of the Baroda State, and to Dr. Bepoytosa Bhattacharya, the present General Editor of the G. 0. S, for the utmost courtesy, patience and consideration which they have shown during the period of the long delay which has unavoidably occurred in the publication of this work. My loog illness in 1923 and my constant preoccupations with the heavy academic and administrative work of the Benares Hindu University are my only excuse. This expression of regret I also owe to the world of Oriental scholars who have evinced a keen interest in the publication of the "Nyāyapraves'a of Dinnāga" ever since it was announced. I am thankful to my friend and collaborator Pandit Vidhus'ekbara Bhattacharya for promptly bringing out the Tibetan edition of the Nyāyapravea'a as Part II of the work in the G. O. S., and thus satisfying to a large extent the curiosity of these scholars.
A. B. DERUYA.
Page #38
--------------------------------------------------------------------------
________________
Books of Reference.
ttara.
1. Nyāyasūtras of Gautama with the Bhāşya of Vatsy yana. 2. Nyayāpārtika of Uddyotakara. 3. Nyayāvartikatātparyaţikā--of Vacaspatimis'ra--Vizianagram
Series. 4. Vais’esika Satras of Kanada. 5. Pras'astapäda Bhāsya—Vizianagram Series. 6. Sridhara's Nyāyakandali, being a Commentary on Pras'astapāda
Bhāsya. 7. Nyāyabindu of Dharmakîrti with Nyāyabindutikā of Dharmo
--Dr. Peterson's Edition; Asiatic Society of Bengal.
, -Bibliotheca Buddhica, Petrograd. Nyāyāvatāra of Siddhasena-Divakara with the Vrtti of Siddharsi-Gaņi.
-Edited by Dr. P. L. Vaidya. 10.
- s Dr. S. C. Vidyabhumana. 11. Tattvasangraba and Com. by S'antaraksita and Karnalas’ila
:-G.O.S. 12. Mimāms.-S'loka-Vārtika of Kumārila Bhatta, with the
commentary called Nyāyaratnākara of Parthasăruthimis'ra
Chowkhamba Edition, Benares. 13. Dr. Satis Chandra Vidyabhūsaqa's "History of Indian Logic". 14. Keith's "Indian Logic and Atomixim". 15. Keith's "Buddhist Philosophy." 16. Randle's "Fragments from Diināga". 17. Vaisasika Philosophy, By Prof H. Ui. 18. Vais'esika Pbilosophy, By Dr. Faddegan. 19. Bindu Logic-By Prof. Sagiura. 20. Nyāyapraves'a of Acārya Dinnäga, Part II (Tibetan Text)
with Introduction and Comparative Notes. G. 0. S. By Principal Vidburekhara Bhattacharya.
Page #39
--------------------------------------------------------------------------
________________
xvii
21. "Digudga's Nyāyapraves'a and Haribhadra's commentary on it."
-An article by Prof. N. D. Mironov (Schanghai) 22. “Is the Nyāyapraveo's by Dignaga ?--Dr. Tucci's article
in the Journal of the Royal Asiatic Society, January, 1928. 23. "Buddhist Logic before Dignāga"-Dr. Tucci's article in the
J. R. A. S. July, 1929. 24. “ The Authorship of Ny&yapraves'a "-Keith's article in the
"Indian Historical Quarterly's March, 1928. 25.“ Manimekbalai ”- with Introduction. By Dr. Krishnagwami
Iyengar, 26.27. “ Problems of Identity in the Caltaral History of India"
-By Prof. Kuppuswami Sastri—Madras Journal of Oriental
Research, January and April, 1927. 28. Aravanavatikal (Acārya Dharmapāla ?)”January, 1928. 29. « The Place of Prakas'tapāda and Dignāga in the Evolution of
Vyāpti" -Mr. A. S. Krishna Rao-Madras J. O. R. January, 1987. "Inference in Indian Logica-Mr. A. S. Krishna Rs. Madrag
J. O. R. October, 1927. 31. * Erkenntnis theorie und Logic-Nach Der Lehre Der Spiteren
Buddhisten "-By Th. Stcherbatsky. 1924.
30.
Page #40
--------------------------------------------------------------------------
Page #41
--------------------------------------------------------------------------
________________
CONTENTS.
PAGE. Introduction
... i to xxxviii 1. The Author of the Nyāya-Praves'a ... II. The Nyāya-Praves'a and the Manimekhalai
xüi LII. Dinnāga and Pras'astpăda ...
xvi ly. The problem of Diónăga's contributions to Indian Logic. ...
xxii v. Miscellaneous.
... xxxi-XXXV Books of Referenca ...
xxxvi भ्यायप्रवेशकसूत्रम् न्यायप्रवेशकपत्ति
9-37 न्यायप्रवेशकत्तिपशिका
38-82 Notes
... 1-104
1-8
Page #42
--------------------------------------------------------------------------
Page #43
--------------------------------------------------------------------------
________________
न्यायप्रवेशकसूत्रम्
साधनं दृषणं चैव साभासं परसंविदे।
प्रत्यक्षमनुमानं च साभासं त्वात्मसंविदे ॥-इति शास्त्रार्थसंग्रहः ॥ ४ तंत्र पक्षादिवचनानि साधनम् । पक्षहेतुदृष्टान्तवचनैर्हि पाश्निकानामप्रतीतोऽर्थः प्रतिपाद्यत इति ॥ तत्र पक्षः प्रसिद्धो धर्मी प्रसिद्धविशेषेण विशिष्टतया स्वयं साध्यत्वेनेप्सितः । प्रत्यक्षद्यविरुद्ध इति वाक्यशेषः । ८ तद्यथा । नित्यः शब्दोऽनित्यो वेति ॥ हेतुस्रिरूपः । किं पुनस्रूप्यम् । पक्षधर्मत्वं सपक्षे सत्त्वं विपक्षे चासत्त्वमिति ॥ कः पुनः सपक्षः । को वा विपक्ष इति ॥ साध्यधर्म
सामान्येन समानोऽर्थः सपक्षः । तद्यथा । अनित्ये शब्दे १२ साध्ये घटादिरनित्यः सपक्षः ॥ विपक्षो यत्र साध्यं
नास्ति। यन्नित्यं तदकृतकं दृष्टं यथाकाशमिति । तत्र कृतकत्वं प्रयत्नानन्तरीयकत्वं वा सपक्ष एवास्ति विपक्षे नास्त्येव ।
इत्यनित्यादौ हेतुः ॥ दृष्टान्तो विविधः। साधम्र्येण वैध१६ म्र्येण च ॥ तंत्र साधम्र्येण तावत् । यत्र हेतोः सपक्ष
Page #44
--------------------------------------------------------------------------
________________
( १ )
एवास्तित्वं ख्याप्यते । तद्यथा । यत्कृतकं तदनित्यं दृष्टं यथा घटादिरिति ॥ ' वैधम्र्येणापि । यत्र साध्याभावे तोरभाव एव कथ्यते । तद्यथा । यन्नित्यं तदकुतकं दृष्टं ४ यथाकाशमिति । नित्यशब्देनात्रानित्यत्वस्याभाव उच्यते । अकृतशब्देनापि कृतकत्वस्याभावः । यथा भावाभावोऽभाव इति ॥ उक्ताः पक्षादयः ॥
एषां वचनानि परप्रत्यायनकाले साधनम् । ८ तद्यथा । अनित्यः शब्द इति पक्षवचनम् । कृतकत्वादिति पक्षधर्मवचनम् । यत्कृतकं तदनित्यं दृष्टं यथा घटादिरिति सपक्षानुगमवचनम् । यन्नित्यं तदकृतकं दृष्टं यथाकाशमिति व्यतिरेकवचनम् ॥ एतान्येव त्रयोऽवयवा १२ इत्युच्यन्ते ॥
साधयितुमिष्टोऽपि प्रत्यक्षादिविरुद्धः पक्षाभासः । तद्यथा । प्रत्यक्षविरुद्धः १, अनुमानविरुद्धः २, आगमविरुद्धः ३, लोकविरुद्धः, ४, स्ववचनविरुद्धः ५, अप्रसिद्ध विशेषणः १६ ६, अप्रसिद्धविशेष्यः ७, अप्रसिद्धोभयः ८, प्रसिद्धसंबन्धश्चेति ९ ॥ तंत्र प्रत्यक्षविरुद्धो यथा । अश्रावणः शब्द इति ॥ अनुमानविरुद्धो यथा । नित्यो घट इति ॥ आगमविरुद्धो यथा । वैशेषिकस्य नित्यः शब्द इति २० साधयतः || 'लोकविरुद्धो यथा । शुचि नरशिरःकपालं प्राण्यङ्गत्वाच्छङ्खशुक्तिवदिति ॥ स्ववचनविरुद्धो यथा । माता मे वन्ध्येति । अप्रसिद्ध विशेषणो यथा बौद्धस्व
Page #45
--------------------------------------------------------------------------
________________
( ३ )
सांख्यं प्रति विनाशी शब्द इति ॥ अप्रसिद्ध विशेष्यो यथा । सांख्यस्य बौद्धं प्रति चेतन आत्मति ॥ अप्रसिद्धो भयो यथा । वैशेषिकस्य बौद्धं प्रति सुखादिसमवायि४ कारणमात्मेति ॥ प्रसिद्धसंबन्धो यथा । श्रावणः शब्द इति ॥ एषां वचनानि धर्मस्वरूपनिराकरणमुखेन प्रतिपादनासंभवतः साधनवैफल्यतश्चेति प्रतिज्ञादोषाः ॥ उक्ताः पक्षाभासाः ॥
असिद्धानैकान्तिकविरुद्धा हेत्वाभासाः ॥ तंत्रासिद्धश्चतुः प्रकारः । तद्यथा । उभयासिद्धः १, अन्यतरासिद्धः २, संदिग्धासिद्धः ३, आश्रयासिद्धश्वेति ४ ॥ तंत्र शब्दानित्यत्वे साध्ये चाक्षुषत्वादित्युभयासिद्धः ॥ कृतकत्वा१२ दिति शब्दाभिव्यक्तिवादिनं प्रत्यन्यतरासिद्धः ॥ वाष्पादिभावेन संदिह्यमानो भूतसंघातोऽग्मिसिद्धावुपदिश्यमानः संदिग्धासिद्धः ॥ द्रव्यमाकाशं गुणाश्रयत्वादित्याकाशासत्त्ववादिनं प्रत्याश्रयासिद्धः ॥ अनैकान्तिकः षट्१६ प्रकारः । साधारणः १, असाधारणः २, सपक्षैकदेशवृत्तिविपक्षव्यापी २, विपक्षैकदेशवृत्तिः सपक्षव्यापी ४, उभयपक्षैकदेशवृत्तिः ५, विरुद्धाव्यभिचारी चेति ६ ॥ तंत्र साधारणः शब्दः प्रमेयत्वान्नित्य इति । तद्धि नित्यानित्य२० पक्षयोः साधारणत्वादनैकान्तिकम् । किं घटवत्प्रमेयत्वादनित्यः शब्द आहोस्विदाकाशवत्प्रमेयत्वान्नित्य इति ॥ असाधारणः श्रावणत्वान्नित्य इति । तद्धि नित्यानित्य
Page #46
--------------------------------------------------------------------------
________________
(१)
पक्षाभ्यां व्यावृत्तत्वान्नित्यानित्यविनिर्मुक्तस्य चान्यस्यासंभवात्संशयहेतुः । किंभूतस्यास्य श्रावणत्वमिति ॥ सैपक्ष कदेशवृत्तिर्विपक्षव्यापी यथा । अप्रयत्नानन्तरीयकः शब्दो४ऽनित्यत्वात् । अप्रयत्नानन्तरीयकः पक्षः । अस्य विद्युदा. काशादिः सपक्षः । तत्रैकदेशे विद्युदादौ विद्यतेऽनित्यत्वं नाकाशादौ । अप्रयत्नानन्तरीयकः पक्षः । अस्य घटादिर्विपक्षः। तत्र सर्वत्र घटादौ विद्यतेऽनित्यत्वम् । तस्मादेतदपि ८ विद्युद्धटसाधयेणानैकान्तिकम् । किं घटवदनित्यत्वात्सयत्नानन्तरीयकः शब्दः आहोस्विद्विद्युदादिवदनित्यत्वादप्रयत्नानन्तरीयक इति ॥ "विपक्षैकदेशवृत्तिः सपक्षव्यापी यथा । प्रयत्नानन्तरीयकः शब्दोऽनित्यत्वात् । प्रयलानन्त१२ रीयकः पक्षः । अस्य घटादिः सपक्षः । तत्र सर्वत्र
घटादौ विद्यतेऽनित्यत्वम् । प्रयत्नानन्तरीयकः पक्षः । अस्य विद्युदाकाशादिर्विपक्षः । तत्रैकदेशे विद्युदादौ विद्यतेऽनित्यत्वं नाकाशादौ । तस्मादेतदपि विद्युद्धटसाधम्र्येण १६ पूर्ववदनैकान्तिकम् ॥ उभयपक्षकदेशवृत्तिर्यथा । नित्यः
शब्दोऽमूर्तत्वादिति । नित्यः पक्षः। अस्याकाशपरमाण्वादिः सपक्षः। तत्रैकदेश आकाशादौ विद्यतेऽमूर्तत्वं न परमाणौ। नित्यः पक्षः । अस्य घटसुखादिर्विपक्षः । तत्रैकदेशे सुखादौ २० विद्यतेऽमूर्तत्वं न घटादौ । तस्मादेतदपि सुखाकाशसाधर्म्यणानेकान्तिकम् ॥ "विरुद्धाव्यभिचारी यथा । अनित्यः शब्दः कृतकत्वाद् घटवत् । नित्यः शब्दः श्राव
Page #47
--------------------------------------------------------------------------
________________
गत्वात शब्दत्ववदिति । उभयोः संशयहेतुत्वाद् दावण्येतावेकोऽनैकान्तिकः समुदितावेव ॥ "विरुश्चतुःप्रकारः । तद्यथा । धर्मस्वरूपविपरीतसाधनः १, धर्मविशेषविपरीत४ साधनः २, धर्मिस्वरूपविपरीतसाधनः ३, धर्मिविशेषविप
रीतसाधनश्चेति ४ ॥ तंत्र धर्मस्वरूपविपरतिसाधनो यथा । नित्यः शब्दः कृतकत्वात् प्रयत्नानन्तरीयकत्वादेति । अयं हेतुर्विपक्ष एव भावाविरुद्धः ॥ धर्मविशेषविपरीतसाधनो ८ यथा । परार्थाश्चक्षुरादयः संघातत्वाच्छयनासनाद्यङ्गविशेषवदिति । अयं हेतुर्यथा पारायं चक्षुरादीनां साधयति तथा संहतत्वमपि परस्यात्मनः साधयति । उभय
त्राव्यभिचारात् ॥ धर्मिस्वरूपविपरीतसाधनो यथा । न १२ द्रव्यं न कर्म न गुणो भावः एकद्रव्यवत्त्वात् गुणकर्मसु
च भावात् सामान्यविशेषवदिति । अयं हि हेतुर्यथा द्रव्यादिप्रतिषेधं भावस्य साधयति तथा भावस्याभावत्व
मपि साधयति । उभयत्राव्यभिचारात् ॥ धर्मिविशेष१६ विपरीतसाधनो यथा । अयमेव हेतुरस्मिन्नेव पूर्वपक्षेऽस्यैव
धर्मिणो यो विशेषः सत्प्रत्ययकर्तृत्वं नाम तद्विपरीतमसत्प्रत्ययकर्तृत्वमपि साधयति । उभयत्राव्यभिचारात् ॥
दृष्टान्ताभासो दिविधः। साधम्र्येण वैधयेण च ॥ तंत्र २० साधपेण तावद् दृष्टान्ताभासः पञ्चप्रकारः । तद्यथा ।
साधनधर्मासिद्धः १, साध्यधर्मासिद्धः २, उभयधर्मासिनः ३, अनन्वयः ४, विपरीतान्वयश्चेति ५ ॥ तंत्र
Page #48
--------------------------------------------------------------------------
________________
( ६ )
साधनधर्मासिद्धो यथा । नित्यः शब्दोऽमूर्तत्वात् परमाणुबत् । यदमूर्तं तन्नित्यं दृष्टं यथा परमाणुः । परमाणौ हि साध्यं नित्यत्वमस्ति साधनधर्मोऽमूर्तत्वं नास्ति मूर्तत्वा४ परमाणूनामिति ॥ साध्यधर्मासिद्धो यथा । नित्यः शब्दोमूर्तत्वाद् बुद्धिवत् । यदमूर्तं तन्नित्यं दृष्टं यथा बुद्धिः ॥ बुद्धौ हि साधनधर्मोऽमूर्तत्वमस्ति साध्यधर्मो नित्यत्वं नास्ति । अनित्यत्वाद् बुद्धेरिति ॥ उभयासिद्धो ८ द्विविधः । सन्नसंश्रेति । तत्र घटवदिति विद्यमानोभयासिद्धः । अनित्यत्वान्मूर्तत्वाच्च घटस्य । आकाशवदित्यविद्यमानोभयासिद्धः । तदसत्त्ववादिनं प्रति ॥ अनन्वयो यत्र विनान्वयेन साध्यसाधनयोः सहभावः प्रदर्श्यते । यथा १२ घंटे कृतकत्वमनित्यत्वं च दृष्टमिति ॥ “विपरीतान्वयो यथा । यत् कृतकं तदनित्यं दृष्टमिति वक्तव्ये यदनित्यं तत्कृतकं दृष्टमिति ब्रवीति ॥ " वैधम्र्येणापि दृष्टान्ताभासः पञ्चप्रकारः । तद्यथा । साध्याव्यावृत्तः १, साधनाव्या१६ वृत्तः २ उभयाव्यावृत्तः ३, अव्यतिरेकः ४, विपरीतव्यतिरेकश्चेति ५ ॥ तत्र साध्याव्यावृत्तो यथा । नित्यः शब्दोऽमूर्तित्वात् परमाणुवत् । यदनित्यं तन्मूर्तं दृष्टं यथा परमाणुः । परमाणोर्हि साधनधर्मोऽमूर्तत्वं व्यावृत्तं मूर्त२० त्वात्परमाणूनामिति । साध्यधर्मो नित्यत्वं न व्यावृत्तं नित्यत्वात्परमाणूनामिति ॥ साधनाव्यावृत्तो यथा । कर्मवदिति । कर्मणः साध्यं नित्यत्वं व्यावृत्तम् । अनित्यत्वा
Page #49
--------------------------------------------------------------------------
________________
कर्मणः।साधनधर्मोऽमूर्तत्वं न व्यावृत्तम् । अमूर्तत्वात्कर्मणः॥ उभयाव्यावत्तः । आकाशवदिति । तत्सत्त्ववादिनं प्रति । ततो नित्यत्वममूर्तत्वं च न व्यावृत्तम् । नित्य४ त्वादमूर्तत्वाचाकाशस्यति ॥ अव्यतिरेको यत्र विना साध्यसाधननिवृत्त्या तद्विपक्षमावो निदर्श्यते । यथा घटे मूर्तत्वमनित्यत्वं च दृष्टमिति ॥ "विपरीतव्यतिरेको यथा । यदनित्यं तन्मूर्त दृष्टमिति वक्तव्ये यन्मूर्त तदनित्यं ८ दृष्टमिति ब्रवीति ॥
एषां पक्षहेतुदृष्टान्ताभासानां वचनानि साधनाभासम् ॥
आत्मप्रत्यायनार्थ तु प्रत्यक्षमनुमानं च दे एव १२ प्रमाणे ॥ तंत्र प्रत्यक्ष कल्पनापोढं यज्ज्ञानमर्थे रूपादौ
नामजात्यादिकल्पनारहितम् । तदक्षमक्षं प्रति वर्तत इति प्रत्यक्षम् ॥ अनुमानं लिङ्गादर्थदर्शनम् । “लिङ्गं पुननिरूपमुक्तम् । तस्माद्यदनुमेयेऽर्थे ज्ञानमुत्पद्यतेऽमिरत्र १६ अनित्यः शब्द इति वा तदनुमानम् ॥ उभयत्र तदेव
ज्ञानं फलमधिगमरूपत्वात् । संव्यापारवल्याते: प्रमाणत्वमिति ॥ कल्पनाज्ञानमर्थान्तरे प्रत्यक्षाभासम् । यज्ज्ञानं घटः पट इति वा विकल्पयतः समुत्पद्यते २० तदर्थस्वलक्षणविषयत्वात्प्रत्यक्षाभासम् ॥ हेलाभास
पूर्वकं ज्ञानमनुमानाभासम् । हेत्वाभासो हि बहुप्रकार उक्तः । तस्माद्यदनुमेयेऽर्थे ज्ञानमव्युत्पन्नस्य भवति तद. . नुमानाभासम्॥
Page #50
--------------------------------------------------------------------------
________________
साधनदोषोद्भावनानि दूषणानि ॥ साधनदोषो न्यूनत्वम् । पक्षदोषः प्रत्यक्षादिविरुद्धत्वम् । हेतुदोषोऽसिद्धानकान्तिकविरुद्धत्वम् । दृष्टान्तदोषः साधन४ धर्माद्यसिद्धत्वम् । तस्योद्भावनं प्राग्निकात्यायनं दूषणम् ॥ अभूतसाधनदोषोद्भावनानि दूषणाभासानि ॥ संपूर्णे साधने न्यूनत्ववचनम् । अदुष्टपक्षे पक्षदोषवचनम् । सिद्धहेतुके सिद्धहेतुकं वचनम् । एकान्त८ हेतुकेऽनेकान्तहेतुकं वचनम् । अविरुद्धहेतुके विरुद्धहेतुकं वचनम् । अदुष्टदृष्टान्ते दुष्टदृष्टान्तदोषवचनम् । एतानि दूषणाभासानि । न ह्येभिः परपक्षो दूष्यते । निरवद्यत्वात्तस्य ॥ इत्युपरम्यते ॥
पदार्थमात्रमाख्यातमादौ दिङ्मात्रसिद्धये । यात्र युक्तिरयुक्तिर्वा सान्यत्र सुविचारिता ॥
॥ इति न्यायप्रवेशकसूत्रं समासम् ।।
Page #51
--------------------------------------------------------------------------
________________
हरिभद्रसूरिकृता
न्यायप्रवेशवृत्तिः ।
श्रीसर्वज्ञाय नमः ॥
सम्यग्ज्ञानस्य वक्तारं प्रणिपत्य जिनेश्वरम् | न्यायप्रवेशकन्याख्यां स्फुटार्थी रचयाम्यहम् || रचितामपि सत्मज्ञैर्विस्तरेण समासतः । असत्मज्ञोऽपि संक्षिप्तरुचिः सत्त्वानुकम्पया ॥
तत्र च -
साधनं दूषणं चैव साभासं परसंविदे | प्रत्यक्षमनुमानं च साभासं त्वात्मसंविदे |
१२ इत्यादावेव श्लोकः । आहास्य किमादावुपन्यास इति । उच्यते । इह प्रेक्षापूर्वकारिणः प्रयोजनादिशून्ये न क्वचित्प्रवर्तन्त इत्यतोऽधिकृतशास्त्रस्य प्रयोजनादिप्रदर्शनेन प्रेक्षावतां प्रत्यर्थमिति । शास्त्रार्थकथनकालोपस्थितपर संभाव्यमानानुपन्य। सहेतुनिराकरणार्थं च न्यायप्रवेशकाख्यं शास्त्रमारभ्यते इत्युक्ते संभवत्येववादी परः - नारब्धव्यमिदं प्रयोजनरहितत्वात् १६ उन्मत्तकवाक्यवत् । तथा निरभिधेयत्वात् काकदन्तपरीक्षावत् । तथा असंच - दत्वात् दश दाडिमानि षडपूपाः कुण्डमजाजिनं पललपिण्डं सर की टिकेत्यादिवाक्यवत् 1 तदमीषां हेतूनामसिद्धतोद्भावयिषया प्रयोजनादिप्रतिपादनार्थमादौ श्लोकोपन्यास । अयं चाभिधेयप्रयोजने एव दर्शयति २० साक्षात् संबन्धं तु सामर्थ्येन । यथा चैतदेवं तथा सुखप्रतिपत्त्यर्थमेवमेव लेशतो व्याख्याय दर्शयिष्यामः ॥ व्याख्या च पदवाक्यसंगतेति । उक्तं च-
Page #52
--------------------------------------------------------------------------
________________
(१०)
हरिभद्रसूरिकृता
[न्या. प्र पृ०१ शाखप्रकरणादीनां यथार्थावगमः कुतः । व्याख्यां विहाय तत्त्वज्ञैः सा चोक्ता पदवाक्ययोः ।।
तत्रापि पदसमुदायात्मकत्वाद्वाक्यस्यादौ पदार्थगमनिका न्याय्या । ४ सा च पदविभागपूर्वत्यतः पदविभागः । साधनम् दूषणम् च एव
साभासम् परसंविदे प्रत्यक्षम् अनुमानम् च साभासम् तु आत्मसंविदे इति पदानि ॥ अधुना पदार्थ उच्यते । साध्यते अनेनेति सिद्धिर्वा साधयतीति वा साधनम् । तच्च पक्षादिवचनजातम् । वक्ष्यति च । पक्षादि८ वचनानि साधनम् । विषयश्चास्य धर्मविशिष्टो धर्मी । तथा दूष्यतेऽनेन दूषय
तीति वा दूषणम् । तच्च साधनदोषोद्भावनं वचनजातमेव । वक्ष्यति च साधनदोषोद्भावनानि दूषणानि । विषयश्चास्य साधनाभासः न सम्यक्सा
धनम् । तस्य दूषयितुमशक्यत्वात् । ननु वक्ष्यति साधनदोषोद्भावनानि दूष१२ णानीति तदेतत्कथम् । उच्यते । साधनाभास एव किंचित्साम्येन साध
नोपचाराददोषः इत्येतच तत्रैव निर्लोठयिष्यामः । चशब्दः समुच्चये । एवकारोऽवधारणे । स चान्ययोगव्यवच्छेदार्थ इत्येतद्दर्शयिष्यामः । तथा
आभासनमाभासः । सह आभासेन वर्तते साभासम् । साभासशब्दः प्रत्ये१६ कमभिसंवध्यते । साधनं साभासं दूषणं साभासम् । तत्र साधनाभासं पक्षाभासादि ।
वक्ष्यति च । साधयितुमिष्टोऽपि प्रत्यक्षादिविरुद्धः पक्षाभास इत्यादि । दूषणाभासं चाभूतसाधनदोषोद्भावनानि । वक्ष्यति च अभूतसाधनदोषोद्भावनानि दूषणामासानीति ॥ परसंविदे इत्यत्र परे प्राश्निकाः संवेदनं संविद् अवबोध इत्यर्थः । परेषां संवित् परसंचित् तस्यै परसंविदे परावबोधाय । इयं तादर्थे चतुर्थी । यथा यूपाय दारुः । इति पदार्थः ॥ वाक्यार्यस्त्वयम् । साधनदूषणे एवं साभासे परसंविदे परावयोपाय
न प्रत्यक्षानुमाने । परसंविफलत्वात्तयोः । यथा पार्थ एव धनुर्धरः २४ पार्थे धनुर्धारयति सति कोज्यो धनुर्धारयति इति ॥ प्रत्यक्षम्
२०
Page #53
--------------------------------------------------------------------------
________________
न्या. प्र. पृ०१] न्यायप्रवेशवृत्तिः
(११) इत्यत्र अक्षमिन्द्रियं ततश्च प्रतिगतमक्ष प्रत्यक्ष कार्यत्वेनेन्द्रियं प्रति गतमित्यर्थः । इदं च वक्ष्यति प्रत्यक्ष कल्पनापोढम् इत्यादि । तथा मीयते अनेनेति मानं परिच्छेद्यत इत्यर्थः । अनुशब्दः ४ पश्चादर्थे । पश्चान्मानं अनुमानम् । पक्षधर्मग्रहणसंबन्धस्मरणपू.
कमित्यर्थः । वक्ष्यति च त्रिरूपाल्लिङ्गाल्लिङ्गिनि ज्ञानमनुमानम् । चशब्दः पूर्ववत् । साभासम् इत्यादि । वक्ष्यति च कल्पनाज्ञानमर्थान्तरे प्रत्य
शाभासम् इत्यादि । तथा हेत्वाभासपूर्वकं ज्ञानमनुमानाभासम् इत्यादि च । तु ८ शब्दस्त्वेवकारार्थः । स चावधारण इति दर्शयिष्यामः ॥ आत्मसंविदे इति । अततीत्यात्मा जीवः । संवेदनं संचित् । आत्मनः संचित् आत्मसंवित् । तस्यै आत्मसंविदे आत्मावबोधाय । आत्मा चेह चित्तचैत्तसंतानरूपः परिगृह्यते
न तु परपरिकल्पितो नित्यत्वादिधर्मा । तत्प्रतिपादकममाणाभावात् । इति १२ पदार्थः ॥ वाक्यार्थस्त्वयम् । प्रत्यक्षानुमाने एव साभासे आत्मसंविदे आत्माव
बोधाय न साधनदूषणे आत्मसंविफलत्वात् तयोः। आह ननु साधनमपि वस्तुतोऽनुमानमेव ततश्चानुमानमित्यायुक्त साधनाभिधानं न युज्यते अ
स्मिन्वा प्रागुक्ते अनुमानाभिधानमिति । नैष दोषः । स्वार्थपरार्थभेदेनाभि१६ धानात् । तत्र साधनं परार्थमनुमानमिदं पुनः स्वार्थम् । अपरस्त्वाह । आदौ
साधनदूपणाभिधानमयुक्तं प्रत्यक्षानुमानपुरःसरत्वात्तत्पयोगस्य । उच्यते । सत्यपि तत्पुरःसरत्वे शाखारम्भस्य परसंवित्प्रधानत्वात्साधनदूषणयो
रपि तत्फलत्वात्प्रत्यासत्तेरादावुपन्यासः । परार्थनिवन्धनः स्वार्थ इति न्याय२० प्रदर्शनार्थमन्ये ।।
कृतं प्रसङ्गेन । प्रकृतं प्रस्तुमः ॥ इह च साधनादयोऽष्टौ पदार्या: अभिधेयतया उक्ताः । परसंबित्त्यात्मसंवित्योरत्र प्रयोजनत्वेन संबन्धश्च
सामर्थ्यगम्य एव । स च कार्यकारणलक्षणः । कारणं वचनरूपापन२४ प्रकरणमेव । कार्य तु प्रकरणार्थपरिज्ञानम् । तथाहीदमस्य कार्यमिति संबन्ध
Page #54
--------------------------------------------------------------------------
________________
(१२)
हरिभद्रसूरिकृता-- [न्या प्र. पृ०१ . लक्षणा षष्ठी । आह-यद्येवं परसंवित्यात्मसंवित्योः प्रकरणार्यपरिमानेन
व्यवहितत्वादप्रयोजनत्वमिति । न । व्यवहितस्यैव विवक्षितत्वात् । किमर्थ व्यवहितमेव विवक्षितमिति । उच्यते । उत्तरोत्तरप्रयोजनानां प्राधान्यख्यापनार्थम् । ४ तथा चेहानुत्तरप्रयोजनं परमगतिप्राप्तिरेव । तथा चोक्तम् ।
सम्यङ्यायपरिज्ञानाद्धेयोपादेयवेदिनः ।
उपादेयमुपादाय गच्छन्ति परमां गतिम् ।। आह-यवमिहानुत्तरमेवेदं कस्मानोपन्यस्तमिति । उच्यते । अध्युत्पन ८ विनेयगणमधिकृत्य तत्प्रथमतयैव तस्याप्रयोजकत्वात् ॥ अपरस्त्वाह । इदमिह श्रोतणां प्रयोजनमुक्तं कर्तुस्तर्हि किं प्रयोजनमिति वाच्यम् । उच्यते । तस्याप्यनन्तरपरंपरभेदभिन्नमिदमेव । अनन्तरं तावत्सत्त्वानुग्रहः । परंपरं तु परमगतिप्राप्तिरेव । तथा चोक्तम् ।
सम्यन्यायोपदेशेन यः सचानामनुग्रहम् ।
करोति न्यायबाह्याना स प्रामोत्यचिराच्छिवम् ॥ अलं विस्तरेण ॥
इति शास्त्रसंग्रहः । इतिशब्दः परिसमातिवाचकः । एतावा१६ नेव । शिष्यतेऽनेन तत्त्वमिति शास्त्रमधिकृतमेव । अर्य( 1 y)त इत्यर्थः ।
शास्त्रस्यार्थः शास्त्रार्थः । तस्य संग्रहः शास्त्रार्थसंग्रहः । संग्रहणं संग्रहः । एतावानेवाधिकृतशास्त्रार्थसंक्षेप इत्यर्थः । शास्त्रतो चास्याल्पग्रन्थस्यापि विश्व
व्यापकन्यायानुशासनादिति वृद्धवादः ॥ २० तत्र यथोद्देशस्तथा निर्देश इति कृत्वा साधनस्वरूपावधारणा ... याह ॥ तत्र पक्षादिवचनानि साधनम् । तत्रशब्दो निर्धारणार्थः ।
तत्र तेषु साधनादिषु साधनं तावनिर्धार्यते इति । निर्धारणं च जातिगुणक्रियानिमित्तमिति । अत्र गुणनिमित्तं साधनत्वेन गुणेन निर्धा
Page #55
--------------------------------------------------------------------------
________________
न्या. प्र. पृ० १]
न्यायप्रवेशवृत्तिः
(१३.)
यते इति । गोमण्डलादिव गौः क्षीरसंपन्नत्वेन गुणेन ॥ पच्यते इति पक्षः । पच व्यक्तीकरणे । पच्यते व्यक्तीक्रियते योऽर्थः स पक्षः । साध्य इत्यर्थः । स च धर्मविशिष्टो धर्मी । पक्ष आदिर्येषां ते पक्षादयः । अयं बहु४ त्रीहिः समासः । अयं च तद्गुणसंविज्ञानश्च भवति । तत्र तद्गुणसंविज्ञानो यथा लम्बकर्ण इत्यादि । लम्बौ कर्णौ यस्यासौ लम्बकर्णः । लम्वकर्णत्वं च तस्यैव गुण इत्यर्थः । अतगुणसंविज्ञानो यथा पर्वतादिकं क्षेत्रमित्यादि । पर्वत आदिर्यस्य तत्पर्वतादिकं क्षेत्रम् । न पर्वतः क्षेत्रगुणः । किं तर्हि । उप८ लक्षणमात्रमिति भावना । अयमिह तद्गुणसंविज्ञानो बहुव्रीहिर्वेदितव्यः । यथा पर्वतादिकं क्षेत्रं नद्यादिकं वनमिति । न पुनर्यथा लम्बकर्णः ब्राह्मणादयो वर्णा इति । पक्षादिवचनानि साधनमित्यादिशब्द उपलक्षणार्थः । अस्य चायमर्थः । आदीयतेऽस्मादित्यादिः यथा पर्वतादिकं क्षेत्रमित्यादौ । १२ न पुनरादीयते इत्यादिः यथा ब्राह्मणादयो वर्णा इत्यादाविति । ततः सुस्थितमिदं पक्षः आदिर्येषां ते पक्षादयः । ते च पक्षोपलक्षिता हेतुदृष्टान्ताः । तेषां वचनान्युक्तयः ॥ किं साधनमिति । इह च यदा साध्यतेऽनेनेति साधनं करणाभिधानार्थः साधनशब्दस्तदा पक्षोपलक्षितानि हेतुत्वादिवचनानि साध१६ नम् । यतस्तैः करणभूतैविवक्षितोऽर्थः परसंताने प्रतिपाद्यते । यदा पुनर्भावसाधनः सिद्धिः साधनमिति तदा पक्षादिवचनजन्यं प्रतिपाद्यगतं ज्ञानमेव साधनम् । तत्फलत्वात्पक्षादिवचनानाम् । कार्ये कारणोपचारात् । यथेदं मे शरीरं पौराणं कर्मेति । यदा तु कर्तृसाधनः साधयतीति २० साधनं तदा पक्षादिवचनान्येव कर्तृत्वेन विवक्ष्यन्ते प्रतिपाद्यसंताने ज्ञानोत्पादकत्वात् इति । तदेवं पक्षादिवचनानि साधनम् । तद्यथा वृक्षा वनं हस्त्यादयः सेना || आह । एकवचननिर्देशः किमर्थमुच्यते । समुदितानामेत्र पक्षादिवचनानां साधनत्वख्यापनार्थम् । उक्तं च दिवागाचार्येण साधन२४ मिति चैकवचननिर्देशः समस्तसाधनत्वख्यापनार्थः । इत्यलं विस्तरेण ॥
एवं तावत्सामान्येन साधनमुक्तम् । इदं च न ज्ञायते किं कारकमुत
Page #56
--------------------------------------------------------------------------
________________
(१४)
हरिभवसूरिकृता-- न्या. प्र. पृ० १ व्यञ्जकम् । साधनस्य द्वविध्यदर्शनात् । तत्र कारकं बीजायरादेः । व्यञ्जकं प्रदीपादि तमसि घटादीनाम् । अतो व्यञ्जकत्वप्रतिपादनायाह । पक्षहेतु
दृष्टान्तवचनैर्हि प्रानिकानामप्रतीतोऽर्थः प्रतिपाद्यते इति ॥ अस्य ४ गमनिका । पच्यते इति पक्षः । हिनोतीति हेतुः । हि गतौ । सर्वे गत्यर्थाः ज्ञानार्थाः । तथा दृष्टमर्थमन्तं नयतीति दृष्टान्तः । स च द्विधा साधर्म्यवैधर्म्यभेदात् । ततश्चैवं समासः। दृष्टान्तश्च दृष्टान्तश्च दृष्टान्तौ । हेतुश्च दृष्टान्तौ च हेतुदृष्टान्ताः । पक्षस्य हेतुदृष्टान्ताः पक्षहेतुदृष्टान्ताः । तेषां वचनानि पक्ष८ हेतुदृष्टान्तवचनानि । तैः पक्षहेतुदृष्टान्तवचनैः । हिशब्दो यस्मादर्थे । प्रश्ने नियुक्ताः प्राश्निका विद्वांसः । स्वसमयपरसमयवेदिनः ! उक्तं च
स्वसमयपरसमयज्ञाः कुलजाः पक्षद्वयस्थिताः क्षमिणः ।
वादपथेष्वभियुक्तास्तुलासमाः प्राश्निकाः प्रोक्ताः ॥ १२ तेषां प्राश्निकानामप्रतीतोऽनवगतोऽनवयुद्धोऽर्थः प्रतिपाद्यते । आइ ।
ये यथोक्ताः प्राश्निकाः कथं तेषां कश्चिदप्रतीतोऽर्थ इति । उच्यते । न तत्परिज्ञानमयीकृत्याप्रतीतः । किंतु वादिप्रतिवादिपक्षपरिग्रहसमर्थनासहस्तदन्तर्गत
इत्यतोऽप्रतीतोऽर्थः प्रतिपाद्यते । ननु चात्र चतुर्थ्या क्रियया चेति वक्तव्य१६ लक्षणया भवितव्यं तत्किमर्थ षष्ठयत्रोच्यते । कारकाणामविवक्षा शेष इति
शेपलक्षणा षष्ठी । केषां प्रतिपाद्यते । सामर्थ्याधेषामप्रतीतः अन्येषामश्रुतत्वातेषामेव प्रतिपाद्यते । इतिशब्दस्तस्मादर्थे । यस्मादेवं तस्माद्वयञ्जकमिदं साध
नमप्रतीतार्थप्रतिपादकत्वात् प्रदीपवत् । व्यतिरेके वीजादि ॥ तत्र पक्षादिवच२० नानि साधनम् इत्युक्तम् ॥ अधुना यथोद्देशं निर्देश इतिन्यायमाश्रित्य
पक्षलक्षणप्रतिपादनायाह । तत्र पक्षः प्रसिद्धो धर्मी । अस्य गमनिका । तत्रशब्दो निर्धारणार्थः । निर्धारणं च प्रसिद्धधर्मित्वादिगुणतोऽवसेयमिति । पक्ष
इति लक्ष्यनिर्देशः । धर्मीति । धर्माः कृतकत्वादयस्तेऽस्य विद्यन्ते इति धर्मी २४ शब्दादिः । कथं प्रसिद्ध इत्यत आह । प्रसिद्धविशेषणविशिष्टतया स्वयं
Page #57
--------------------------------------------------------------------------
________________
न्या. प्र. पृ० १]
न्यायप्रवेशवृत्तिः
( १५ )
|
साध्यत्वेनेप्सितः । तत्र प्रसिद्धं वादिप्रतिवादिभ्यां प्रमाणबलेन प्रतिपन्नम् । विशिष्यतेऽनेनेति विशेषणम् । तेन विशिष्टः प्रसिद्धविशेषणविशिष्टः । तद्भावः प्रसिद्धविशेषणविशिष्टता । तथा प्रसिद्धविशेषणविशिष्टतया हेतुभूतया प्रसिद्धः । ४ अत्राह । इह धर्मिणस्तावत्प्रसिद्धता युक्ता विशेषणस्य स्वनित्यत्वादेर्न युज्यते । साध्यत्वात् । अन्यथा विवादाभावेन साधनप्रयोगानुपपत्तेः । नैतदेवम् । सम्यगर्थानवबोधात् । इह प्रसिद्धता विशेषणस्य न तस्मिन्नेव धर्मिणि समाश्रीयते किंतु धर्म्यन्तरे घटादौ । ततश्च यथोक्तदोषानुपपत्तिः । तथा स्वयमित्यनेनाभ्युपगम८ सिद्धान्तपरिग्रहः ॥ साध्यत्वेनेप्सित इति । साधनीयः साधयितव्यः साधनमर्हतीति वा साध्यः । तस्य भावः साध्यत्वम् । तेन साध्यत्वेन | ईप्सितः अभिमतः इष्ट इच्छया व्याप्त इत्यर्थः । इह च विशेषणस्य व्यवच्छेदकत्वात्प्रसिद्धो धर्मीत्यनेनाप्रसिद्धविशेषणस्य पक्षाभासस्य व्यवच्छेदो द्रष्टव्यः । प्रसिद्धविशे१२ पणविशिष्टतयेत्यनेन स्वप्रसिद्धविशेषणस्य उभयेन चाप्रसिद्धोभयस्य स्वयमित्यनेन चाभ्युपगमसिद्धान्तपरिग्रहेण सर्वतन्त्रप्रतितन्त्राधिकरणसिद्धान्तानां व्यवच्छेदो द्रष्टव्यः । इह तु शास्त्रनिरपेक्षवादिनोलोकप्रसिद्धयोर्धर्मधर्मिणोः परिग्रहवचनमभ्युपगमसिद्धान्तस्तं स्वयमित्यनेनाह । ततश्च यदपि स्वयमिति १६ वादिना यस्ता साधनमाह । एतेन यद्यपि कचिच्छास्त्रे स्थितः साधनमाह तच्छाखकारेण तस्मिन्धर्मिण्यनेकधर्माभ्युपगमेऽपि यस्तदाऽनेन वादिना धर्मः साधयितुमिष्टः स एव साध्यो नेतर इत्युक्तं भवतीति यदुक्तं वादिसुरुपेन तदपि संगतमेव । साध्यत्वंनेति साध्यत्वेनैव न साधन२० त्वेनापि । अनेन च साध्यहेतुदृष्टान्ताभासानां पक्षत्वव्युदासः । ईप्सित इत्यनेन च नोक्तमात्रस्यैवेत्युक्तं भवति । इच्छयाऽपि व्याप्तः पक्षः । इत्येतच्च परार्थाश्चक्षुरादय इत्यत्र दर्शयिष्यामः । इत्यनेन धर्मविशिष्ट धमों पक्ष इत्यावेदितं भवति । ततश्च न धर्ममात्रं न धर्मी केवलः न स्वतन्त्रमुभयं न च तयोः २४ संबन्धः किंतु धर्मधर्मिणोविशेषणविशेष्यभाव इति भावार्थ: ॥ इह चोक्त लक्षयोगे सत्यप्यश्रावणः शब्द इत्येवमादीनामपि मत्यक्षादिविरुद्धानां पक्षत्वमा
Page #58
--------------------------------------------------------------------------
________________
(१६)
हरिभवभूरिकता- न्या. प्र. ०१ प्त्यातिव्याप्तिाम लक्षणदोषः प्रामोतीत्यतस्तभिवृत्यर्थमाह । प्रत्यक्षाधविरुद्ध इति वाक्यशेषः । प्रत्यक्षादिभिरविरुद्धः । आदिशब्दादनुक्तानुमानादिपरिग्रहः । इत्ययं वाक्यशेषो वाक्याध्याहारो द्रष्टव्य इति । उदाहरणो४ पदर्शनायाह तद्यथा । अनित्यः शब्दो नित्यो वेति । तद्ययेत्युदाहरणोपन्यासार्थम् । तत्र बौद्धादेरनित्यः शब्दो वैयाकरणादेर्नित्य इति । उक्तः सोदाहरणः पक्षः । सांप्रतं हेतुमभिषित्सुराह हेतुस्विरूपः । तत्र हिनोति गमयति जिज्ञासितधर्मविशिष्शनानिति हेतुः । स च त्रिरूपः । ८ त्रीण रूपाणि यस्यासौ त्रिरूपः त्रिस्वभाव इत्यर्थः । एकस्य वस्तुनो
नानात्वमपश्यन् पृच्छक आह किं पुनरूप्यम् । किमिति परिप्रश्ने । पुनरिति वितर्के । त्रिरूपस्य भावस्वैरूण्यम् । एवं पृच्छकेन पृष्टः समाहा
चार्यः पक्षधर्मत्वं सपक्षे सत्त्वं विपक्षे चासत्त्वमेव । अस्य गमनिका । १२ उक्तलक्षणः पक्षस्तस्य धर्मः पक्षधर्मस्तद्भावः पक्षधर्मत्वम् । पक्षशब्देन चात्र के
वलो धम्र्येवाऽभिधीयते । अवयवे समुदायोपचारात् । इदमक रूपम् । तथा सपक्षे सत्त्वम् । सपक्षो वक्ष्यमाणलक्षणः । तस्मिन्सत्त्वमस्तित्वं सामान्येन भाष इत्यर्थः । इदं द्वितीयं रूपम् । तथा विपक्षे चासत्त्वमिति तृतीयं रूपम् । विपक्षो वक्ष्यमाणलक्षणस्तस्मिन्पुनरसत्त्वमेवाविद्यमानतैव । चशब्दः पुनःशब्दार्थः । स च विशेषार्थ इति दर्शितमेव । आह इहेवावधारणेऽभिधानं किमर्थम् । उच्यते । अत्रैवैकान्तासत्त्वप्रतिपादनार्थम् । सपक्षे त्वेकदेशेऽपि सत्त्वमदुष्टमेवेति । तथा च सत्येकान्ततो विपक्षव्याहत्ताः सपक्षकदेशव्यापिनोऽपि प्रयत्नानन्तरीयकस्वादयः सम्यग्घेतव एवेत्यावेदितं भवति ॥ सपक्षे सवमित्यादि यदुक्तं तत्र सपक्षविपक्षयोः स्वरूपमजानानो विनेयः पृच्छति । कः पुनः सपक्षः को वा विपक्ष इति । अयं तु प्रश्नो निगदसिद्ध एव । निर्वचनं त्विदं साध्यध
मत्यादि । अस्य गमनिका । इहोपचारवृत्त्या धर्मे साध्यत्वमधिकृत्योच्यते । २४ साध्यश्वासौ धर्मश्च साध्यधर्मः । अनित्यत्वादिः । समानः सशस्तस्य भावः
सामान्यं तुल्यता । साध्यधर्मस्य साध्यधर्मेण वा सामान्यं साध्यधर्मसामा
HTHHHHOTHHTELH
Page #59
--------------------------------------------------------------------------
________________
न्या.प्र. ०१) न्यायप्रवेशवृत्तिः
(१७) न्यम् । तेन समानोऽर्थः सपक्ष इति । समं तुल्यं मानमस्येति समानः । तुल्यमानपरिच्छेद्य इति भावना । अर्थो घटादिः । न तु वचनमात्रम् । समानः
पक्षः सपक्ष इति । अथवा उपचारवृच्या धर्मिणि साध्यत्वमधिक्रियते । ततश्च ४ साध्यस्य धर्मः साध्यधर्मः । शेषं पूर्ववत् । अनुपचरितं तु साध्यम् । धर्मविशिष्टो
धर्मीति भावार्यः ॥ सांप्रतं सपक्षस्यैव उदाहरणमुपदर्शयन्नाह । तद्यथा अ. नित्ये शब्दे साध्ये इत्यादि । तद्यथेत्युदाहरणोपन्यासार्थः । अनित्ये शब्दे
साध्ये किम् ? । घटादिरनित्यः पदार्थसंघातः सपक्षः । साध्यानित्यत्वसमान८ त्वात् ॥ अधुना विपक्षलक्षणप्रतिपादनायाह । विपक्षो यत्र साध्यं नास्ति । विसदृशः पक्षो विपक्षः । स कीगिति स्वरूपतो दर्शयति । यत्र यस्मिन्नर्थे । साधनीयं साध्यम् । नास्ति न विद्यते । इह च साध्यप्रतिबन्धत्वात्
साधनस्य तदपि नास्तीति गम्यते । उदाहरणं दर्शयति । यथा यनित्यमि१२ त्यादि । तत्र यनित्यमिति किमुक्तं भवति ? । यदनित्यं न भवति तदकृतकं
दृष्टमिति । तस्कृतकमपि न दृष्टम् यथाकाशामिति । तत्र हि साध्याभावात् साधनाभावः । सांप्रतं विचित्रत्वादवधारणविधेः विपक्षधर्मत्वादिषु तमुपदर्श
यबाद । तत्र कृतकत्वमित्यादि । तत्रेति पूर्ववत् । कृतकत्वं प्रयत्नान१६ न्तरीयकत्वं वा अनित्यादौ हेतुरिति योगः । तत्र क्रियते इति कृतकः ।
अपेक्षितपरव्यापारो हि भावः स्वभावनिष्पत्तौ कृतक इति । तद्भावः कृतकत्वम् । प्रयत्नान्तरीयकत्वं वा इति । प्रयत्नश्चेतनावतो ब्यापारा ।
तस्य प्रयत्नानन्तरं तत्र भावो जात इति वा प्रयत्नानन्तरीयः। स एव प्रय२. स्नानन्तरीयकः । सद्भावः प्रयत्नानन्तरीयकत्वम् । वाशब्दः चशब्दार्थः । स च
समुच्चये । द्वितीयहेत्वभिधानं विपक्षव्यावृत्तः । सपक्षकदेशत्तिरपि सम्पग्धेतुर्यथा । यमेवेति दर्शनार्थत्वाददुष्टमिति । अयं च हेतुः किं पक्षधर्म एव न तु
पक्षस्यैव धर्मः । अयोगव्यवच्छेदमात्रफलत्वादवधारणस्य । यथा चैत्रो । २४ धनुर्धर एव । अनेन चासिद्धामा चतुर्णामसाधारणस्य च व्यावृत्तिः । तथा
सफल एवास्स्वन्ययोगव्यवच्छेदः यथा पार्थ एव धनुर्धरः । अनेन तु साधा
Page #60
--------------------------------------------------------------------------
________________
(१८)
हरिभद्रसूरिकृता- [न्या. प्र.४० रणादीनां नवानामपि हेत्वाभासानां व्यावृत्तिः । आह । यदि सपक्ष एवास्ति ततश्च तयतिरेकेणान्यत्र पक्षेऽप्यभावात् धर्मत्वानुपपत्तिः । न
अनवधृतावधारणात् । पक्षधर्मत्वस्यावधारित्वात् । आह । यद्येवं विपक्ष ४ नास्ति एवेति तृतीयमवधारणं किमर्थम् ? । उच्यते । प्रयोगोपदर्शनार्थम् ।
उक्तं च । अन्वयन्यतिरेकयोरेकमपि रूपमुक्तं कथं नु नाम द्वितीयस्याक्षेपक स्यादिति । प्रभूतमत्र वक्तव्यं तत्तु नोच्यते । ग्रन्थविस्तरभयात् । गमनिकामात्रमेतत् । अनित्यादौ हेतुरित्यत्रादिग्रहणात् दुःखादिपरिग्रहः । इत्युक्तो ८ हेतुः॥ सांगतं दृष्टान्तमभिषित्सुराह । दृष्टान्त इत्यादि । दृष्टं तत्रार्थ अन्तं
नयतीति दृष्टान्तः । प्रमाणोपलब्धमेव विप्रतिपत्तौ संवेदननिष्ठो नयतीत्यर्थः । स च द्विविधः । द्वे विधे यस्य स द्विविधस्तदेव द्वैविध्यम् । दर्शयति
साधर्येण वैधयेण च । समानो धर्मो यस्यासौ सधर्मा सधर्मणो भावः १२ साधर्म्य तेन । विसदृशो धर्मो यस्यासौ विधर्मा विधर्मणो भावः वैधयं तेन ।
चशब्दः समुच्चये । तंत्र साधम्र्येण तावदिति । तावच्छब्दः क्रमार्थः । यत्रेति । अभिधेयहेतोरुक्तलक्षणस्य सपक्ष एवास्तित्वं ख्याप्यते । सपक्ष
उक्तलक्षणस्तस्मिंश्वास्तित्वं विद्यमानत्वं ख्याप्यते प्रतिपाद्यते वचनेन । तच्चे१६ दम् । यत्कृतकं तदनित्यं यथा घटादिः इति मुगमम् । अनेन साधन
दृष्टान्ताभासः । वैधयेणापि । यत्र साध्याभावे हेतोरभाव एव कथ्यते । यत्रेत्यभिधेये । साध्यं अनित्यत्वादि तस्याभावे हेतोः कृतकत्वादेः।
किम् ? । अभाव एव कथ्यते प्रतिपाद्यते वचनेन । तञ्चेदमुदाहरणं दर्शयति । २० यन्नित्यं तदकृतकं दृष्टं यथाकाशमिति सुगमम् । आह । न सौगताना
नित्यं नाम किंचिदस्ति । तदभावात् कथं वैधर्म्यदृष्टान्त इत्युच्यते ? । नित्यशब्देनाबानित्यत्वस्याभाव उच्यते । अत्रेति प्रयोगे दृष्टान्तवाक्ये
वा । किं नित्यशब्देन अनित्यत्वस्याभाव उच्यते ? । अनित्यो न भवतीति २४ नित्यः । अकृतकशब्देनापि कृतकत्वस्याभावः उच्यते । इति च वर्तते ।
कृतको न भवतीत्यकृतकः । न तु वस्तु समित्यमकृतकं वास्ति । अत्रैवो
Page #61
--------------------------------------------------------------------------
________________
न्या. प्र. १०२ २]
न्यायप्रवेशवृति
( १९ )
दाहरणमाह । यथा भावाभावोऽभावः । यथेत्यौपम्ये । भावः सत्ता तस्याभावो भावाभावः । असावभाव उच्यते । न तु भावादन्योऽभावो नाम वस्तुस्वरूपोऽस्ति एवं नित्यशब्देनात्रेत्यादि दार्शन्तिकेऽपि भावितमेव ॥ ४ उक्ताः पक्षादयः ॥
सह पक्षेण विषयभूतेन हेतुदृष्टान्ता इत्यर्थः । एषां वचनानि । एपामिति पक्षोपलक्षितानां हेतुदृष्टान्तानाम् । वचनानि ये वाचकाः शब्दाः । किम् ? । परप्रत्यायनकाले मानिकप्रत्यायनकाले साधनम् । यथा प्रयोगतो ८ दर्शयति । यथा अनित्यः शब्दः इति पक्षवचनम् । कृतकत्वादिति पक्षधर्मवचनम् | यत् कृतकं तदनित्यं दृष्टं यथा घटादिरिति सपक्षानुगमवचनम् । यन्नित्यं तदकृतकं दृष्टं यथाकाशमिति व्यतिरेकवचनम् । इति निगदसिद्धम् । यावत् एतान्येव त्रयोऽवयवा १२ इत्युच्यन्ते । एतान्येव पक्षहेतुदृष्टान्तानां वचनानि । त्रय इति संख्या । अवयवा इत्युच्यन्ते । पूर्वाचार्याणां संज्ञान्तरमेतत् । यथोक्तं साधनमवयवाः ।।
1
उक्तं साधनम् । अधुना तदाभास उच्यते । तत्रापि पक्षादिवचनानि साधनमिति पक्षस्योपलक्षणत्वात्प्रथमं पक्ष उक्तः । इहापि पक्षाभास एवोच्यते १६ साधयितुमित्यादि । साधयितुमिष्टोऽपि पक्षादिविरुद्धः पक्षाभासः । सिसाधयिषया वाञ्छितः अपिशब्दात्प्रसिद्धो धर्मीत्यादि तदन्यलक्षणयुक्तोऽपि । किम् ? | प्रत्यक्षादिविरुद्धः । विरुध्यते स विरुद्धः । प्रत्यक्षादयो वक्ष्यमाणलक्षणास्तैविरुद्धो निराकृतः प्रत्यक्षादिविरुद्धः । किम् ? | पक्षाभासः । तस्यात्रो२० क्तलक्षणः पक्षः आभासनमाभासः आकारमात्रम् | पक्षस्येवाभासो यस्यासौ पक्षाभासः पक्षाकारमात्रम् । न तु सम्यक् पक्ष इत्यर्थः । तद्यथेत्युदाहरणोपन्यासार्थः । प्रत्यक्षविरुद्ध इत्यादि । प्रत्यक्षं वक्ष्यमाणलक्षणम् । इह पुनः प्रत्यक्षशब्देन तत्परिच्छिन्नो धर्मः परिगृह्यते शालिकुडवन्यायात् । २४ ततश्च प्रसिद्धधर्मशब्दलोषात् प्रत्यक्षप्रसिद्धधर्मविरुद्धः प्रत्यक्षविरुद्धः । एवमनुमानविरुद्धः आगमलोकस्ववचनविरुद्धाश्रेति भावनीयमिति
I
Page #62
--------------------------------------------------------------------------
________________
(२०)
हरिभद्रसूरिकृता-
[न्या. प्र. पृ०२
अमसिद्धविशेषणादिशब्दार्थमुदाहरणनिरूपणायामेव वक्ष्यामः । सांपत. मुदाहरणानि दर्शयति । तत्र प्रत्यक्षविरुद्धः इत्युधेशः । यथा
अश्रावणः शब्दः इत्युदाहरणम् । अत्र शब्दो धर्मी । अश्रावणत्वं साध्य४ धर्मः । अयं च साध्यमानस्तत्रैव धर्मिणि प्रत्यक्षप्रसिद्धेन श्रावणत्वेन विरुध्यते इति प्रत्यक्षविरुद्धः । आह । श्रावणत्वं सामान्यलक्षणत्वात्प्रत्यक्षगम्यमेव न भवति कथं प्रत्यक्षप्रसिद्धधर्मविरुद्धः १ इति । अत्रोच्यते । भावप्रत्ययेन स्वरूपमात्राभिधानात्सामान्यलक्षणत्वानुपपत्तेरदोष इति । अत्र च बहु वक्तव्यं तत्तु ८ नोच्यते । अक्षरगमनिकामात्रफलत्वात्प्रयासस्य ॥ अनुमानविरुद्धो यथा । नित्यो घट इति । अत्र घटो धर्मी । नित्यत्वं साध्यधर्मः । स चानुमानप्रसिदेनानित्यत्वेन तत्रैव धर्मिणि बाध्यते । अनुमानं चेदम् । अनित्यो घटः कारणा
धीनात्मलाभत्वात् प्रदीपवत् ॥ आगमविरुद्धो यथा । वैशेषिकस्य नित्यः १२ शब्द इति साधयतः । वैशेषिकोऽहमित्येवं पक्षपरिग्रहं कृत्वा यदा शब्दस्य
नित्यत्वं प्रतिजानीते तदागमविरुद्धः । यतस्तस्यागमे शब्दस्यानित्यत्वं प्रसिद्धम् । उक्तं च बुद्धिमत्पूर्वा वाक्यकृतिदे तद्वचनादाम्नायस्य प्रामाण्यमित्यादि ॥
लोकविरुद्धो यथा । शुचि नरशिरःकपालं प्राण्यङ्गत्वात् शमशुक्ति१६ वत् इति । अत्र नरशिरःकपालं धर्मित्वेनोपादीयते । शुचित्वं साध्यधर्मः ।
स च साध्यमानस्तत्रैव धर्मिणि लोकप्रसिद्धशुचित्वेन निराक्रियत इति । आह । इह हेतुदृष्टान्तोपादानं किमर्थमुच्यते ? । लोकस्थितेर्वलीयस्त्वख्यापनार्थम् ।
नानुमानेनापि लोकमसिद्धिाध्यत इत्यर्थः ॥ स्ववचनविरुद्धो यथा । २० माता मे बन्ध्या इति । इह च माता साध्यधर्मित्वेनोपात्ता । बन्ध्येति च
साध्यधर्मः । स च साध्यमानस्तत्रैव धर्मािण स्ववचनमसिद्धेन मातृत्वेन विरुध्यते । विरोधश्च मातृशब्देन प्रसवधर्मिणी वनितोच्यते बन्ध्याशब्देन
तद्विपरीता । ततश्च यदि माता कथं वन्ध्या ? वन्ध्या चेत्कयं मातेति १ ॥ तथा २४ अप्रसिद्धविशेषणो यथा । बौद्धस्य सांख्यं प्रति विनाशी शब्द इति ।
न प्रसिद्धमप्रसिद्धम् । विशिष्यते अनेनेति विशेषणं साध्यधर्मलक्षणम् ।
Page #63
--------------------------------------------------------------------------
________________
धादित्यादि [ यागसूत्रमापतौ इष्टार्थसिद्धथेनुमा विप्रतिपत्तिमात्र
न्या. प्र.०३] न्यायप्रवेशवृत्तिः
(११) ततश्चामसिद्धं विशेषणं यस्मिन् स तथाविधः । एवं शेषेप्यक्षरगमनिका कार्येति । अत्र च शब्द इति निर्देशः । विनाशीति साध्यधर्मः । अयं च बौद्धस्य
सांख्य प्रति अप्रसिद्धविशेषणः। न हि तस्य सिद्धान्ते किंचिदिनन्धरमस्ति । यत ४ उक्तम्-तदेतत्रैलोक्यं व्यक्तेरपैति नित्यत्वप्रतिषेधात् । अपेतमप्यस्ति विनाशपति
धादित्यादि [यागसूत्र-३,१३ व्यासभाष्य] । आह । यद्येवं न कश्चित्पक्षाभासो नामास्ति । तथाहि-विप्रतिपत्तौ इष्टार्थसिद्धयेऽनुमानप्रयोगः । विप्रतिपचिरेष
चैतदोषकीति कुतोऽनुमानम् । अत्रोच्यते । न विप्रतिपत्तिमात्रं तद्दो. ८ पकर्तृ युक्तिविरुद्धत्वात् । तथाहि--उपपतिभिर्दृष्टान्तसाधने कृतेऽनुमान प्रयोगः इष्टार्थसिद्धये भवति । नान्यथा । पुनः साधनापेक्षत्वात् । अतो दृष्टान्तं प्रसाध्य प्रयोगः कर्तव्य इति । अप्रसाधिते तु पक्षाभासः । इति कृतं
प्रसङ्गेन ॥ तथा अप्रसिद्धविशेष्यो यथा सांख्यस्य बौद्धं प्रति चेतन १२ आत्मेति । तत्र विशेष्यो धर्मीत्यनान्तरम् । इह चात्मा धर्मी ।
चेतनत्वं साध्यधर्मः । इति पक्षः सांख्यस्य बौद्धं प्रति अपसिद्धविशेष्यः । आत्मनोऽप्रसिद्धत्वात् । सर्वे धर्मा निरात्मान इत्यभ्युपगमात् । आक्षेपपरि
हारौ पूर्ववत् ॥ तथा अमसिद्धोभयो यथा । वैशेषिकस्य बौद्धं प्रति १६ सुखादिसमवायिकारणमात्मा इति । उभयं धर्मधर्मिणौ । तत्रात्मा धर्मी ।
सुखादिसमवायिकारणत्वं साध्यधर्मः । वैशेषिकस्य हि कारणत्रयात्कार्य भवति । तद्यथा-समवायिकारणात् असमवायिकारणात् निमित्तकारणाच्च ।
तथाहि-तन्तवः पटस्य समवायिकारणं तन्तुसंयोगोऽसमवायिकारणं तुरी२० वेमादयस्तु निमित्तकारणम् । इत्थमात्मा सुखदुःखेच्छादीनां समवायिकारणम् ।
आत्ममनःसंयोगोऽसमवायिकारणम् । स्रक्चन्दनादयो निमित्तकारणम् । इत्येवं वैशेषिकस्य वौद्धं प्रति अप्रसिद्धोभयः । न तस्यारमा विशेष्यः
सिद्धो नापि समवायिकारणं विशेषणम् । सामग्र्या एव जनकत्वाभ्युपगमात् । २४ आक्षेपपरिहारौ पूर्ववत् ।। तया प्रसिद्धसंबन्धो यथा श्रावणः शब्द इति ।
प्रसिद्धो वादिप्रतिवादिनोरविप्रतिपत्त्या स्थितः संबन्धो धर्मधर्मिलक्षणो
Page #64
--------------------------------------------------------------------------
________________
हरिभवभूरिकृता- न्या. प्र. पृ० ३ यस्मिन् स तथाविधः । इह शब्दो धर्मी श्रावणत्वं साध्यधर्मः उभयं चैतत् वादिप्रतिवादिनोः प्रसिद्धम् । एषां वचनानि इत्यादि । एषामिति
नवानामपि परामर्शः । वचनानि प्रतिज्ञादोषा इति संबन्धः कारणमाह । ४ धर्मस्वरूपनिराकरणमुखेन पञ्चानामाद्यानाम् । स्वं च तद्रूपं च स्वरूपमित्यर्थः । निराक्रियतेऽनेनेति निराकरोतीति वा निराकरणम् । प्रतिषेधनमित्यर्थः । धर्मस्वरूपस्य निराकरणं तत्तथा मुखमिव मुखं द्वारमिति भावः । धर्मस्वरूपनिराकरणमेव मुखम् तेन धर्मस्वरूपनिराकरणमुखेन धर्मयाथात्म्यप्रति८ षेधद्वारेणेत्यर्थः । प्रतिषिध्यते चाश्रावणः शब्दः । इत्येवमादिषु पञ्चसु प्रत्य
क्षादिप्रसिद्ध धर्मयाथात्म्यामिति भावना । तथा प्रतिपादनासंभवतस्त्रयाणाम् । तत्र प्रतिपाद्यतेऽनेन प्रतिपादयतीति वा प्रतिपादनम् । परप्रत्यायन
मिति हृदयम् । तस्यासंभवः प्रतिपादनासंभवः तस्मात् प्रतिपादनासंभवतः । १२ न च दृष्टान्ताद्यप्रतिपत्तौ प्रतिपादनं संभवति । तथा साधनवैफल्यतश्चैकस्य ।
विफलस्य भावो वैफल्यं साधनस्य वैफल्यं साधनवैफल्यं तस्मात्साधनवैफल्यतः । च समुच्चये । ततश्च एपो वचनानि । प्रतिज्ञादोषाः । प्रतिज्ञा
पक्ष इत्यनान्तरम् । दोषाभास इति च तुल्यम् । इत्यभिहिताः पक्षाभासाः ।। १६ सांप्रतं हेत्वाभासानभिषित्सुराह । असिद्धानकान्तिकविरुद्धा
हेत्वाभासाः । असिद्धश्च अनैकान्तिकश्च विरुद्धश्च असिद्धानकान्तिकविरुद्धाः । हेतुवदाभासन्ते इति हेत्वाभासाः । यथोदेशं निर्देश इति न्याय
मङ्गीकृत्यासिद्धपतिपिपादयिपयाह । तत्रासिद्धचतुःप्रकारः। तत्र एषु अ२० सिद्धादिषु । असिद्धः सिध्यति स सिद्धः प्रतीतः न सिद्धः असिद्धः अपतीतः ।
चतुःप्रकारश्चतुर्भेदः । प्रकारान्दर्शयति । तद्यथा । उभयासिद्ध इत्यादि । तद्यथेति पूर्ववत् । उभयो,दिप्रतिवादिनोः असिद्ध उभयासिद्धः ॥
अन्यतरस्य वादिनः प्रतिवादिनो वा असिद्धः अन्यतरासिद्धः ॥ संदिह्यते २४ स संदिग्धः । संदिग्यत्वादेवासिद्धः संदिग्धसिद्धः ॥ आश्रयो धर्मी
सोऽसिद्धों यस्यासौ आश्रयासिद्धः । च समुच्चये । इतिशब्दः परिस
Page #65
--------------------------------------------------------------------------
________________
न्या. प्र.५०३] न्यायप्रवेशवृत्तिः
(२१) माप्त्यर्थः ॥ इदानीमुदाहरणान्याह । तत्र शब्दानित्यत्वे इत्यादि । तत्रेति पूर्ववत् । शब्दानित्यत्वे साध्ये अनित्यः शब्दः इत्येतस्मिन् चाक्षुषत्वादिति । चक्षुरिन्द्रियग्राह्यश्चाक्षुषस्तद्भावधाक्षुषत्वम् । तस्मादित्ययं हेतुरु४ भयासिद्धः । तथाहि-चाक्षुषत्वं न वादिनः प्रसिद्धं नापि प्रतिवादिनः ।
श्रोत्रेन्द्रियग्राह्यत्वाच्छब्दस्य ॥ कृतकत्वादिति शब्दाभिव्यक्तिवादिनं प्रति अन्यतरासिद्धः । शब्दानित्यत्वे साध्ये इति । वर्तते कृतकत्वादित्ययं हेतुः शब्दाभिव्यक्तिवादिनं मीमांसकं कापिलं वा प्रत्यन्यतरासिद्धः। ८ तथाहि-न तस्य ताल्वोष्टपुटादिभिः क्रियते शब्दः किंत्वभिव्यज्यत
इति ॥ तथा बाष्पादिभावेनेत्यादि । वाष्पो जलादिप्रभवः स आदिर्यस्य रेणुवादेः स बाष्पादिस्तस्य भावः सत्ता तेन बाप्पादिभावेन । संदिह्यमानः
किमयं धूम उत बाष्प उत रेणुवतिरिति संदेहमापद्यमानः । भूतसंघातः १० मूक्ष्मः क्षित्यादिसमूहः । किम् ? । अग्नेः सिद्धिरनिसिद्धिस्तस्यामप्रिसिद्धी ।
अग्निरत्र भूमादिति उपदिश्यमानः प्रोच्यमानः संदिग्धासिद्धः । निश्चितो हि धूमो धूमत्वेन हुतवई गमयति नानिश्चित इति । तथा द्रव्यमाकाशमि.
त्यादि । आकाश इति धर्मिनिर्देशः । द्रव्यमिति साध्यो धर्मः । गुणावास्य १६ षट् । तद्यथा । संख्या परिमाणं पृथक्त्वं संयोगो विभागः शब्दश्चेति ॥
तत्र गुणानामाश्रयः गुणाश्रयस्तद्भावस्तत्त्वं तस्मात् गुणाश्रयत्वादिति । अयं हेतुराकाशासत्त्वकादिनं बौद्धं प्रत्याश्रयासिद्धः । धर्मिण एवासिद्धत्वात् । तथा च तस्यायं सिद्धान्तः । पञ्च इमानि भिक्षवः संज्ञामात्रं संवृतिमात्रं प्रतिज्ञामात्रं व्यवहारमात्र कल्पनामात्रम् । कतमानि पश्च । अतीतः अदा अनागतः अद्धा प्रतिसंख्यानिरोधः आकाशं पुद्गल इति । ननु चान्योऽप्यस्ति असिद्धः स च द्विधा । प्रतिज्ञार्थंकदेशासिद्धः । यथा अनित्यः शब्दोनित्य
त्वात् । अध्यापकासिद्धश्वेति । यथा सचेतनास्तरवः स्वापात् । स कस्मा२४ मोक्तः । आचार्य आह । अन्तर्भावात् । क पुनरन्तर्भाव इति चेत् उभयासिद्ध ।
Page #66
--------------------------------------------------------------------------
________________
(२४) हरिभद्रसूरिकृता-
[न्या. प्र. पृ० ३ तस्माददोषः। आह । यद्येवमसिद्धभेदद्वयमेवास्तु उभयासिद्धोऽन्यतरासिद्धश्चेनि | शेषद्वयस्यात्रैवान्तर्भावात् । तथा चान्यैरप्युक्तम्
असिद्धभेदौ द्वावेव द्वयोरन्यतरस्य वा ॥ .४ इत्यादि । नैतदेवम् । धर्म्यसिद्धिहेतुसंदेहोपाधिद्वारेण भेदविशेषस्य सिद्धेः ।
विनेयव्युत्पत्तिफलत्वाच्च शास्त्रारम्भस्य । पर्याप्तं विस्तरेणोक्तोऽसिद्धः ॥ सांप्रतम् अनैकान्तिकः उच्यते । स च षट्प्रकारः पडिधः । एकान्ते भव ऐकान्तिकः । न ऐकान्तिकोऽनैकान्तिकः । षष्ट प्रकारा अस्येति पझकार: ८ षड्विधइत्यर्थः ॥ भेदानेवाह । साधारण इत्यादि । अन्वर्थम् । इत्युदाहरणमेघ वक्ष्यामः । तत्र साधारणः प्रमेयत्वान्नित्य इति । तत्रेति पूर्ववत् । द्वयोर्बहूनां वा यः सामान्यः स साधारणः । प्रमीयते इति प्रमेयो ज्ञेय इत्यर्थः तद्भावः
प्रमेयत्वं तस्मात्प्रमेयत्वात् प्रमाणपरिच्छेद्यत्वात् । नित्य इत्यत्र शब्दाख्यो १२ धर्मी गम्यते । इदं च सपक्षेतराकाशघटादिभावेन साधारणत्वात् संशयनि
मित्तमिति । आह च । तद्धि नित्यानित्येत्यादि । तत् प्रमेयत्वं धर्मः । हि रूपप्रदर्शने । नित्यश्चानित्यश्च नित्यानित्यौ नित्यानित्यौ च तो पक्षौ च नित्यानित्यपक्षौ । तयोनित्यानित्यपक्षयोरित्यर्थः । किम् ? । साधारणत्वात् १६ तुल्यवृत्तित्वादनैकान्तिकम् । प्रयोग एव दर्शयति । किं घटवत् प्रमे
यत्वादनित्यः शब्दः आहोस्विदाकाशवत प्रमेयत्वान्नित्य इति प्रकटायें दर्शयति । अहो नायं संशयहेतुः । एतत्मयोगमन्तरेक, प्रागेव संशयस्य भावात् । तद्भावभावित्वानुपपत्तः । उक्तं च ।
अनेकान्तिकभेदाश्च नैव संशीतिकारणम् ।
संदेहे सति हेतूक्ते सद्भावस्याविशेषतः ।। इत्यादि । नैतदेवम् । संशयस्याविवक्षितत्वात् । तमन्तरेणापि
प्रयोगोपपत्तेश्च । क्रियते च विपर्यस्तमतिप्रतिमतिपत्त्यर्थमपि प्रयोगः । २४ नत्रापि संशयहेतुत्वादनकान्तिकमिति ॥ असाधारणः श्रावणत्वान्नित्य
२०
Page #67
--------------------------------------------------------------------------
________________
न्या. प्र.०४]
न्यायप्रवेशवात्तः इत्यादि । साधारणविलक्षणः असाधारणः असामान्यः पक्षधर्मः सन् सपक्षविपक्षाभ्यां व्यावृत्त इत्यर्थः । उदाहरणमाह । श्रावणत्वामित्य इति । श्रवणेन्द्रियग्राम: श्रावणस्तद्भावः श्रावणत्वं तस्मात् । नित्यः अविनाशी । शब्द इति गम्यते । तत्रेदं श्रावणत्वं स्वधर्मिणं विहाय न सपक्षे आकाशादौ नापि विपक्षे घटादौ वर्तत इति संशयनिमित्तम् । अत एवाह । तद्धीत्यादि । तत् श्रावणत्वम् । हि रूपप्रदर्शने । नित्यानित्यपक्षाभ्यां व्यावृत्तत्वात् । संशयहेतुरिति योगः । अन्यत्र वर्तिष्यत इतीदमपि निराकुर्वनाह । नित्यानित्यविनिर्मुक्तस्य चान्यस्य चासंभवात् । यदस्ति तेन नित्येन पा भवितव्यमनित्येन वा नान्यथा । विरोधादतिमसंगाच्च । अतः संशयहेतु: संशयकारणम् । कथमित्याह । किंभूतस्येत्यादि । किंमकारस्य किं नित्यस्या
होस्विदनित्यस्यास्येति । प्रस्तुतस्य शब्दस्य श्रावणत्वमित्येतदुक्तं भवति । १२ यदि तदन्यत्र निस्ये वाऽनित्ये वोपलब्धं भवति ततस्तबलेनेतरत्रापि निश्चयो
युज्यते नान्यथा । विपर्ययकल्पनाया अप्यन्यनिवारितप्रसरत्वात् । इत्यत्र बहु वक्तव्यम् । अल प्रसङ्गन । आक्षेपपरिहारौ पूर्ववत् । एवं शेषेष्वपि भावनीयमिति ।।
सपक्षकदेशवृत्तिरित्यादि । समानः पक्षः सपक्षः तस्यैकदेशः सपक१६ देशः तस्मिन्वृत्तिरस्येति सपक्षकदेशवृत्तिः । तथा विसदृशः पक्षो विपक्षस्तं
व्याप्तुं शीलमस्येति विपक्षव्यापी । उदाहरणमाह । यथा । अप्रयस्नानन्तरीयकः शब्दो नित्यत्वादिति । शब्दो धर्मी । अप्रयत्मानन्तरीयकत्वं
साध्यो धर्मः । अनिस्यत्वादिति हेतुः । तत्र अप्रयत्नानन्तरीयक: पक्षः । २० अप्रयत्नानन्तरीयकोऽयः । अस्य साध्यविद्युदाकाशादिपदार्थसंघात:
किम् । सपक्षः । तत्रैकदेशे विधुदादौ वर्ततेऽनित्यत्वं नाकाशादी। नित्यत्वात्तस्य । तथा अप्रयत्नानन्तरीयका पक्षोऽस्य घटादिविपक्षः ।
तत्र सर्वत्र घटादौ विद्यतेऽनित्यत्वम् । प्रयत्नानम्तरीयकस्यानित्यत्वात् । २५ यस्मादेवं तस्मादेतदपि अनित्यत्वं विद्युद्घटसाधम्र्येण विद्युद्घटतुल्य
तयाऽनैकान्तिकम् । भावनिकामाइ । किं घटवत् अनित्यस्वात
Page #68
--------------------------------------------------------------------------
________________
(२६) हरिभवसरिकृता
[न्या. प्र. पृ०५ प्रयत्नानन्तरीयकः शब्दः आहोस्विद्विादादिवदनित्यत्वादप्रयनानन्तरीयक इति । प्रकटार्थम् ॥ विपक्षैकदेशवृत्तिः सपक्षघ्यापी । समासः सुकर एव । उदाहरणमाह । यथा प्रयत्नानन्तरीयकः शब्दोऽनित्यत्वात् । प्रयत्नानन्तरीयकः पक्षोऽस्य घटादिः सपक्षः । तत्र सर्वत्र घटादौ विद्यतेऽनित्यत्वम् । प्रयत्नानन्तरीयकः पक्षोऽरय विद्युदाकाशादिर्विपक्षः । तत्रैकदेशे विद्यदादौ विद्यतेऽनित्यत्वम् । नाकाशादौ । तस्मादेतदपि विद्युद्घटसाधर्येण पूर्वपदनैकान्तिकम् इति सूत्रार्थः । उक्तवपरीत्येन स्वधिया भावनीयमिति ॥ उभयपक्षै. कदेशवृत्तिः । उभयपक्षयोः सपक्षविपक्षयोरेकदेशत्तिरस्यति उभयपकदेशत्तिः । उदाहरणमाह । यथा नित्यः शब्दोऽभूतत्वादिति । नित्यः पक्षोऽस्याकाशपरमाण्वादिः सपक्षः । तत्रैकदेश आकाशार्दी विद्यतेऽमूर्तत्वं न परमाण्वादौ । अनित्यः पक्षोऽस्य घटसुखादिर्विपक्षः । तत्रैकदेशे सुखादौ विद्यतेऽभूतत्वं न घटादौ । तस्मादेतदपि सुखाकाशसाधयेणानैकान्तिकम् । एतदपि सूत्रं निगदसिद्धम् । तथा
बिरुद्धाव्यभिचारी । अधिकृतहेत्वनुमेयविरुद्धार्थसाधको विरुद्धः । विरुद्ध १६ न व्यभिचरतीति विरुद्धाव्यभिचारी । उपन्यस्तः सन् तथाविधार्थी
निराकृतेः प्रतियोगिनं न व्यभिचरतीति भावः । ततश्चानेन प्रतियोगिसाध्यमपाकृत्य हेतुपयोगः कर्तव्य इत्यंतदाह । अन्ये तु विपासावव्यभिचारी
च विरुद्धाव्यभिचारीति व्याचक्षते । इदं पुनरयुक्तमेव । विरोधादनेकान्त२० वादापत्तेश्च । उदाहरणमाह । यथाऽनित्यः शब्दः कृतकत्वाद् घटवत् ।
नित्यः शब्दः श्रावणत्वात् शब्दत्ववत् । उभयोः संशयहेतुस्वात् द्वावप्येतावेकोऽनैकान्तिकः समुदितावेव । अनित्यः शब्दः
कृतकत्वाद्घटवदिति वैशेषिकेणोक्ते मीमांसक आह । नित्यः शब्दः श्रावण२४ स्वात् शब्दत्ववत् । शब्दत्वं हि नाम वेणुवीणामृदङ्गपणवादिभेदभिषेषु
सर्वशब्देषु शब्द इत्यभिन्नाभिधानप्रत्ययनिबन्धनं सामान्यविशेषसंज्ञितं
Page #69
--------------------------------------------------------------------------
________________
न्या. प्र. पृ०५] न्यायप्रवेशवृत्तिः
(२५), नित्यमिति । उभयोः संशयहेतुत्वादिति । एकत्र धर्मिणि उभयोः कृतकत्वश्रावणत्वयोः संशयहेतुत्वात् संदेहहेतुत्वात् । तथा चैकत्र धर्मिणि
कृतकत्वश्रावणत्वाख्यौ हेत्. संदेहं कुरुतः किं कृतकत्वायटवदनित्यः ४ आहोस्विच्छावणत्वाच्छन्दत्ववन्नित्यः इति । एवं संदेहहेतुत्वे प्रतिपादिते पर
श्रोदयति किं समस्तयोः संदेहहेतुत्वम् उत व्यस्तयोः । यदि समस्तयोः संदेहहेतुत्वं तदाऽसाधारणान्न भिद्यते । श्रावणत्वं चासाधारणत्वेनोक्तम् ।
अथ व्यस्तयोस्तदपि न । व्यस्तयोः सम्यग्धेतुत्वात् । अत्रोच्यते । समस्त८ योरेव संदेहहेतुत्वम् । ननूक्तम् असाधारणान भिद्यते । तम । यतो भियत
एव । परस्परसापेक्षो विरुद्धाव्यभिचारी चेति । एककः असहायोऽसाधारणः । स चानेनांशेनाऽऽचार्येण भिन्न उपात्त इति तस्माददोषः । उक्तं च मूलग्रन्ये द्वावप्येतावेकोऽनैकान्तिकः समुदितावेव । अनुद्भाविते तु तदभाव इति । अत्र बहु वक्तव्यम् । तत्तु नोच्यते । संक्षेपरुचिसत्त्वानुग्रहार्थोऽयमारम्भः । इत्युक्तोऽनैकान्तिकः ॥ सांप्रतं विरुद्धमाइ. विरुद्धश्चतुःप्रकार इत्यादि । विरुध्यते स विरुद्धः । तथा ह्ययं धर्मस्वरूपादिविपरीतसाधनाद्धर्मेण धर्मिणा वा
विरुध्यत एवेति चतुःप्रकारश्चतुर्भेदः । तद्यथा । धर्मस्वरूपविपरीतसाधन १६ इत्यादि । तद्यथेति भेदोपन्यासार्थः । शब्दार्थमुदाहरणाधिकार एव वक्ष्यामः ।
तत्र धर्मेत्यादि । तत्र धर्मस्वरूपविपरीतसाधनो यथा नित्यति .. पूर्ववत् । धर्मः पर्याय इत्यनन्तरम् । तस्य स्वरूपमसाधारणमात्मलक्षण
धर्मस्वरूपं तस्य विपरीतसाधन इति समासः । एवं शेषेष्वपि द्रष्टव्यमिति । २० अधुनोदाहरणमाह । यथा नित्यः शब्दः कृतकत्वात् प्रयत्नानन्तरीय
कत्वाद्वा इत्ययं हेतुर्विपक्ष एव भावाद्विरुद्धः । अत्र धर्मस्वरूपनित्यत्वम् । अयं च हेतुविपरीतमनित्यत्वं साधयति । तेनैवाविनाभूतत्वात् । तथा
चाइ । विपक्ष एव भावाद्विरुद्धः । आह अयमपक्षधर्मत्वादसिद्धान २४ विशिष्यते कयं विरुद्ध इति । अत्रोच्यते । नावश्यं पक्षधर्म एव विरुद्धता __ अन्यथाप्याचार्यप्रवृत्तेः । अधिकृतयोगज्ञापकात् । न घायमसिदान
Page #70
--------------------------------------------------------------------------
________________
हरिभद्रक्षुरिकृता --
[ म्या. म. ०५
विशिष्यते इति । विपर्ययसाधकत्वेनासिद्धेः । एतत्प्रधानस्वाचोपन्यासस्य । अन्यथाऽनैकान्तिकस्याप्यसिद्धत्वप्रसङ्गः । नित्यस्वादिसाधनत्वेन प्रमेयत्वादीनामपि असिद्धत्वात् । इत्यलं प्रसङ्गेन । गमनिकामात्रमेतत् । धर्मविशेष४ विपरीतसाधन इत्यस्योदाहरणं यथा परार्थाश्चक्षुरादयः संघातत्वात् शयनासनाद्यङ्गवत् इति । कः पुनरेवमाह । । सांख्यो बौद्धं प्रति । इह चक्षुरादयो धर्मिणः 1 आदिशब्दात् शेषेन्दियमहदहंगरादिपरिग्रहः । पारायै साध्यधर्म । अस्य च विशेषोऽसंहतपरार्थत्वमिष्टम् । ८ अन्यथा सिद्धसाध्यतापत्त्या प्रयोगवैकल्यमसङ्गः । संघातत्वादिति हेतुः । तत्र द्वयोर्बहूनां वा मेलकः संघातस्तस्य भावः संघातत्वं तस्मात्संघाप्तत्वात् । शयनासनाद्यङ्गवदिति दृष्टान्तः । शयनं पल्यङ्कादि । आसनमासन्दकादि । तदङ्गानि प्रतीतान्येव । यथैतदङ्गानि संघातत्वा देवदत्तादिपरार्थानि वर्तन्ते १२ एवं चक्षुरादयोऽपीति भावार्थ: । अधुना विरुद्धमाह । अयमित्यादि । अयं हेतुः संघातत्वलक्षणो यथा येन प्रकारेण पारायै परार्थभावं चक्षुरादीनां साधयति तथा तेनैव प्रकारेण संहतत्वमपि सावयवत्वमपि परस्यात्मनः साधयति । तेनाप्यविनाभूतत्वात् । तथा १६ चाह । उभयत्राव्यभिचारात् । उभयत्रेति परायें संहतत्वे च अव्यभि - चाराद् गमकत्वादित्यर्थः । तथा चैवमपि वक्तुं शक्यत एव संहतपरार्थाश्रक्षुरादयः संघातत्वात् शयनासनाद्यवदिति । शयनासनाद्यङ्गानि हि संहतस्य करचरणोरुग्रीवादिमत एवार्थ कुर्वन्ति नान्यस्य I २० तथोपलब्धेरिति । आह विपक्ष एव भावाद्विरुद्ध इति सामान्यं विरूद्धलक्षणं तत्कथमिहोपपद्यते १ इति । उच्यते । असंहतपरविपक्षी हि संहत इति तत्रैव वृत्तिदर्शनात् किं नोपपद्यते १ । आक्षेपपरिहारौ पूर्ववत् ॥ धर्मिस्वरूपविपरीतेत्यादि । धर्मा अस्य विद्यन्ते इति धर्मी । उदाहरणं तु २४ यथा न द्रव्यमित्यादि । कः पुनरेवमाह १ । वैशेषिको बौद्धान्मति । केन पुनः संबन्धेन १ इति । उच्यते । तस्य सिद्धान्तो द्रव्यगुणकर्मसामान्यविशेषसमवायाः
(१८)
Page #71
--------------------------------------------------------------------------
________________
न्या. म. १०५] न्यायप्रवेशापति
षट्पदाः । ततः पृथ्व्यापस्तेजोवायुराकाशं कालो दिगात्मा मन इति द्रष्पाणि । गुणाबातुर्विंशतिः । रूपरसगन्धस्पर्शसंख्यापरिमाणानि पृथक्वं
संयोगविभागौ परत्वापरत्वे घुद्धिः सुखदुःखेच्छादेपाः प्रयत्नश्चेति सूत्रोक्ताः । ४ चन्दा द्रवस्वं गुरुस्वं संस्कारः स्नेहो धर्माधर्मों शब्दवेति । एवं
चातुर्विशति गुणाः । पञ्च कर्माणि । तच्या उत्क्षेपणमवक्षेपणमाकुचन प्रसारणं गमनमिति कमाणि । गमनग्रहणाद्रमणरेचनस्पन्दनाचघरोधः ।
सामाम्यं द्विविधं परमपरं चेति । तत्र परं सक्षा भावो महासामान्यमिति ८ चोच्यते । अपरं द्रव्यत्वादि । तत्र सचा द्रव्यगुणकर्मभ्योऽर्थान्तरम् । कथा
पुनर्युक्त्या ? इत्याह । न द्रव्यं भावः । एकद्रव्यवत्त्वादिति हेतुः । सामान्य. विशेषवदिति ध्वान्तः । अधुना भावार्थ उच्यते । न द्रव्यं भावः । द्रव्यादन्य
इत्यर्थः । एकद्रव्यवत्त्वादित्यत्र एकं च तद्व्यं च एकद्रव्यमस्यास्तीति १२ आश्रयभूतमिति एकद्रव्यवान् । समानाधिकरणाहुवीहिः कदाविस्कर्म
धारयः सर्वधनापर्य इति वचनात् । तद्भावस्तत्त्वं तस्मादेकद्रव्यवत्त्वात् । एकस्मिन्द्रव्ये धर्तमानस्यादित्ययः । वैशेषिकस्य हि अद्रव्यं द्रव्यं अनेकद्रयं च
द्रव्यम् । तत्राद्रव्यं द्रव्यमाकाशकालदिगात्मनः परमाणवः । अनेकद्रव्यं तु १६ घणुकादिस्कन्धाः । एकद्रव्यं तु द्रव्यमेव नास्ति । एकद्रव्यवांश्च भावः ।
इत्यतो द्रव्यलक्षणविलक्षणत्वात् न द्रव्यं भाव इति । दृष्टान्तः सामान्यविशेषः । स च द्रव्यत्वगुणत्वकर्मत्वलक्षणः । द्रव्यत्वं हि नवसु द्रव्येषु वर्त
मानत्वात्सामान्यं गुणकर्मभ्यो व्यावर्तमानत्वाद्विशेषः । एवं गुणत्वकर्म२० वयोरपि भावना कार्येति । ततश्च सामान्यं च तद्विशेषत्र स इति
सामान्यविशेषस्तेन तुल्यं वर्तत इति सामान्यविशेषवत् । द्रव्यत्ववदित्यर्थः । ततश्चैतदुक्ते भवति । यथा नवसु द्रव्येषु प्रत्येकं वर्तमानं
द्रव्यं न भवति किंतु सामान्यविशेषलक्षणं द्रव्यत्वमेव एवं भावोऽ२४ पीत्यभिमायः । आह यदि नाम द्रव्यं न भवति तथाऽपि मुणो
भविष्यति कर्म च इत्येतदपि निराचिकीर्घराह । गुणकर्मसु च मावात् ।
111 millilililililili
Page #72
--------------------------------------------------------------------------
________________
(३०) हरिमनसूरिकृता-
[म्या प्रपृ०५ ततश्च न गुणो भावः गुणेषु भावाद् गुणत्ववत् । यदि च भावो गुणः स्यान तहिं गुणेषुः वर्तेत निर्गुणत्वाद् गुणानाम् । वर्तते च गुणेषु भावः । सन्
गुण इति प्रतीतेः । तथा न कर्म भावः कर्मसु भावात्कर्मस्ववत् । ४ यदि च भावः कर्म स्यात् न तर्हि कर्मसु वर्तेत निष्कर्मकत्वात्कर्मणाम् । वर्तते च कर्मसु भावः । सत्कर्मेति प्रतीतेः । व्यत्ययोपन्यासस्तु प्रतिज्ञाहेस्वोर्षिचित्रन्यायप्रदर्शनार्थम् । इत्येवं वैशेषिकेणोक्ते बौद्ध आह । अयं च हेतुस्त्रि
प्रकारोऽपि यथा द्रव्यादिप्रतिषेधं साधयति तथा मावस्य धर्मिणोऽ८ भावत्वमपि साधयति । तेनाप्यविनाभूतत्वात् । तथा चाह । उभयत्राव्यभिचारात् । उभयत्र द्रव्यादिप्रतिषेधे भावाभावे च गमकत्वात् । तथा च । यतथैद्वक्तुं शक्यते न द्रव्यं भावः एकद्रव्यत्वात् द्रव्यत्ववत् एवमिदमपि शक्यते भावो भाव एव न भवति एकद्रव्यत्वात् द्रव्यत्ववत् । न च द्रव्यस्वं भावः सामान्यविशेषत्वात् । एवं न गुणः गुणेषु भावात् गुणत्ववत् । अत्रापि भावो भाव एव न भवति गुणेषु भावात् गुणत्ववत् । न च गुणत्वं भाषा सामान्यविशेषत्वादेव । एवं न कर्म भावः कर्मसु भावात् कर्मत्ववत् अत्रापि
भावो भाव एव न भवति कर्मसु भावात् कर्मत्ववत् । न च कर्मत्वं भावः १६ सामान्यविशेषत्वात् । सामान्यविरुद्धलक्षणयोजना तु भावविपक्षत्वात्सामा
न्यविशेषस्य सुकरैव । आह अयमसिद्धान्न विशिष्यते इति कथं विरुद्धः? । तथाहि । न भावो नाम द्रव्यादिव्यतिरिक्तः कश्चिदस्ति सौगतानाम् ।
तदभावाचाश्रयासिद्ध एव हेतुरिति । अत्रोच्यते सत्यमेतत् । किंतु पर२० प्रसिद्धोऽपि विपक्षमात्रव्यापी विरुद्ध इति निदर्शनार्थत्वात् । एकस्मिमपि
चानेकदोषजात्युपनिपातनात् तद्भेददर्शनार्थत्वान्न दोष इति । आह एवमविरुद्धभावः सर्वत्र विशेषविरुद्धभावादिति । न । विरोधिनोऽधि
कृतहेत्वन्वितदृष्टान्तबलेनैव निवृत्तेः । तथाप्यनित्यः शब्दः पाक्यत्वाघटवत् २४ पाक्यः शब्द इति विरुद्धोरणायां कृतकत्वान्वितापाक्यपटादिदृष्टान्तान्त
सामर्थ्यात्तनिवृत्त्या न विरुदता । अनिवृत्तौ चाभ्युपगम्यत एव ।
Page #73
--------------------------------------------------------------------------
________________
न्या. प्र. पृ०६] न्यायप्रवेशवृत्तिः
(३१) अशक्या चेह तमिचिरेकेद्रव्यवत्वस्य तद्यतिरेकेणान्यत्रावृत्तेरिति । अत्र बहु वक्तव्यम् । अलं प्रसङ्गेन ॥ धर्मिविशेषविपरीतसाधनो यथा । धर्मी भाव एव तद्विशेषः सत्सत्ययकर्तृत्वम् । यत उक्तं सदिति यतो द्रव्य४ गुणकर्मसु सा सत्ता । तद्विपरीतसाधनो यथा । अयमेव हेतुरेकद्रव्यवत्त्वाख्यः
अस्मिन्नेव पूर्वपक्षे न द्रव्यं भाव इत्यादिलक्षणे अस्यैव धर्मिणो भावाख्यस्य यो विशेषो धर्मः सत्प्रत्ययकर्तृत्वं नाम तद्विपरीतमसत्पत्ययकर्तृत्वमपि साधयति । तेनापि व्याप्यत्वात् । तथा खेतदपि वक्तुं शक्यत एव भावः ८ सत्मत्ययकर्ता न भवति एकद्रव्यवत्त्वाव्यत्वत् । न च द्रव्यत्वं सत्प्रत्ययकर्तृ द्रव्यप्रत्ययकर्तृत्वात् । एवं गुणकर्मभावहेलोरपि वाच्यम् । अत एवमुक्तम्उभयत्राव्यभिचारादिति । भावितार्थमेव । आक्षेपपरिहारौ पूर्ववत् ॥
उक्ता हेत्वाभासाः । सांप्रत दृष्टान्ताभासानामवसरः । ते उच्यन्ते । तत्र १२ यथा दृष्टान्तो द्विविधः एवं मूलभेदव्यपेक्षया तदाभासोऽपि तथा । आह ।
दृष्टान्ताभासो द्विविधः । साधम्र्येण वैधर्येण च । दृष्टान्त उक्तलक्षणः । दृष्टान्तवदाभास इति दृष्टान्ताभासः । दृष्टान्तमतिरूपक इत्यर्थः । तत्र साधयेण तावदृष्टान्ताभासः पञ्चप्रकारः पश्चभेदः तद्यथा । साधनधर्मासिद्ध इत्यादि । तद्यथेति भेदोपदर्शनार्थः । साधनधर्मों हेतुरसिद्धो नास्तीत्युच्यते । ततश्च साधनधर्मोऽसिद्धोऽस्मिन् सोऽयं साधनधर्मासिद्धः । न तु बहुव्रीही निष्ठान्तं पूर्व निपततीति कृत्वाऽसिद्धसाधनधर्मा इति । न वाऽहिताग्न्यादिषु
वचनाव । आहितान्यादेवाकृतिगणत्वाद्विकल्पवृत्तेरिति । अन्ये तु साधन२० धर्मेण रहितत्वादसिद्धः साधनधर्मासिद्धः इति व्याचक्षते । न चैतदति
शोभनम् । एवं साध्योभयधर्मासिद्धयोरपि भावनीयम् । अन्वयादिशब्दार्थ तूदाहरणाधिकारे वक्ष्यामः । स चावसरः प्राप्त एवेति यथाक्रमं निर्दिश्यते ।
सत्र साधनधर्मासिद्धो यथा । नित्यः शब्दोऽमूर्तत्वात् । यथेत्युदाहरणा२५ पन्यासार्थः । नित्यः शब्द इति प्रतिज्ञा पक्षः । अमूर्तत्वादिति हेतुः । अन्वयमाह ।
Page #74
--------------------------------------------------------------------------
________________
हरिभद्रसरिकृता
न्या. प्र. पृ०६ यदमूर्त वस्तु तन्नित्यं दृष्टं यथा परमाणुरिति साधर्म्यदृष्टान्तत्वम् । एतदाभासानामेव प्रक्रान्तत्वात् । नार्थो वैधम्र्येणेति न प्रदर्शितः । अयं च साध्यसाधनधर्मानुगत इष्यते । इह तु साध्यधर्मोऽस्ति न साधनधर्मः । तथा ४ चाह । परमाणौ हि साध्यं नित्यत्वमस्ति । अन्त्यकारणत्वेन नित्यत्वात् । साधनधर्मो भूतत्वं नास्ति । कुतः । मूर्तत्वात् परमाणूनाम् । मूर्तत्वं च मूर्तिमत्कार्यघटाधुपलब्धेः सिद्धमिति ॥ साध्यधर्मासिद्धो यथा । नित्यः शब्दोऽभूर्तत्वाद् बुद्धिवदिति । यदमूर्त वस्तु तन्नित्यं दृष्टं यथा ८ बुद्धिः । बुद्धौ हि साधनधर्मोऽभूर्तत्वस्ति साध्यधर्मो नित्यत्वं
नास्ति अनित्यत्वाबुद्धोति सूत्रप्रयोगः सुगम एव । व्याप्तिं दर्शयति । यदमूर्त वस्तु तन्नित्यं दृष्टं यथा बुद्धिः । आह कयमयं साध्यधर्मासिद्ध ?
इति । अत्राह । बुद्धौ हि साधनधर्मोऽमूर्तत्वमस्ति । तदमूर्तत्वमतीतेः । साध्यधर्मो १२ नित्यत्वं नास्ति । कुतः १ । अनित्यत्वाबुदेरिति ॥ उभयासिद्धो द्विविधः ।
कथम् ? इत्यत्राह । सन्नसंश्चति । समिति विद्यमानोभयासिनः । ततश्च असन्निति अविद्यमानोभयासिद्धः । प्रयोगो मौल एव द्रष्टव्यः । यत
आह । तत्र घटवदिति विद्यमानोभयासिद्धः । ततध नित्यः १६ शब्दोऽभूतत्वाद्घटवादित्यत्र न साध्यधर्मो नित्यस्वलक्षणः नापि
साधनधर्मोऽमूर्तत्वलक्षणोऽस्ति अनित्यत्वान्मूतत्वाद्घटस्येति । तथा आकाशवदित्यविद्यमानोमयासिद्धः । ततश्च नित्यः शब्दोऽभूतत्वादा. काशवदिति । नन्वयमुभयसद्भावात्कथमुभयासिद्ध इत्याशङ्कयाह । तदसस्ववादिनं प्रति । आकाशासत्त्ववादिनं बौद्ध मति । सांख्यस्येत्यर्थः । सति हि तस्मिनित्यत्वादिधर्मचिन्ता नान्ययेति ॥ अनन्वय इत्यादि । अविद्यमा. नोऽन्वयोऽनन्वयः । अमदर्शितान्वय इत्यर्थः । अन्वयोऽनुगमो व्याप्तिरिति
अनन्तरम् । लक्षणमाइ । यत्रेत्यादि । यत्रेत्यभिधेयमाह । विनान्वयेन २४ विना व्याप्तिदर्शनेन साध्यसाधनयोः साध्यहेत्वोरित्यर्थः । सहभाष
एकवृत्तिमात्रम् । प्रदर्श्यते कथ्यते आख्यायते । न वीप्सया साध्यानुगतो
२.
Page #75
--------------------------------------------------------------------------
________________
न्या. प्र. पृ०६]
न्यायप्रवेशवृत्तिः हेतुरिति । उदाहरणमाह । यथा घटे कृतकत्वमनित्यं च दृष्टमिति । घटः कृतकत्वानित्यत्वयोराश्रय इति । एवं सति आश्रयायिभावमात्राभिधानादन्यत्र
व्यभिचारसंभवादिष्टार्थसाधकत्वानुपपत्तिः । विपरीतान्वय इत्यादि । विपरीतो ४ विपर्ययवृत्तिरन्वयोऽनुगमो यस्मिन् तथाविधः। उदाहरणमाह । यत्कृतकं तदनित्यं
दृष्टमिति वक्तव्ये यदनित्यं तत्कृतकं दृष्टमिति ब्रवीति । एवं प्राक्साधनधर्ममनुच्चार्य साध्यधर्ममुच्चारयति । आइ। एवमपि को दोषः ? इति । उच्यते । न्यायमुद्रा
व्यतिक्रमः । अन्यत्र व्याप्तिव्यभिचारात् । यथा ह्यनित्यः शब्दः प्रयत्नानन्तरी८ यकत्वादित्यत्र यद्यदनित्यं तत्तत्मयत्नानन्तरीयकम् । अनित्यानामपि विद्युदादीनाम
प्रयत्नानन्तरीयकत्वात् । इत्यलं प्रसङ्गेन । अयं साधर्म्यदृष्टान्ताभासः समाप्तः ॥ वैधयेणापि । न केवलं साधम्र्येणैव । किम् ? । दृष्टान्ताभासः । प्राङ्निरूपितशब्दार्थः। पश्चप्रकारः। तद्यथा साध्याव्यावृत्त इत्यादि । तत्र साध्यं प्रतीतं तदव्यावृत्तमस्मादिति साध्याव्यावृत्तः । आक्षेपपरिहारौ पूर्ववत् । एवं साधनोभयाव्यात्तयोरपि वक्तव्यम् । अव्यतिरेकादिशब्दार्थ तूदाहरणाधिकार एव वक्ष्यामः। स चावसरः प्राप्त एव ।। तत्र साध्याव्यावृत्तः यथा नित्यः शब्दोऽमूर्तत्वा
त्परमाणुवत् । यथेत्युदाहरणोपन्यासार्थः । नित्यः शब्द इति प्रतिज्ञा। अमूर्तत्वादिति १६ हेतुः । वैधय॑दृष्टान्ताभासस्य प्रक्रान्तत्वात्साधर्म्यदृष्टान्तो नोक्तः । अभ्यूह्यश्चाकाशा
दिः । वैधय॑दृष्टान्तस्तु परमाणुः । अयं च साध्यसाधनोभयधर्मविकलः सम्यगिष्यते । यत उक्तम् । साध्याभावे हेतोरभाव एव कथ्यते इत्यादि । न
चायं तथेत्याह च । परमाणोर्हि सकाशात् । साधनधर्मों हेतुः । तमेव २० दर्शयति अमूर्तत्वमिति । व्यावृत्तं निवृत्तम् । कुतः ? । मूर्तत्वात्परमाणूनाम् ।
साध्यधर्मो नित्यत्वं तन्न व्यावृत्तम् । कुतः ? । नित्यत्वात्परमाणूनाम् । आह । साधर्म्यदृष्टान्ताभासेष्वादौ साधनधर्मासिद्ध उक्तः इह साध्याव्यावृत्त इति किमर्थमुच्यते । तस्यान्वयप्रधानत्वात् । अन्वयस्य च साधनधर्मपुरःसरसाध्यधर्मो. २४ चारणरूपत्वात् । व्यतिरेकस्तु उभयव्यात्तिरूपः साध्याभावे च हेतोरभाव इति ।
अतः साध्यान्यावृत्तः । तथा साधनाव्यावृत्तः कर्मवत् । प्रयोगः पूर्ववदेव ।
Page #76
--------------------------------------------------------------------------
________________
(३४) हरिभद्रसूरिकृता
[न्या. प्र. पृ०७ वैधर्म्यदृष्टान्तस्तु कर्म । तच्च उत्क्षेपणादि गृह्यते । तत्र कर्मणः साध्यं नित्यत्वं व्यावृत्तम् । अनित्यत्वात्कर्मणः ।साधनधों हेतुः । तमेव दर्शयति अमूर्तत्वमिति। तन्न व्यावृत्तम्। अमूर्तत्वात्कर्मण इति ॥उभयाव्यावृत्तःआकाशवदिति। नित्यत्वसाधकः प्रयोगः परमाण्वादिसाधर्म्यदृष्टान्तयुक्तः पूर्ववत् । वैधHदृष्टान्तस्त्वाकाशमिति । ततो हि आकाशात् । न नित्यत्वं व्यावृत्तं नाप्यमूर्तत्वम् । कुतः ।। नित्यत्वादमूर्तत्वादाकाशस्येति ॥ अव्यतिरेक इत्यादि । अविद्यमानव्यतिरेकः अव्यतिरेकः अनिदर्शितव्यतिरेक इत्यर्थः । लक्षणमाह । यत्र विना साध्यसाधननिवृत्त्या तद्विपक्षभावो निदर्श्यते । यत्रेत्यभिधेयमाह । विना साध्यसाधननिवृत्त्या प्रस्तुतप्रयोगे यदनित्यं तन्मूर्त दृष्टमित्यादिलक्षणया। तद्विपक्षभावः साध्यसाधनविपक्षभावमात्रम् । निदर्श्यते प्रतिपाद्यते इति यावत् । दृष्टान्तमाह।
यथा घटेनित्यत्वं च मूर्तत्वं च दृष्टमिति । इत्थं ोकत्राभिधेयमात्राभिधाना१२ द्वैधाप्रतिपादनादापत्त्यापि गम्यते प्रतिपत्तिगौरवादिष्टार्थासाधकत्वमिति ॥
विपरीतव्यतिरेक इत्यादि । विपरीतो विपर्यस्तो व्यतिरेक उक्तलक्षणो यस्मिन् स तथाविधः । तमेव दर्शयति । यदनित्यमित्यादि । प्रस्तुतप्रयोग एव तथाविधसाधर्म्यदृष्टान्तयुक्ते व्यतिरेकमुपदेशयन् यदनित्यं तन्मूर्तं दृष्ट मिति वक्तव्ये यन्मूर्तं तदनित्यं दृष्टमिति ब्रवीति । आह । एवमपि को दोषः इति । उच्यते । अन्यत्र व्यभिचारः । तथा ह्यनित्यः शब्दः प्रयत्नानन्तरीयकत्वादित्यत्र यदप्रयत्नानन्तरीयकं तन्नित्यमिति । व्यतिरेको विद्युता व्यभिचारः।। निगमयन्नाह । एषामित्यादि । यथोक्तरूपाणां पक्षहेतुदृष्टान्ताभासानां वचनानि । किं न साधनम् । आभासत्वादेव । किं तर्हि । साधनाभासमिति ।। उक्तं साधनाभासम् ॥
अधुना दूषणस्यावसरः । तच्चातिक्रम्य बहुतरवक्तव्यत्वात्मत्यक्षानुमाने तावदाह । आत्मप्रत्यायनार्थं पुनः प्रत्यक्षमनुमानं च द्वे एव प्रमाणे । प्रत्यक्ष २४ वक्ष्यमाणलक्षणम् अनुमानं च । असमासकरणं विभिन्न विषयज्ञापनार्थम् । स्वलक्षण
विषयमेव प्रत्यक्षम् । सामान्यलक्षणविषयमेवानुमानम् । च समुच्चये। वे एच प्रमाणे
२०
Page #77
--------------------------------------------------------------------------
________________
न्या. प्र. १०७]
न्यायप्रवेशवृत्तिः इत्यनेन संख्यानियममाह । तथाहि बौद्धानां द्वे एव प्रमाणे प्रत्यक्षानुमाने । शेषप्रमाणानामत्रैवान्तर्भावात् । अन्तर्भावश्च प्रमाणसमुच्चयादिषु चर्चितत्वान्नेह प्रतन्यते। अधुना प्रत्यक्षनिरूपणायाह । तत्र प्रत्यक्षमित्यादि । तत्रेति निर्धारणार्थः । प्रत्यक्षमिति लक्ष्यनिर्देशः । कल्पनापोढमिति लक्षणम् । अयं लक्ष्यलक्षणपविभागः । तत्र प्रतिगतमक्षं प्रत्यक्षम् । कल्पनापोढमिति । कल्पना वक्ष्यमाणलक्षणा सा अपोढा अपेता यस्मात् तत् कल्पनापोढम् । समासाक्षेपपरिहारौ पूर्ववत् । कल्पनयाऽपोर्ट कल्पनाया वाऽपोढं कल्पनापोढम् । यत् इति तत्स्वरूपनिर्देशः । एवंभूतं चार्थे स्वलक्षणमपि भवति । आह । ज्ञानं संवेदनम् । तच्च निर्विषयमपि भवति अत आह अर्थे विषये । स च द्विधा स्वलक्षणसामान्यलक्षणभेदात् । अत आह । रूपादौ स्वलक्षणे इत्यर्थः ।
इह यदुक्तं कल्पनापोढमिति तत्स्वरूपाभिधानत एव व्याचष्टे नामजात्यादिक१२ ल्पनारहितम् । तदक्षमक्षं प्रति वर्तते इति प्रत्यक्षम् । तत्र नामकल्पना यथा
डित्य इति । जातिकल्पना यथा गौरिति । आदिशब्देन गुणक्रियाद्रव्यपरिग्रहः । . तत्र गुणकल्पना शुक्ल इति । क्रियाकल्पना पाचक इति । द्रव्यकल्पना
दण्डीति । आभिः कल्पनाभी रहितं शब्दरहितम् । स्वलक्षणहेतुत्वात् । उक्तं च । १६ न ह्यर्थे शब्दाः सन्ति तदात्मानो वा येन तस्मिन्मतिभासमाने तेऽपि प्रतिभासे
रनित्यादि । तदक्षमित्यादि । तदित्यनेन यनिर्दिष्टस्य परामर्शः । अक्षाणी. न्द्रियाणि । ततश्चाक्षमक्षं प्रतीन्द्रियमिन्द्रियं प्रति वर्तत इति प्रत्यक्षम् । आह ।
यथेन्द्रियसामर्थ्याज्ञानमुत्पद्यते तथा विषयसामर्थ्यादपि तत्कस्मादिन्द्रियेणैव २० व्यपदेशो न विषयेणेति ? । अत्रोच्यते । असाधारणत्वादिन्द्रियस्य साधारण
त्वाचार्यस्यति । तथा हि । इन्द्रियमिन्द्रियविज्ञानस्यैव हेतुरित्यसाधारणम् । अर्थस्तु . मनोविज्ञानस्यापीति साधारणः । असाधारणेन च लोके व्यपदेशपचिर्यथा भेरी
शब्दो यवाकर इति । उक्तं च भदन्तेन । असाधारणहेतुत्वादस्तयपदिश्यते २४ इत्यादि । आह । मनोविज्ञानाधपि प्रत्यक्षमित्युक्तं न च तदनेन संग्रहीतमिति कयं
च्यापिता लक्षणस्य । उच्यते । कल्पनापोटं यतज्ज्ञानमर्ये रूपादौ इत्यने
Page #78
--------------------------------------------------------------------------
________________
(३६)
हरिभद्रसूरिकृता- [न्या. म. पृ०७ नार्थसाक्षात्कारित्वग्रहणान्मनोविज्ञानादेरपि तदव्यभिचारात्संगृहीतमेव तन्मानसम्। लौकिकं तु प्रत्यक्षमधिकृत्याव्ययीभावः । इति कृतं प्रसकेन । गमनिकामाप्रमेतत् ॥ अनुमानमित्यादि। अनुमितिरनुमानम्।तश्च लिलादर्थदर्शनमालिसंपुननिरूपमुक्तम् । पक्षधर्मत्वादि । तस्मात्रिरूपालिकाद्यदनुमेयेऽर्थे धर्मविशिष्टे धर्मिणि ज्ञानमुत्पद्यते किंविशिष्टम् १ अग्निरत्र धूमात् अनित्यः शब्दः कृतकत्वात् तदनुमानमिति । उदाहरणद्वयं तु वस्तुसाधनकार्यस्वभावाख्यहेतुद्वयख्याफ्नार्थम् । अधुना फलमाह । उभयत्रेत्यादि । उभत्र प्रत्यक्षेऽनुमाने च। तदेव ज्ञानं प्रत्यक्षानुमानलक्षणम्। फलं कार्यम् । कुतः।अधिगमरूपत्वात्। अधिगमः परिच्छेदस्तद्रूपत्वात् । तथाहि परिच्छेदरूपमेव ज्ञानमुत्पद्यते । न च परिच्छेदाहते अन्यज्ज्ञानं फलम् । भिन्नाधिकरणत्वात् । इत्यत्र बहु वक्तव्यम् अलं प्रसङ्गेन। सर्वथा न प्रत्यक्षानुमानाभ्यामन्यविभिन्नं फलमस्तीति । आह । यद्येवं प्रमाणाभावप्रसङ्गः। तद्भावाभिमतयोः प्रत्यक्षानुमानयोः फलत्वात् । प्रमाणाभावे च तत्फलस्याप्यभावः इति । तत्र प्रमाणाभावनिराचिकीर्षयाऽऽह । सव्यापारवख्याते प्रमाणत्वमिति सह व्यापारेण विषयग्रहणलक्षणेन वर्तत इति सव्यापारम् । प्रमाणमिति
गम्यते । सव्यापारमस्या विद्यत इति सव्यापारवती । ख्यातिरिति १६ गम्यते । सव्यापारवती चासौ ख्यातिश्च सव्यापारवरख्यातिः प्रतीतिः । तस्याः
सव्यापारवत्याः ख्यातेः प्रमाणत्वमिति । एतदुक्तं भवति । विषयाकारं ज्ञानमुत्पधमानं विषयं गृहदेवोत्पद्यते इति प्रतीतेः ग्राहकाकारस्य प्रमाणतेति । अन्ये तु संश्वासौ व्यापारः सद्व्यापारः प्रमाणव्यवस्थाकारित्वात्सभित्युच्यते सोऽस्या विद्यत इति सद्यापारवती शेषं पूर्ववत् व्याचक्षते । इत्युक्ते प्रत्यक्षानुमाने ।। अधुना प्रत्यक्षाभासमाह । कल्पनाज्ञानमर्थान्तरे प्रत्यक्षाभासम् । एतदेव ग्रहणवाक्यं न्याचिख्यासुराह । यज्ज्ञानं घटः पट इति वा विकल्पयतः शन्दारोपित
मुत्पद्यते । अर्थान्तरे सामान्यलक्षणे । तदर्थस्वलक्षणाविषयत्वात् । सामान्य२४ लक्षणविषयत्वादित्यर्थः । उक्तं प्रत्यक्षाभासम् ॥ सांप्रतमनुमानाभासमाह ।
हेत्वाभासपूर्वकं हेत्वाभासनिमिचं ज्ञानमनुमानाभासम् । व्यभिचारात् ।
Page #79
--------------------------------------------------------------------------
________________
म्या. म.१०८]
न्यायप्रवेशवासिन एतदेव व्याचष्टे । हेत्वामासो हि बहुप्रकार उक्तः अस्ति वादिभेदेन । तस्मात् हेत्वाभासात् यदनुमेयेऽर्थे धर्मविशिष्टे धर्मिणि ज्ञानम् अव्युत्पन्नस्य असिद्धादिस्वरूपानभिज्ञस्य भवति तदनुमानामासम् । इत्युक्तं प्रत्यक्षादिचतुष्टयम् ॥ इदानीमुक्तशेष दूषणमभिधातुकाम आह । साधनदोषोद्भावनानि दूषणानि । प्रमाणदोषप्रकटनानीत्यर्थः । बहुवचननिर्देशः प्रत्येकमपि प्रतिज्ञादिदोषाणां दूषणत्वात् । एतान्येव दशयीत । साधनदोषो न्यूनत्वम् । सामान्येन विशेषमाह । पक्षदोषः प्रत्यक्षादिविरुद्धत्वम् । प्रत्यक्षादिविरुद्धा प्रतिज्ञेत्येवमादि। हेतुदोषः असिद्धानैकान्तिकविरुद्धत्वम् । असिद्यो हेतुरित्येवमादि । एवं दृष्टान्तदोषः साधनधर्माद्यसिद्धत्वम्। तस्योद्भावनमिति। तस्य प्रत्यक्षविरुद्धहेत्वादेःप्रकाशनं पाश्निकप्रत्यायनं न तद्भाचनमात्रमेव ।दूषणमिति सामान्येन दूषणजात्यनति
क्रमादेकवचनमिति। उक्तं दूषणम् ॥ अधुना दूषणाभासमाह ।अभूतसाधनदोषो. १२ द्भावनानि दूषणाभासानि । अभूतमविद्यमानमेव तद्यतः साधनदोषं सामा
न्येनोद्भावयन्ति प्रकाशयन्ति यानि तानि जातिदूषणामासानि । एतदेव दर्शयति । संपूर्णे साधने अवयवे न्यूनत्ववचनम् । न्यूनमिदमित्येवंभूतम् । अदुष्टपक्षे पक्षदोपवचनम् इत्यादि निगदसिद्धम् । यावद् एतानि दूषणाभासानि किम् । इत्यत आह । नोभिः परपक्षो दूष्यते । कुतः। निरवद्यत्वात्परपक्षस्य । इत्युपरम्यते शास्त्रकरणात् ॥
शास्त्रपरिसमामा तत्स्वरूपप्रतिपादनायैवाह । पदार्थमात्रमित्यादि । पदार्थमात्रमिति साधनादिपदोद्देशमात्रम् । आख्यातं कथितम् । आदौ २० प्रथमम् । दिङ्मात्रसिद्धये न्यायदिङ्मात्रसिद्धयर्थम् । यात्र युक्तिरन्वयव्यतिरेकलक्षणा । अयुक्तिर्वा असिद्धादिभेदा । सान्यत्र प्रमाणसमुच्चयादौ । सुविचारिता प्रपश्चन निरूपितेत्यर्थः ।
न्यायप्रवेश यद्याख्यायावाप्तमिह मया पुण्यम् । न्यायाधिगमसुखदं संलभता भव्यो जनस्तेन । समाता चेयं शिष्यहिता नाम.न्यायमवेशकटीका।।
कृतिरियं हरिभद्रसूरेः॥
Page #80
--------------------------------------------------------------------------
________________
पार्श्वदेवकृता न्यायप्रवेशत्तिपञ्जिका ।
+++ प्रवर्तमान इष्टदेवतानमस्कारार्थ श्रोतृजनप्रवृत्तये शास्त्रस्याभिधेयादिप्रदर्शनार्थ च श्लोकद्वयं चकार । सम्यगित्यादि । रचयामि विदधामि करोमीति यावत् । अहमित्यात्मनिर्देशे । कामित्याह । न्यायप्रवेशकव्याख्याम् । तत्र नितरामीयन्ते गम्यन्ते गत्यर्थानां ज्ञानार्थत्वात् ज्ञाय. न्तेऽर्था अनित्यत्वास्तित्वादयोऽनेनेति न्यायः । तर्कमार्गः । इण्धातोर्निपूर्वस्य परिन्योनwणोद्यताभ्रेषयोरिति वचनात्करणे घञ् । न्याये प्रवेशयति तदभिज्ञं करोति शिष्यं यच्छास्त्रं श्रयमाणं तन्न्यायप्रवेशकम् । तस्य व्याख्याम् । विशेषेणाख्यायते सूत्रमनयति व्याख्या वृत्तिग्रन्थः यद्वा विशेषेण ख्यानं व्याख्या विवरणमित्यर्थः ताम् । किंविशिष्टाम् ? । स्फुटार्थाम् । प्रकटाभिधेयाम् । किं कृत्वा ।। प्रणिपत्य । मनोवाक्कार्यनमस्कृत्य । कम् ? । जिनेश्वरम् । रागादिजेतृत्वाजिनः । इष्ट नरामरादिविहितं पूजादिकमैश्वर्यमनुभवतीत्येवंशील ईश्वरः। ततो जिनश्चासावीश्वरश्च जिनेश्वरः तम् । कीदृशं तम् ? । वक्तारम् । प्रतिपादकम् । कस्य ? । न्यायस्य । कथम् ? । सम्यक् । यथावस्थितस्वरूपेण । यद्वा सम्यक्चासौ न्यायश्च सम्यगन्याय इति समस्तं द्रष्टव्यम् ॥ तदनेन जैनमतानुसारिणामभिप्रायेण चत्वारोऽतिशया वाच्याः। यथा अपायापगमातिशयः ज्ञानातिशयः पूजातिशयो वचनातिशयश्चेति । तत्र सम्यगित्यनेन ज्ञानातिशयः सूचितः । सम्यम्ज्ञानं विना यथावस्थितवस्तस्वरूपोपलम्भानपपत्तेः । वक्तारमित्यनेन च वचनातिशयोऽभिहितः । वक्तृत्वं विनाऽशेषवस्तूपलम्भेऽपि वस्तुतत्त्वप्रतिपादनानुपपत्तेः । जिन इत्यनेन त्वपायापगमातिशयः । रागाद्युच्छेदनिबन्धनतया निनशब्दप्रवृत्तेः । ईश्वरमित्यनेन तु पूजातिशयः । सम्यग्ज्ञानाद्यतिशयोपेतस्यामरादिपूज्यत्वसंभवाभिधाने च प्रयोजनं न प्रेक्षामहे । यतो यः प्रामाणिकः स प्रमाणात्प्रवर्तते । न चादिवाक्यप्रभवमभिधेयादिज्ञानं प्रमाणम् । अनक्षजत्वेन प्रत्यक्षत्वायोगात् । नाप्यनुमानं लिङ्गलिङ्गिनोरविनाभावनिश्चयेन तत्प्रवृत्तेरभ्युपगमात् । न चाभिधेयाद्यभिधाने किंचन लिङ्गमुत्पश्यामः । न चादिवाक्यं स्वत एवार्थ मभिदधच्छब्दरूपत्वाच्छाब्दं प्रमाणमिति वाच्यम् । शब्दस्य बाह्येऽर्थे प्रतिबाधासंभवेनाभिधेयाद्यभिधाने प्रामाण्यायोगात् । अतोऽभिधेयाद्यभिधानार्थ न युक्तोऽस्योपन्यास इति । उच्यत इत्यादि। आचार्यः पुनरेवं मन्यते । अभिधेयादीनामादिवाक्यस्याप्रमाणकत्वादनिश्चितावपि संशय उत्पद्यते श्लोकश्रवणे सति संशयाच प्रवृत्तिर्भवतीत्यतोऽभिधेयादिविषयसंशयोत्पादनार्थ श्लोक उच्यते । यतोऽर्थसंशयोऽपि प्रवृत्य दृष्टमनर्थसंशयोऽपि निवृत्त्यङ्गमिति धर्मोत्तरो मन्यते । अतः संमुग्धतया तद्नुसारेणान्युत्पन्नमतीनाश्रित्योत्तरमुक्तम् । अथवाऽनभिज्ञस्य प्रश्नोऽयम् । वैयाकर
Page #81
--------------------------------------------------------------------------
________________
न्या. प्र. वृ.१०]
पार्श्वदेवकृता
णादिजनप्रसिद्धं चोत्तरमिति विज्ञेयम् । तथा च तन्मतम् । सर्वस्यैव हि शास्त्रस्येत्यादि सिद्धार्थ सिद्धसंबन्धमित्यादीति च । इहेति जगति । न कचिदिति कार्ये । प्रयोजनादीति । आदिशब्दादभिधेयसंबन्धपरिग्रहः । प्रवृत्त्यै इदं प्रवृत्त्यर्थम् । अर्चटाभिप्रायेण श्लोकोपन्यासस्य प्रयोजनमाह । शास्त्रार्थेति । शास्त्रस्यार्थस्तस्य कथनं तस्य कालस्तस्मिन्नुपस्थितः प्रगुणीभूतो योऽसौ परस्तेन संभाव्यमाना येऽनुपन्यासहेतवस्तेषां निराकरणार्थम् । अर्चटभट्टो ह्येवं मन्यते । शास्त्रं दृष्वा शिष्यस्य शास्त्रश्रवणात्प्रागप्येवं संशयो जायते यदुत किमप्यत्र निरूपयिष्यते इत्यतः संशयनननामादिवाक्यमयुक्तम् किंतु शास्त्रानुपन्यासहेतुभिः प्रत्यवतिष्ठमानस्य परस्य तदुपन्यस्तहेत्वसिद्धतोद्भावनामिदमिति । अनुपन्यासहेतूनेव दर्शयति । तथा चेत्यादिना नारब्धव्यमित्यादि । परसंविदे आत्मसंविदे इति प्रयोजनसद्भावे हीत्थं. स्वभावहेतुप्रयोगः प्रवर्तते । यथ, सप्रयोजनमिदम् आरम्भणीयत्वात् तदन्यशिष्टप्रयुक्तघटादिसाधुशब्दवत्। प्रयोजनाभावे च व्यापकानुपलब्ध्या प्रयोगः स्यात् । तत्र निषेध्यस्य यद्व्यापकं तस्यानुपलब्धिापकानुपलब्धिरुच्यते। तथा हि अत्रारम्भणीयत्वं निषेध्यम् तस्य व्यापकं सप्रयोजनत्वम् तस्यानुपलब्धिः। तदत्रारम्भणीयत्वं व्याप्यम् प्रयोजनवत्तया व्यापिकया व्याप्तम् । ततः प्रयोजनवत्ता व्यापिका निवर्तमानारम्भणीयत्वं व्याप्यमादाय निवर्तते। ततोऽयं वृत्तिकृत्प्रदर्शितो व्यापकानुपलब्ध्याख्यः प्रयोगः स्यात्। तथेत्यादि । नारब्धव्यमिदमितीयमेव प्रतिज्ञा निरभिधेयत्वासंबद्धत्वहेत्वोरपि द्रष्टव्या। परीक्ष्यते धस्त्वनयेति परीक्षा शास्त्रमुच्यते। काकानां दन्तास्तेषां परीक्षा तक् । काकानां हि दन्ता एव न विद्यन्ते इत्यभिधेयाभावात्तद्वर्णनस्य श्वेतवर्तलत्वादिकस्याभिधायकं शास्त्रं निरभिधेयमुच्यते । एवमिह श्लोकाभावे साधनादीनामुपन्यासाभावात्तदङ्गानां पक्षादीनां भणनं निरभिधेयं स्यात् । तथेत्यादि । श्लोकाभावे साधनादीनामुपन्यासाभावात्पक्षादीनां विचारणमसंबद्धं प्रतिभासते । नन्वादौ यद्ययं श्लोकोऽभिधेयादीनां प्रतिपादनार्थमुपन्यस्यते कथं पुनरसौ तानि प्रदर्शयतीत्याह । अयं चेत्यादि। एतदेवमिति कोऽर्थः ।। अभिधेयप्रयोजने साक्षादर्शयति संवन्धं तु सामर्थ्येनेत्येतदित्यर्थः । लेशतः संक्षेपेण । एनं लेशतो व्याख्यायेत्युक्तम् । तत्र व्याख्याया आश्रयनिरूपणायाह । व्याख्या च पदवाक्यसंगतेति । पदवाक्ययोः सम्यमाता स्थितेति विग्रहः । तत्र सुप्तिङन्तं पदम् । पदसमुदायो वाक्यमुच्यते । तत्रापीति । व्याख्याया पदवाक्यश्रितत्वेऽपीत्यर्थः। पदार्थगमनिका । पदानामर्थस्तस्य गमनिकेति । तत्र गम्यते ज्ञायतेऽर्थो यस्मात्तद्गमनं व्याख्यानं तदेव गमनिका । स्वार्थे कनि रूपम्।न्यायादनपेता न्याय्या। अनपेतेत्यर्थे यः। इति पदानीति । अत्र श्लोके द्वादश पदानीत्यर्थः । सिद्धिति वाक्येन विधेर्वा निपातनात् साधनशब्दः साध्यत इत्याचष्टे । पक्षादिवचनानां जातं समूहः । अथ कम्मिविषये एतत्प्रयुज्यत इत्याह । विषयश्चेति । अथ दुष्टिरिति वाक्ये इनोऽभावादादेशाप्राप्तौ दूपणमिति न सिध्यति । उच्यते । निपातनाद्भविष्यतीति । साधनदोषा उद्भाव्यन्ते प्रकटीक्रियन्ते यस्तानि तथा । तानि च तानि वचनानि च तेषां जातमिति विग्रहः । किंचित्साम्येनेति ।
Page #82
--------------------------------------------------------------------------
________________
(80)
न्यायप्रवेशवृत्तिपत्रिका |
[ न्या. प्र. वृ. ११
पक्षाद्युपन्यासात्किल साधनाभासेऽपि साधनसाम्यमस्ति । केवलं कस्यचित्पक्षादेर्दोषात्साधनाभासत्वमिति । आभासः सादृश्यं किंचित्साम्यमुच्यते । तथाऽनयोरपि यथाक्रमं विषयो धर्मविशिष्टो धर्मी सम्यक्साधनं चेति बोद्धव्यः । परेषां संविदिति कर्मणि षष्ठीयम् । वाक्यार्थस्त्वयमित्यादि । साभास इति । आभासयुक्तः । अत्र च यथा देवदत्तो यज्ञदत्तेन सह पूज्यतामित्युक्ते द्वयोरपि पूजा कर्तव्या भवति तथेहापि साधनदूषणे साभासे परसंविदे इत्युक्ते साधनादिचतुष्टयमपि परावबोधायेति गम्यते । धनुर्धर इति धारेर्धरोऽचि विज्ञेयः ॥ कार्यत्वेनेति कार्यरूपतयः इन्द्रियं कारणमाश्रित्य यदुत्पद्यते । एतेनेन्द्रियं कारणं प्रत्यक्षज्ञानं च तत्कार्यमित्यावेदितम् 1 विषयश्च प्रत्यक्षस्य स्वलक्षणरूपोऽर्थ इति । मीयतेऽर्थो वलयादिरनेन ज्ञानेन धूमादिलिङ्गदर्श नादुत्पन्नेन वह्न्यादिविषयाकारग्राहिणेति मानम् । वह्नचादिनाऽत्र भाव्यमित्येवमन्याद्यवबोधरूपं ज्ञानमित्यर्थः । इह च पश्चादर्थे वर्तमानस्यानुशब्दस्याव्ययं विभक्तीत्यादिना समामेन भवितव्यम् । स च नित्यो नित्यस्य वाक्याभाव इति स्वपदविग्रहमाह पश्चान्मानमनुमानमिति । पश्चाच्छब्दश्वावधिशब्दत्वात्पूर्वत्वमपेक्षत इत्याह पक्षेत्यादि । गृह्यतेऽनेनेति ग्रहणम् । लिङ्गरूपस्य धर्मस्य प्रत्यक्षं ग्रहणं च संबन्धस्मरणं चेति विग्रहे पक्षधर्मस्य हेतोर्ग्रहणसंबन्धस्मरणे । ते पूर्वे यस्य ज्ञानस्य तत्तथा । यद्वा पक्षधर्मस्य ग्रहणं च साध्यसाधनयोर विनाभावरूपस्य संबन्धस्य स्मरणं चेति विग्रहः । शेषं तथैव । एवंभूतं यज्ज्ञानं लिङ्गिनि तदनुमानम् । किमुक्तं भवति ? | गृहीत पक्षधर्मे स्मृते च साध्यसाधनसंबन्धेऽनुमानं प्रवर्तत इति पश्चात्कालभान्युच्यते । वक्ष्यति त्रिरूपादित्यादि । नन्वेतत्सूत्रं धर्मोत्तरीयम् । न तु प्रकृतशास्त्रसूत्रम् । एतच्छास्त्रसूत्रं चेदं लिङ्गं पुनस्त्रिरूपमुक्तम् । तस्माद्यदनुमेये ज्ञानमुत्पद्यते अग्निरत्र अनित्यः शब्द इति वा तदनुमानमिति । सत्यमेतद् यद्यप्यत्रैवंविधं सूत्रं न विद्यते तथाऽपि धर्मोत्तरीयसूत्रमप्यत्रत्यसूत्रोक्तानुमानलक्षणाभिधाय कमेवेत्यर्थतोऽत्रत्यधर्मोत्तरीयसूत्रयोः साम्यमेवेत्यर्थापेक्षया वक्ष्यतीति व्याख्येयमिति न विरोधः । अन्यस्त्वाह । नन्वनुमानमिति यद्यवयवीभावस्तदाऽनुमानस्येति प्रयोगो न स्यादव्ययीभावादित्यादिना भावेन यतो भाव्यम् । उच्यते । न सर्वदाऽव्ययीभावोऽपि तु तत्पुरुषोपि । अनुगतं संद्धं मानमनुमानमिति । तत्रानुगतं पक्षधर्मग्रहणादिना । मानं वह्नयस्तित्वविषयं ज्ञानमिति ज्ञेयम् । यद्वाऽनुमितिरनुमानमिति भावसाधनस्य वा द्रष्टव्यः । विषयश्चानुमानस्य सामान्यमिति । चशन्द्रः पूर्ववदिति । समुच्चयार्थ इत्यर्थः । यद्वा चकारः प्रत्यक्षानुमानयोस्तुल्यबलत्वसूचकः । तथाहि-- यथार्थाक्सिंवा. दत्वादर्थं प्रापयत्प्रत्यक्षं प्रमाणं तद्वदर्थाविनाभावित्वादनुमानमपि परिच्छिन्नमर्थ प्रापयत्प्रमाणमिति । एतेन यदुक्तं कैश्वित्प्रत्यक्षं ज्येष्ठं प्रमाणं नानुमानमिति तत्प्रत्युक्तम् । यतो द्वयोरपि व्यापारे तुल्यबलत्वम्। तथा प्रत्यक्षानुमानाभासयोरपि विषयः सामान्यमिति ज्ञेयम् । इहात्मनो जीव इति पर्यायः परप्रसिद्धयोपात्तः । अथ तर्हि किंरूपोऽत्रात्मा ग्राह्य इत्याह आत्मा चेति । चित्तत्रैत्तानां संतानो रूपं यस्य स तथा । तत्र चित्तं सामान्यार्थग्राहि ज्ञानम् । चैत्ता विशेषावस्थाग्राहिणे
Page #83
--------------------------------------------------------------------------
________________
न्या. प्र. दृ १२ पादेवकृता
(१) ज्ञानक्षणाः । संतानश्च संतत्यानुवर्तन्ते संस्कारा अस्मिन्निति संतानो भूतभवद्भविष्यत्क्षणप्रवाहरूप उच्यते। ततः सामान्यविशेषज्ञानक्षणसंततिस्वरूप इत्यर्थः ॥ नित्यत्वादिधर्मेति। नित्यत्वादिधर्मो यस्यात्मनः स तथा । इह धर्मादन् केवलाद्वैत्यन् । अस्यार्थः। केवलादसमस्तादेकपदभूताद्धर्मशब्दाटूहुप्रीही समासे वाऽन्भवति यथा परमधर्मः परमधर्मा । केवलादिति किम् ? । परमस्वधर्मः। परमः स्वो धर्मोऽस्येति त्रिपदेऽपि बहुव्रीही न स्यात् । केवलैकभूतपूर्वकपदयुक्ताद्धर्मात्स्यान्न दिव्यादिपदयुक्तादिति । प्रासनिकमिदमुक्तं सोपयोगत्वादिति । तत्प्रतिपादकप्रमाणाभावादिति । नित्यत्वादिधर्मकस्यात्मनो ग्राहकप्रत्यक्षादिप्रमाणाभावात्। तथा हि।न प्रत्यक्षग्राह्योऽसावतीन्द्रियत्वात्। नाप्यनुमानग्राह्योऽनुमानस्य लिङ्गलिजिनोः साक्षात्संबन्धदर्शनेन प्रवृत्तेः । आगमगम्योऽपि नासावागमानामन्योन्यं विसंवादात् । तस्मानित्यत्वादिधर्मकस्यात्मनोऽघटमानत्वाञ्चित्तचैत्तरूपविज्ञानसंततिरेवात्रात्मशब्दवाच्या ज्ञेया । तस्याश्च चिद्रूपत्वात्सुखदुःखेच्छाद्वेषप्रयत्नक्रियादिकं विज्ञानमुपजा. यते । तत आत्मसंविदे इति कोऽर्थः । चित्तचैत्तसंततेरवबोधायेति स्थितम् । आत्मसंविफलत्यादिति । प्रत्यक्षादीनामेवेति शेषः । आहेत्यादि । न केवलं स्वार्थानुमानमनुमानमेव साधनमपीत्यपेरर्थः । वस्तुतः इति । यद्यप्यनुमान ज्ञानस्वरूपं साधनं च पक्षादिवचनात्मकं तथापि साधनमप्यनुमानमेव । परमार्थतः तस्यापि ज्ञानोत्पादकत्वादिति भावः । ततश्च श्लोकमध्ये एकमेव साधनपदमनुमानपदं वा न्यस्यतामिति पराशयः । स्वार्थपरार्थरूपो भेदस्ताभ्यां वा भेदस्तस्मिन् । भेदेनेति । पृथग्भावन । प्रत्यक्षानुमाने पुरःसरेऽप्रेसरे यस्य साधनदूषणप्रयोगस्य स तथा तस्य भावस्तत्त्वम् तस्मात् । तयोः
साधनदूषणयोः प्रयोगस्तत्पयोगस्तस्य । तत्पुरःसरत्वे प्रत्यक्षानुमानपुरःसरत्वे । साधन. दूषणप्रयोगस्येति शेषः । तत्फलत्वादिति । परसंवित्फलत्वात् । प्रत्यासत्तेन्यायादादावुपन्यासः । साधनदूषणयोरिति शेषः । यदेव संवित्फलं तदेवादावुपन्यस्यत इति मन्यते । परार्येत्यादि । ततो यदेव परोपकारकारि तदेवादावुपन्यसनीयमिति भावः ॥ अधुना प्राम्यदुक्तमयं च प्रयोजनाभियेये एव दर्शयति साक्षादित्यादि तत्प्रदर्शनादित्याह । इहेत्यादि । इहेति शास्त्रे । ननु यथा अभिधेयप्रयोजने वचनेन निर्दिष्टे एवं संबन्धोऽपि किमिति नोक्त इत्याह । संवन्ध विति । कार्य त्विति । प्रकरणार्थस्य साधनादेरभिधेयस्य परिज्ञानमवबोधः । अथ कार्यकारणयोः संबन्धोऽस्तीति कथं प्रत्येतव्यमित्याह । तथाहीति । इदमित्यर्थपरिज्ञानम् । अस्येति शास्त्रस्य । अयं प्रयोजनेन सह शास्त्रस्य संबन्ध उक्तः । तथेहाभिधानाभिधेयलक्षणोऽपि संबन्धः शास्त्रसाधनादीनां विज्ञेयो यथेदमस्याभिधेयमिति । एतेनेदं दर्शितम् । अभिधेयेन सह प्रयोजनेन च सह शास्त्रस्य संबन्धो भवतीति यथाऽस्येदमभिधेयमस्येदं प्रयोजनमिति । आहेत्यादि । फलसंबन्धं निरूपयता कार्य प्रयोजनमस्य प्रकरणार्यपरिज्ञानमित्युक्तम् । ततश्च यदि प्रयोजनत्वेन त्वया प्रकरणार्थपरिज्ञानमुच्यते तदोभयोरपि प्रयोजनत्वं प्राप्नोतीति प्रेयर्थः । ननु बहनामुत्तरोत्तराणां प्रयोजनानां पर्यन्तन किमित्याह । तथा स्यादि । इह जमति न विद्यते उत्तरमतनं यस्मादम्स्यातदनुसरम।
Page #84
--------------------------------------------------------------------------
________________
( ४१ )
न्यायप्रवेशवृत्तिपत्रिका ।
[ न्या. प्र. वृ. १३
1
1
तच्च तत्प्रयोजनं चेति विग्रहः । तथा चोक्तमित्यादि । हातुमिष्यते यः स हेयः । रागादिको अहिविषादिकश्च । उपादातुमिष्यते यः स उपादेयः । ज्ञानादिकः स्रक्चन्दनादिकश्च । हेयोपादेयावर्थी विदन्ति ये ते तथा । हेयोपादेयाभ्यां च तृतीयो राशिरेव नास्ति । उपेक्षणीयोऽपि धनुपादेयत्वाद्धेय एव । किमुक्तं भवति । यत्रोपादेयतेच्छा नास्ति स हेय एवेति । उपेक्षणीयेऽपि च ग्रहणेच्छा नास्तीति हेयतैव । अतोऽस्य हेयमध्य एवान्तर्भावो ज्ञेयः । आहेत्यादि । साभासं मुक्तिहेतवे इत्येव किमिति नोक्तमिति पराशयः । तत्प्रथमतयैवेति । तस्यानुत्तरप्रयोजनस्य प्रथमता तत्प्रथमता तयैव । निर्देशे क्रियमाणे । तस्येत्यनुत्तरप्रयोजनस्य । तस्यापीति न केवलं श्रोतॄणां कर्तुरपीत्यर्थः । अनन्तरपरंपरभेदाभ्यां भिद्यते स्म भिन्नं पृथक्कृतम् । इदमिति प्रयोजनम् । न्यायाद्वाह्या बहिर्भवास्तेषाम् । एतावानेवेति । इयत्परिमाणोऽष्टपदार्थप्रतिपादक इत्यर्थः । शिष्यते इति कथ्यते । अर्यते गम्यते उच्यते इत्यर्थः । अर्तेरौणादिकस्थप्रत्ययः । यद्वाऽर्यतेऽर्थिभिरभिलष्यते इत्यर्थः । चुरादिण्यन्तादरप्रत्ययः । शास्त्रार्थस्य संग्रहः पिण्डनं शास्त्रकारेण शास्त्रार्थसंग्रह: । अथ शास्त्रं बृहत्प्रमाणमनेकार्थप्रतिपादकं च यत्स्यात्तदुच्यते । इदं त्वल्पग्रन्थत्वादल्पपदार्थाभिधायकत्वाच्च कथमुच्यते शास्त्रमित्याह । शास्त्रता चेत्यादि । उद्देश उत्क्षेपो विशेष्यभणनम् । निर्देशो विशेषणभणनं निर्धारणं चेति । गुणवतः पदार्थस्य जातिगुणक्रियाभिः समुदाया - निर्धार्यस्याश्रयात्पृथक्करणं निर्धारणम् । समुदायवाचकाच्च षष्ठीसप्तम्युत्पत्तिरिति । साधनत्वेनेति । प्रतिपाद्यप्रतीतावारोपकत्वेन । क्षीरसंपन्नत्वेन दुग्धप्राचुर्येण । यद्यप्यन्यत्र गोषु कृष्णा संपमक्षीरेत्यादौ वाक्ये संपन्नक्षीरास गोषु कृष्णगुणोपेताया गोः कृष्णगुणेन निर्धारणप्रसिद्धिस्तथापि क्षीरसंपन्नत्वगुणेनापि निर्धारणे न काचित्क्षतिरिति मन्यते । शबलधवलादिवर्णविशिष्टादुदुग्भवतो दोहनक्रिया सामर्थ्याद्गवां समुदाया देता स्वियं गौः परिदृश्यमाना क्षीरसंपन्ना वर्तते इति यदा वा व्यपदिश्यते तदेदं निर्धारणं क्षीरसंपन्नत्वगुणेनैव भवतीति । पच्यत इत्यादिकश्च स यो व्यक्तीक्रियते इत्याह । स चेति । तस्य बहुव्रीहेर्गुणा अवयवा आरम्भकविशेषा यैर्बहुव्रीहिरारभ्यते ते तद्गुणास्तेषां संविज्ञानं ग्रहणं यत्र । यद्वा तस्य बहुव्रीहिवाच्यस्य गुणस्तद्गुणस्तस्य संविज्ञानं यत्रेति स तथा । पर्वतादिकमित्यत्रादिशब्दः समीपार्थः । उपलक्षणमिति । भावनेति । पर्वतः क्षेत्रस्य समीप भूतत्वात्तस्यैवोपलक्षक इत्यर्थः । ब्राह्मणादयो.... बिति । अत्रादिशब्दस्य व्यवस्थार्थत्वाद्वाह्मणादिक्रमेण व्यवस्थिता इत्यर्थः । अस्मादित्यवधिभूतात् । ते चेत्यादि । इह केषांचिन्मते पञ्चावयवं वाक्यं साधनमुच्यते । यथा प्रतिज्ञा हेतुर्दृष्टान्त उपनयो निगमनं चेति । तत्र साध्यनिर्देशः प्रतिज्ञा । हेतुः साध्यसद्भावभावतदभावाभावलक्षणः कार्यस्वभावानुपलम्भाख्यस्त्रिरूपः । साध्यसाधनयोर्व्याप्तिनिमित्तप्रतिबन्धग्राहकप्रमाणविषयः । साध्याभावे साधनाभावः । दर्शनाश्रयश्च दृष्टान्तो महानसजलाशयादिः । साध्यधर्मिणि हेतोरुपसंहार उपनयः । प्रतिज्ञायाः पुनर्वचनं निगमनम् । सौगतमते तु न पञ्चावयवमपीष्यते किंतु तन्मते हेतुपुरःसर एव प्रयोगः क्रियते । ततो हेतुदृष्टान्तयोरेव साधनावयवत्वं न पक्षस्य । पक्षानुखारेण साध्यप्रतीतिस्तर्हि कथमिति चेदुच्यते । उपनयन्याप्तिप्रदर्शनमात्रसामर्थ्यादेव साध्य
Page #85
--------------------------------------------------------------------------
________________
न्या. प्र. व. १४] पाचवकता
(३) संप्रत्ययस्य भाषात् । तथाहि-प्रदेशस्थं धूममुपलब्धवतस्तस्य धूमस्याग्निना साध्यधर्मेण सह व्याप्तिस्मरणे तयोरुपनयव्याप्तिदर्शनवाक्ययोः सामर्थ्यादेवाग्निरत्रेति भवति । नहि स्वार्यानमाने स्वयंप्रतीतौ प्रमेयं कश्चिदुपदर्शयिता तद्वत्परार्थानुमानेऽपि । अतः पक्षो न निर्देश्यः । तथा प्रतिज्ञायाः प्रयोगे निराकृते तस्या निगमनमपि दूरापास्तमेव । तर्हि पक्षलक्षणं निर्यकत्वात्कषु न. युज्यते बौद्धस्य । येषां हि नैयायिकादीनां पक्षनिर्देशोऽस्ति तेषामेव युज्यते लक्षणं कर्तुम् । सत्यमुक्तम् । न साधनवाक्यावयवत्वादस्य लक्षणमुच्यते किंतु शिष्यस्य सम्यक्त्वलक्षणपरिज्ञानार्थम् । अन्यथा वाद्युपन्यस्तस्य पक्षस्य गुणदोषावजानन् कथं तद्गुणदोषविचारणायां प्रवणः स्यात् । अत एतदभिप्रायेणोक्तम् । पक्षोपलक्षितहेतुदृष्टान्तवचनानि साधनमिति । अथेह साधनशब्दो व्युत्पत्तिप्रयनिष्पन्नस्ततश्च कस्यां कोऽर्थोऽस्येत्याह । इह चेत्यादि । इहेति साधनशब्दविचारे । परसंताने इत्यन्यज्ञानसंततौ। प्रतिपाद्यं गतं श्रितं प्रतिपाद्यगतम् । तत्फलत्वादिति । ज्ञानफलत्वात् । पक्षादिवचनस्येति शेषः । यदि ज्ञानं साधनं भावपक्षे तर्हि पक्षादिवचनानि साधनमिति कथमुक्तमित्याह । पक्षादीति । कार्ये प्रतिपाद्यगतज्ञाने । कारणस्य पक्षादिक्चनस्य । उपचारात् समारोपात् । ततो यद्यत्रोपचर्यते तत्तेन व्यपदिश्यते इति न्यायात्पक्षादिवचनैर्गम्यत्वाज्ज्ञानस्य तदपि पक्षादिवचनानीति । तथाहि यत्पक्षादिवचनं यत्र प्रतिपाद्यगतज्ञाने उपचयेते तत्प्रतिपाद्यगतं ज्ञानं तेन पक्षादिवचनेन व्यपदिश्यते । तत्तेनेत्यत्र तदित्यनेनोपचरणीयस्याधारभूतं वस्तु सर्वत्र ग्राह्यम् । यथेदमिति। पुराणमेव पौराणम् । स्वार्थेऽण् । अत्र हि शरीरं कर्म कार्यमपि पुरातनकर्मणा कारणेन व्यपदिश्यते । शरीरे कार्य पुरातनस्य कर्मण उपचारोऽत्रेति हृदयम् । अथेह बहुवचनान्तेनैकवचनान्तस्य सामानाधिकरण्यं कथमित्याह । यथा वृक्षा इत्यादि। आइत्यादि। साधनमित्यत्रेत्यर्थः । समुदितानामेवेति । पक्षोपलक्षितहेतुदृष्टान्तवचनानां मिलितानामेव न वेकैकशो विशकलितानामित्यर्थः । समस्तानां यत्साधनत्वं तस्य ज्ञापनार्थम् । नन्वेवं सति विदुषां वाच्यो हेतुरेव हि केवल इति हेतोः केवलस्य साधनत्वं यदुच्यते तद्विरुध्यते । नैवम् । अन्युत्पन्नविनेयगणमधिकृत्य समस्तानां साधनस्वम् । व्युत्पन्नमतीश्वोद्दिश्य केवलस्यापि हेतोः साधनत्वमिति ज्ञेयम् । व्युत्पन्नमतयो हि हेतुमात्रादेव साध्यं प्रतिपद्यन्ते। यथा स्वार्थानुमाने हेतुमात्रादेव साध्यप्रतीतिस्तथा परार्थानुमानेऽपि हेतुमात्रेणापीति भावः । कारकमिति जनकम् । व्यञ्जनमिति प्रकाशकम् । उक्तं चेत्यादि । इह स्वसमयपरसमयज्ञा इत्यनेन ज्ञानातिशयमाह । कुलना इत्यनेनाकुलनक्रियाणामुपहासादिरूपाणामकारकत्वं तेषामाह । पक्षद्वयेप्सिता इत्यनेन च वल्लभत्वं सूचयति । क्षमिण इत्यनेनारोषणत्वमाह । वादपयेष्वाभियुक्ता अनेन तु वादमार्गे कृताभ्यासत्वं सूचयति । तुलया सह समास्तुलासमाः । अनेन तु मध्यस्थतामिति । अयमों यथा तुला दवरके गृहीता गुरुतरं पक्षमङ्गीकृत्य नीचैर्नमति इतरस्य च न्यनतां दर्शयति पक्षद्वयतुल्यतायां च मध्ये दवरकेण वृता समतामालम्पति एवं शुद्ध पक्षं तेऽपि शोभनतया समर्पयन्ति हीनपक्षं चाशोभनतया कथयन्तीति । समगुणत्वे व समतामेवोपदर्शयन्ति । आहेत्यादि। पूर्वोपवर्णितस्वरूपाणां सर्वोऽप्य
Page #86
--------------------------------------------------------------------------
________________
(४४)
न्यायप्रवेशवृत्तिपत्रिका। [न्या. प्र..११ थोऽवगत एव भवतीति भावः । वादिप्रतिवादिनोः पक्षपरिग्रहस्तस्य समर्थना तस्यां सहः समः । तदन्तर्गत इति । तयोर्वादिप्रतिवादिनोरन्तर्गतो हृदयान्तर्वर्ती साधयितुमिष्टोऽप्रतीतस्तेषामतः साधनवचनेन तेषां प्रतिपाद्यते । तंत्र वादकाले द्वयोर्मध्येऽप्रवाददायी स वादीत्युच्यते । यग्ध वायुक्तमन्द्य तदुक्तार्थदूषणाथै पश्चाद्वदति स प्रतिवादीत्युच्यते । यदि प्राश्निकाणामप्रतीतोऽर्थः संवृत्तस्तर्हि प्रतिपाद्यते । केषामिति प्रश्ने सत्याह । सामादित्यादि। अमतीतार्थप्रतिपादकत्वादिति । अप्रकाशार्थप्रतिपादकत्वादित्यर्थः । व्यतिरेको बीजादिरिति । प्रयोगो यथा । यत्पुनर्जनकं तत्पूर्वमविद्यमानार्थजनक दृष्टम् । यथा बीजमकरस्येति । प्रतिपबामित्यभ्युपगतम् । विशिष्टो विशेषितः । अत्राहेत्यादि । युनक्ति स्म युक्ता संगतेत्यर्थः । न युज्यते इति प्रसिद्धतेति शेषः । अन्यार्थात् यदि विशेषणमपि प्रसिद्धं गृह्यत इत्यर्थः तदा विवादाभावेन पक्षोफ्लक्षितहेतुदृष्टान्तवननोच्चारणस्य नैरर्थक्यमेव स्यात् । ततो विशेषणस्य प्रसिद्धता न युज्यत इति प्रेर्यार्थः । अभ्युपगमसिद्धान्तपरिग्रह इति । वादिना यहस्त्वनीकृत्य साधनमुखार्यते तदेव तस्य पक्ष इति । स्वयमित्यनेन गह्यत इति भावः । अथ विशेषणानि व्यवच्छेदकानि भवन्ति । ततश्चेह कस्य केन व्यवच्छेद इत्याह । इहेत्यादि । इह शास्त्रविचारे । लक्ष्यं लक्ष्यते विशेष्यतेऽनेनेति लक्षणं विशेषणमुच्यते । अप्रसिद्ध विशेष्यं यस्मिन्स तथा तस्य । तत्राप्रसिद्धविशेष्यो यथा । सांस्त्यस्य बौद्ध प्रति चेतन आत्मेति । अप्रसिद्धविशेषणस्येति । यथा बौद्धस्य सांख्यं प्रति विनाशी शब्द इति । अप्रसिदोभयस्येति । यथा वैशेषिकस्य बौद्धं प्रति सुखादिसमवायिकारणमात्मेति । स्वयमित्यादि । सिद्धान्तो हि चतुर्विधः प्रतिपाद्यते । तथा हि सर्वतन्त्रसिद्धान्तः प्रतितन्त्रसिद्धान्तोऽधिकरणसिद्धान्तोऽभ्युपगमसिद्धान्तश्चेति । तत्र सर्वतन्त्रसिद्धान्तो यथा । सन्ति प्रत्यक्षादीमि प्रमाणानि । द्रव्यादीनां प्रमेयाणां साधकानि । तथा आपो द्रवाश्चलो वायुरचाक्षुषस्त्वगिन्द्रियग्राह्यश्चेत्यादि सर्वशास्त्राभ्युपगतत्वात् सर्वतन्त्रसिद्धान्तः। प्रतितन्त्रसिद्धान्तः स उच्यते यः स्वतन्त्रे सिद्धो न च प्रतितन्त्रे । यथा सर्व नित्यं सांख्यानां सर्वमनित्यं बौद्धानां सर्व नित्यानित्यं जैनानामिति । अधिक्रियन्ते आक्षिप्यन्ते यस्मिनः सोऽधिकरणम् । अधिकरणमेव सिद्धान्तोऽधिकरणसिद्धान्तः । यस्मिन्वस्तुनि सिद्धे शेषं तदाश्रितमनुक्तमपि सामर्थ्यात्सिध्यति स इत्यर्थः । यथाऽत्मनो नित्यत्वे सिद्ध शरीरादन्यत्त्वसिद्धिरमूर्तत्वास्तित्वसिद्धिश्चेति । अभ्युपगमसिद्धान्तो नाम यद्वस्तु सिद्धान्तत्रयेणासिद्धमभ्युपगम्य स्वेच्छया साध्यते स प्रोच्यते । यथा शीतो हुतमुक् तृणाग्रे गजयर्थ खरे शृहमित्यादिक इति । एतदेवास्य लक्षणं वृत्तिकृदयाह । इहेत्यादि । एतेन च किं संपन्नमित्याह । ततश्चेति । ततश्च यदुक्तं वादिषु मुख्येन धर्मकीर्तिना तदपि संगतमेवेति योगः । तत्र च यद्यप्याह साधन क्वचिच्छास्त्रे स्थितस्तथापि तेन वादिना यो धर्मोऽनित्यत्वादिः साधयितुमिष्टः स एव साध्यो नेतर आकाशगुणत्वादिकः । वादी च क उच्यते । यस्तदा वादकाले साधनमाह । क सति स एव माध्यः । अभ्युपगमे सति । कस्य कर्मतापनस्य धर्मस्य। कीडशस्य अनेकस्याकाशगुणत्वसंयोग
Page #87
--------------------------------------------------------------------------
________________
म्या. प्र.क. १६]
पार्चदेवकता जत्वादेः । कस्मिन्धर्माभ्युपगमः ! । तस्मिन्धार्माण शब्दादौ । केन कर्ताऽभ्युपगमः । तच्छात्रकारण। यच्छावं तेन वादिनाऽभ्युपगतं तच्छास्त्रं तत्करोति यस्तेन । अथ किमित्यन्यधर्मसाध्यत्वसंभवः स्यात् ।। उच्यते । येन वादिना शास्त्रमभ्युपगतं तेन वादिना शास्त्रे धर्मः सर्व एवं साध्य इति । निषिध्यतेऽभ्युपगत एव साध्यो नेतर इति । ननु कथमेवमुच्यते । यावता न्यायमुद्रेयं यदुत शाने स्थित्वा वाद एव न कर्तव्यः । सत्यमहमहमिकया यद्यपि किश्चिच्छाखामभ्युपगतः सन्साधनमाह तथापि य एव तस्येष्टः स एव साध्य इति ज्ञापनायेदं स्वयमिति पदमुक्तम् । अथ साध्यत्वेनेत्यस्य किं व्यवच्छेद्यमित्याहा । अनेन चेति । हेतुदृष्टान्ता इवाभासन्ते ये ते तथा।ततःसाध्यासाधकत्वात् । साध्याश्च हेतुदृष्टान्ताभासाश्चति विग्रहः । अयमर्थः । यद्यपि चाक्षुषत्वादिहेत्वाभासो हेतुस्थाने प्रयुक्तो वर्तते तथापि साध्यासाधकरवात्साध्य एवासौ परं यः पदार्थः साध्यत्वेन विषयीकृतः साधयाम्येनं हेतुत इत्येवंभूतयेच्छया स साध्यः साध्याभिप्रायेण निर्दिष्टः पक्षो भवति । तथा च सति हेतुदृष्टान्ताभासयोः साध्यासापकत्वेन साध्ययोरपि न पक्षव्यपदेशस्तयोः साधनाभिप्रायेण निर्देशात् । यदा तु हेतुदृष्टान्तयोः परासिद्धयोः साधनान्तरेण सिपाधयिषया निर्देशः क्रियते तदा प्रतिज्ञात्वमभ्युपगम्यत एव । तथा नित्यः शब्दः कृतकत्वादटवदित्युक्ते च कृतकत्वमसिद्धमित्याशङ्कय कृतकः शब्दः कारणान्वयव्यतिरेकानुविधायित्वावटक्त् । न चेदमप्यसिद्धम् । ताल्वादिकारणब्यापारे सत्येव शब्दस्यात्मलाभप्रतीतेः तदभावे चाप्रतीतेः चक्रादिव्यापारसद्भावासमावयोर्घटस्यात्मलामालाभप्रतीतिवदित्येवं वदतो हेतुरपि पक्षो भवतीति । तदत्र साधनोपन्यासापेक्षया यत्साध्यत्वेन निर्दिश्यते तत्सर्व पक्ष उच्यते । इच्छयाऽपि न्याप्तः पक्ष इति । अयमत्र भावायेः यद्यपि परायोनुमाने वचनोक्त एव पक्षो युक्तस्तथाऽपि वचनेनानुक्तोऽपि . पक्षो भवति सामर्योत्तत्वात्तस्य । तथा हि यत्राविवादेन साधनमुपन्यस्यते तचेद्विवादास्पदीभूतमनुक्तमपि साध्यं स्यात् । किमिदानी जगति किंचिनियतं साध्यं स्यादित्यनुक्तमपि परार्थानुमाने साध्यं दृष्टम् । न्यायबलात् सोऽत्र पक्ष एवोच्यते इप्सितइत्यनेनोक्तं भवति । तर्पदाहरणेनेच्छया व्याप्तः पक्षो यादृशो भवति तादृशो दर्श्यतामित्याह । इत्येतति । तत्र हि परार्था इत्युक्तेऽप्यसंहतपरार्था इति द्रष्टव्यम् । असंहतपरश्यात्मैवेत्यनुक्ताप्यात्माता साध्या । इत्येतत्तत्रैव प्रदर्शयिष्यते । तस्मात्स्थितमिदम् । वादिप्रतिवादिनोविवादास्पदे वादिना यत्साधयितुमिष्टं वस्तु तद्वचनेनोक्तमनुक्तं वा प्रस्तावगम्यं सर्व साध्यमित्युच्यते । अनेनेति समस्तलक्षणेनेत्यर्थः । धर्मविशिष्टधर्मिणः पक्षत्वेऽभिहितेऽनित्यः शब्द इत्यादिके समुदिते पक्षवाक्ये यत्पक्षतया न भवति तद्दर्शयन्नाह । ततश्रेति । धर्मस्य धर्मिणो वा यः स्व आत्मा तस्य तन्त्रमधीनं स्वतन्त्रमेकाकि सद्विशेषणविशेष्यभावनिरपेक्ष धर्मधर्मिरूपमुभयम् । न पक्ष इत्यर्थः । न तयोः संबन्ध इति । तयोर्मधर्मिणोराधाराधेयरूपस्तादाल्यादिरूपो वा यः संबन्धः सोऽपि न पक्ष इत्यर्थः । अयेह किमेतावता पक्षलक्षणं परिपूर्ण जातमाहोस्विदन्यदपि किमप्यपेक्षणीयमित्याह । इह चेत्यादि । इहेति पक्षलक्षणविचारे । लक्षणस्य
Page #88
--------------------------------------------------------------------------
________________
(१६)
न्यायप्रवेशवृत्तिपत्रिका। [न्या. प्र.पू.१५ हि त्रयो दोषा भवन्ति । यथा अव्यामिरतिव्याप्तिरसंभवश्चेति । नन्वस्य वाक्यस्य सूत्ररूपस्य सतो यदि पातनिकादिद्वारेण व्याख्या विधीयते तर्हि वाक्यशेष इति पदस्य पाठो न युक्तः । अध्याहारो हि सामर्थ्यलभ्यस्यार्थस्य शब्देन संकीर्तनमुच्यते । स च यदि मुख्यतयैव शब्देन पठ्यते न तदा वाक्याध्याहारो भण्यते । अत्रोच्यते । किल साध्यत्वेनोप्सित, इत्येतत्पर्यन्तमेव पक्षलक्षणमुक्तं पूर्वाचार्यैः । एतच्च प्रत्यक्षाद्यविरुद्ध इत्यस्य सापेक्षम् । ततो वार्तिककृता परिपूर्णपक्षलक्षणार्थ वाक्यशेषोऽयमधीतः । ततश्च सवार्तिकं सूत्रं व्याख्यानयन्यथापठितमेवर्जुवार्तिकावयवं हरिभद्रसूरिाख्यातवान् । ततोऽस्य पातनिका वाक्यशेष इति । अस्य पर्यायप्रदानं चादुष्ट. मिति। सांप्रतमित्यादि । तत्र हेतुविचारे। स च स्वभावकार्यानुपलम्भाख्यस्त्रिप्रकारः । तत्र स्वभाव: स्वसत्तामात्रभाविनि साध्यधर्मे हेतुर्भवति यथा वृक्षोऽयं शिंशपात्वादिति । कार्य यथाऽभिरत्र धूमादिति । अनुपलम्भो यथा प्रदेशविशेषे क्वचिदटस्योपलब्धिलक्षणप्राप्तस्यानुपलब्धरिति । एतेषु च द्वौ वस्तुसाधकौ । एकः प्रतिषेधहेतुर्विज्ञेयः । अमीषामेते साधर्म्यप्रयोगा दर्शितास्तथा स्वभावकार्यहेत्वाधर्म्यप्रयोगौ व्यापकानुपलब्धिकारणानुपलब्धिरूपौ वेदितव्यौ । यथा नात्र शिंशपा वृक्षाभावात् । नात्र धूमो पन्हयभावादिति । तथाहि वृक्षाभावे न भवत्येव शिशपा अन्यभावे न भवत्येव धूम इत्यनयोरपि वैधर्म्यप्रयोगयोापककारणानुपलब्धिप्रयोगोक्त एवार्थो नापरः कश्चिदिति । अनुपलब्धेस्तु वैधर्म्यप्रयोगो यथा । यत्सदुपलब्धिलक्षणप्राप्तं तदुपलभ्यत एव यथा नीलादिविशेषः न चेहोपलब्धिलक्षणप्राप्तस्य घटस्योपलम्भ इति । अयं चैकैकोऽपि त्रिरूपो वेदितव्य इत्याह । स च त्रिरूप इति । स चेति हेतुः स्वभावादिः । नानात्वमिति नानाप्रकारत्वम् । किं पुनरिति । हेतोस्त्रैरूप्यं यदुक्तं तत्किमित्यर्थः । वितर्क उह उच्यते । तस्य धर्म इति । ध्रियतेऽवतिष्ठते धर्मिण्याधारे यः स धर्मः । उणादिको मः । पक्षशब्देन चात्रेत्यादि । अत्रेति पक्षधर्मत्वे ज्ञातव्ये । इह यद्यपि धर्मधर्मिसमुदाय एव पक्षो रूढस्तथापि पक्षधर्मप्रतिपत्तिकाले धर्मी पक्षः यत्कृतकं तदनित्यमिति व्याप्तिग्रहणकालेऽनित्यत्वं धर्मः पक्षः पक्षधर्मोपसंहारकाले तु धर्मधर्मिलक्षणः समुदायः पक्ष इति द्रष्टव्यम् । अथेदं कस्मालभ्यते ! । उच्यते । न्यायबलात् । तथाहि । यदि हेतुलक्षणकाले धर्मधर्मिसमुदायोऽनुमेयो गह्यते तदा समुदायः परं प्रत्यसिद्धः । अनित्यत्ववह्यादिविशिष्टस्य शब्दपर्वतनितम्बादेः । कृतकत्वमादिप्रतीतिकाले बोद्धुमशक्यत्वात्त्वसिद्धो हेतुः स्यादिति कथं समुदाये हेतोरेकं रूपं स्यात् । अथ प्रसिद्धस्तदा हेतोरुपादानं व्यर्थ स्यात् । तस्मात्पक्षधर्मत्वप्रतीतिकाले न समुदायोऽनुमेयः । तर्हि पक्षधर्मत्वे ज्ञातव्ये धर्ममात्रं पक्षोऽस्तु । तथापि कथं धर्मी पक्षो लभ्यते ।। उच्यते । न्यायादेव । तथाहि धर्मे धर्मो न संभवति । अपि तु धर्मिण एव धर्मसंभवः । संभवे वा हेत्पादानं न्यथं स्यात् । पक्षधर्मत्वातीतावेद साध्यधर्मावगतिप्रसङ्गात्। तस्माद्यद्यपि पक्षशब्देन धर्मधर्मिसमुदाय उच्यते तथापि हेतुलक्षणे निश्चेतव्ये धर्मी पक्षोऽभिधीयते । कयं पुनः समुदायवचनः सन्पक्षशब्दो धर्मिमात्रे वर्तते इति चेदाह । अवयवेत्यादि । पक्षाल्यस्य हि समुदायस्य द्वाक्वयवौ धर्मी धर्मश्च । तत्र हेतुलक्षणे निश्चेतव्ये धर्मिमात्रे समुदायो
Page #89
--------------------------------------------------------------------------
________________
न्या. प्र. पृ०१७] पार्चदेवकृता
(४७) पचारात्पक्षशब्दो वर्तते । मुख्यपक्षकदेशत्वं चात्र समुदायोपचारनिमित्तमिति न साध्यधर्मिणोऽनित्यत्वपक्षत्वप्रसङ्गः । तथा व्याप्तिग्रहणकाले धर्मी पक्षो न भवति यतो दृष्टान्ते धर्मिणा व्याप्तो हेतुने सिद्धोऽत एव धर्मधर्मिसमुदायोऽपि व्याप्तिग्रहणकाले न पक्षो धर्ममात्रं तु युक्तम् । धर्मेणैव दृष्टान्ते हेतुाप्तो यतः साध्यप्रतीतिकालेऽपि धर्ममात्रं न पक्षोऽपि तु समुदायः । निराधारस्य धर्मस्यासिद्धेः । नापि धर्मिमात्रं पक्षः । धर्मिणः पक्षत्वेन पक्षधर्मग्रहणकाल एव सिद्धत्वात् । ततः साध्यप्रतीतिकाले धर्मधर्मिसमुदाय एव पक्षो युक्तः। तदुक्तम्-ज्ञातव्ये पक्षधर्मत्वे पक्षो धर्म्यभिधीयते। व्याप्तिकाले भवेद्धर्मः साध्यसिद्धौ पुनर्द्वयम् । इति स्थितम् ॥ ननु सपक्षे सत्त्वमस्तित्वमितीदं हेतो रूपं कथं संगच्छते । यतो न यादृशवह्निजन्यस्य धूमस्य साध्यधर्मिणि सद्भावस्तादृशवह्निजन्यस्यैव महानसेऽपि । अनीदृशस्यापि संभवात् इत्याह सामान्येन भाव इति । सपक्षेऽविशेषणो वा धूमव्याप्त्या धममात्रेऽग्निसद्भावः सत्त्वमिह हेतोर्द्वितीयं रूपमित्यर्थः । स च विशेषणार्थ इति । विशेषयतीति विशेषणं तदेवार्थो यस्येति स तथा । पूर्वोक्तरूपादस्य रूपस्य विभिन्नत्वप्रदर्शनार्थ इत्यर्थः । अत्रैवेति विपक्षे एव । तर्हि किं सपक्ष एकदेशेनापि वर्तमान सत्त्वं गमकम् ! उतस्वित्सामस्त्येन वर्तमानम् । इस्याह । सपक्षेत्विति। न केवलं सामस्त्येनैकदेशेनापीत्यपेरर्थः । इतोऽपि किं सिद्धमित्याह । तथा चेति । एकान्तेन एकान्ततः सर्वथैवेत्यर्थः । न केवलं कृतकत्वादयः सामस्त्यसपक्षव्यापिन इत्यपेरर्थः । आवेद्यते स्म आवेदितम् । निगदः पाठ उच्यते । निर्वचनं तु प्रत्युत्तरम् । इत्यं सूत्राक्षरयोजना कार्या । कः सपक्षस्तत्र ! । समानोऽर्थः सपक्षः । समानः सदृशो योऽर्थो घटादिः पक्षण सह शब्दादिना स घटादिः पक्ष उपचारात् । दृष्टान्तलक्षणोऽये इह पक्षशब्दवाच्यस्ततः समानः पक्षः सपक्षः । समानस्य सकारः । अत्र स्यादेतत् । किं तत्पक्षसपक्षयोः सामान्य येन समानः सपक्ष: पक्षणेत्याह । साध्यधर्मसामान्येन । तत्र साध्यश्वासावसिद्धत्वाद्धर्मश्च पराश्रितत्वादिति विशेषणसमासः । ननु साध्यशब्दो धर्मधर्मिसमुदायवृत्तिस्तत्कथं साध्यश्च धर्मश्चेति समस्यते इत्याह । इहेत्यादि । अयमर्थ उपचाराद्धर्ममात्रे धर्मिणि वा वर्तते साध्यशब्दस्ततो यदा धर्ममात्रे वर्तते तदा कर्मधारयः कार्यः । यदा तु धर्मिणि वर्तते तदातु साध्यस्य धर्म इति समसनीयम् । यदुक्तम्।समुदायस्य साध्यत्वाद्धर्ममात्रेऽथ धर्मिणि । अमुख्येऽप्येकदेशत्वात्साध्यत्वमुपचर्यते ॥ अत एवाग्रे षष्ठीतत्पुरुषमपि वक्ष्यति । अथवोपचारवृत्त्येत्यादिना तत्र सममित्यादि । अस्येति घटादेः पक्षेण सह शब्दादिनेति समानः । अर्थो घटादिरिति । वस्तुसत्तासमाविष्टमाभिधेयमर्थ इह गृह्यते न तु वचनमात्रमिति । न त्वभिधेयसत्तासमाविष्टमभिधेयं खरविषाणादिकमित्यर्थः । अथो. पचाराभावे मुख्यतः साध्यशब्दवाच्यं किमित्याह । अनुपचरितं स्विति । असमारोपितमित्यर्थः । ननु साध्यधर्मसामान्येनेत्यादिवाक्ये किमवधार्यते । उच्यते । साध्यधर्मसामान्येन सामान्यमेवेत्यवधार्य न तु साध्यधर्मसामान्येनैवेत्येवम् । यतो न स कश्चिदर्थोऽस्ति यः साध्यधर्मेणैव केवलेन समानः कल्पितव्यावृत्तवशात् सर्वस्यानेकधर्मयोगात् । साध्यानित्यत्वसमानत्वादिति । शन्दे साध्यं यदनित्यत्वं तेन समानत्वान्टादेरप्यनित्यत्वविशिष्टता स्यात् ।
Page #90
--------------------------------------------------------------------------
________________
( ४८ )
न्यायप्रवेशवृत्तिपत्रिका
[ न्या. प्र. पृ० १९
उभयत्रापि दृष्टान्ते साध्यधर्मिणि चानित्यत्वसद्भावात्समानतेति । यस्मिन्नर्थे इति । आकाशादावित्यर्थः । यदि विपक्षे साध्यं नास्ति तर्हि किं तत्र स धनमस्तीत्याह । इह चेत्यादि । तत्र हीत्यादि । तत्र हि विपक्षे आकाशादावनित्यत्वाभावात्कृतकत्वाभावः । व्यापकं निर्तमानं व्याप्यमादाय निवर्तते इति न्यायात् । सांप्रतमित्यादि । तत्रेति निर्धारणे । तत्र तेषु पक्षादिषु मध्ये पक्षधर्मत्वादिगुणो हेतोः स्वरूपं निर्धार्यत इत्यर्थः । कृतक वमित्यत्र संज्ञायां कन् । संज्ञामेवाह । अपेक्षितेत्यादि । अपेक्षितः परेषां कुलालादीनां व्यापारो येन घटादिना स तथा । भावो घटादिः । स्वभावनिष्पतौ स्वसत्तानिष्पत्तावित्यर्थः । द्वितीयेत्यादि । सपक्षस्यैकदेशे वृत्तिरस्य स तथा । यतोऽनित्यत्वविशिष्टेषु सर्वेषु धर्मिषु न वर्तते व्याप्त्या प्रयत्नानन्तरीयकमपि तु केषुचिद्धटादिषु न विद्युदादिष्वपि । अथ च साध्यानित्यत्वसमानत्वाद्विद्युदादिरपि सपक्षः । अयं चार्थः । विपक्षे चासत्त्वमेवेत्यत्रैवकारवशात्साधितोऽपि ... . धर्मः पुनरपि साध्यते । यदुक्तं त एव विधयः सुसंगृहीता भवन्ति येषां लक्षणं प्रपञ्च.. साध्यप्रयत्नानन्तरीयकत्ववशात् तदा विशिष्टशब्द पक्षीकृत्य प्रयमानन्तरीयकत्वसाधनमुपन्य...
2004 S02E
W
.. त्वं
.... ....
. शब्देनात्र परिग्रहे प्रयत्नानन्तरीयकत्वमव्यापकासिद्धं स्यात् । न हि प्रयत्नानन्तरं सर्वशब्दानां जन्मास्ति घटवेण्वादौ वातादपि शब्दप्रादुर्भावात् । अयं च हेतुः किमिति । अयं हेतुः स्वभावकार्यादिः । किंरूपः स हेतुर्भवति । तत्राह पक्षधर्म एवेति । न तु पक्षस्यैव धर्म इति । इत्थं ह्यवधारणे क्रियमाणे सपक्षविपक्षयोर्वृत्तेर्व्यवच्छिद्यमानतया सपक्षे सत्त्वं प्राप्यते । ततः पक्षस्यैव धर्मः । स तु श्रावणत्वमेव हेतुः स्यात् । अकृतकत्वादयस्तेषां सपक्षेऽपि भावात्ततः पक्षधर्म एवेत्यवधार्यम् । कुत इत्याह । अयोगेत्यादि । अयोगोऽसंबन्धस्तस्य व्यवच्छेदमात्रं फलं यस्य तस्य भावस्तत्त्वम् । तस्मादयमेवार्थो यत्र धर्मिणि धर्मस्य सद्भावः संदिह्यते तत्रयोगव्यवच्छेद एव न्यायप्रवृत्तो यथा चैत्रो धनुर्धर एवेति । अत्र हि चैत्रे धनुर्धरत्वं संदिह्यते किमस्ति नास्ति वा ततश्चैत्रो धनुर्धर एवेति । चैत्रस्थ धनुर्धरत्वसद्भावप्रतिपादकमिदं वचनं पक्षान्तरमसद्भावरूपमाशङ्कोपस्थापितं श्रोतुर्निराकरोतीत्यत्रायोगव्यवच्छेद एवेति । तर्हि पक्षधर्म एवेत्यनेन किं व्यावर्तितमित्याह । अनेन चेति । यतोऽपक्षधर्मो हेतुरसिद्ध उच्यतेऽतः पक्षधर्मो हेतुर्भवन्नपक्षधर्ममसिद्धचतुष्टयं व्यावर्तयति । असाधारणस्य चेति । ननु नित्यः शब्दः श्रावणत्वादित्ययमसाधारणो हेतुः पक्षस्य शब्दान्यस्य धर्मिणो धर्म एव प्रवर्तते तत्कथमस्यानेनावधारणेन व्यावृत्तिः स्यादित्यत्रोच्यते । इह हि वक्ष्यमाणस्य हेतुरूपद्वयस्य संग्रहो यथा स्यादित्येवमर्थ पक्षधर्म एवेत्यवधारणम योगव्यवमच्छेदमात्रफलमेव गृहीतम् । ततः सपक्षवृत्तिमान्विपक्षवृत्तिमानेव च हेतुर्यदि पक्षधर्मो भवती स्ययमर्थो व्यवतिष्ठते । न चासाधारणस्य सपक्षपक्षयोः प्रवृत्तिनिवृत्ती विद्येते । पक्षधर्मत्वं मुक्त्वा । अतः शेषरूपद्वयाभावादसाधारणस्य पक्षधर्मत्वे सत्यपि पक्षस्यैव धर्म इत्यवधारणनिरासेनैव हेतुत्वनिरासो भवतीति । अन्ये विपक्षेण सह योगस्तस्य व्यवच्छेद इति विग्रहः । पार्थ एव
Page #91
--------------------------------------------------------------------------
________________
न्या. प्र. पू. १८] पार्श्वदेवकृता
(४९) धनुर्धर इत्यत्र पार्थे धनुर्धरत्वं सिद्धमेवेति नायोगाशवा । तादृशं तु सातिशयं किमन्यत्राप्यस्ति नास्ति वेत्यत्ययोगाशङ्कायां श्रोतुर्यदा पार्थ एव धनुर्धर इत्युच्यते तदाऽन्ययोगव्यवच्छेदो भवतीति । नवानामपीति । यतोऽनैकान्तिकानामुभयगामित्वात्तेष्ववधारणार्थ एव न घटते । विरुद्धेषु च विपक्ष एव भावात्समस्तपदमेव न घटते इति भावः । तद्वयतिरेकेणेति । सपक्षमन्तरेण तद्धर्मत्वानुपपत्तिः पक्षधर्मत्वाघटनम् । अनवधृतेति । अवधारणविधेरिति शेषः । अयमर्थः । अनवधुतस्यार्थस्थावधारणं व्यवच्छेदकं स्यात् न त्ववधूतस्य । पक्षधर्म एवेति च प्रागप्यस्मादवधारणादवधारितमेवेति कथमनेन तस्य बाधा स्यात् । । तृतीयमवधारणमिति । अवधारणपदं तृतीयं किमर्थम् ? । यतः सपक्ष एव सत्त्वमित्युक्ते विपक्षेऽसत्त्वमेवेति । गम्यत एवेति भावः । प्रयोगोपदर्शनार्थमिति । वादकालप्रयोगविधीपनार्थमित्यर्थः । उक्तं चेत्यादि । कथं नु नाम स्याद्वितीयस्याक्षेपकम । केनचित्प्रकारेण भवतु द्वितीयसूचकम् । यथा साधयेणोक्ते वैधय॑स्याक्षेपकं स्याद्वैधम्र्येण तु साधर्म्यस्येति । द्वितीयाक्षेपकं चैक रूपमुक्तं तदा स्याद्यद्यन्वयो व्यतिरेको वा साध्येन सह तादात्म्यतदुत्पत्तिप्रतिबन्धवतो हेतोः प्रयुक्तः स्यात् न तु दर्शनादर्शननिमित्त कस्येत्यतः प्रतिबन्धवद्धेतुप्रयोगख्यापनार्थ द्वयोरुपादानम् । प्रतिबन्धवतश्च हेतोरन्वयव्यतिरेकयो; प्रयोगद्वयोरेक एव प्रयोक्तव्यो न द्वाविति । यत एकेनैव साध्याविनामावनियमवता प्रयुक्तेनापरस्य गतेर्न द्वयोोगो युगपत्कर्तुं युक्तः । तस्माद्वयोर्लक्षणवाक्ययोरुपादानम् । साध्याविनाभावनियमवत एकस्यैव प्रयोगो यथा स्यादिति स्थितम् । अत एवाह । प्रभूतमित्यादि । दुःखादिपरिग्रह इति । इह हि सौगतमले दुःखसमुदयमार्गनिरोधा इति चत्वार्यार्यसत्यानि प्रतिपादितानि । तत्र च दुःखसत्यं चतुर्भिः प्रकारैर्निगदितं यथाऽनित्यतो दुःखतोऽनात्मनः शन्यतश्वेति । तदिहानित्याः संसारिणः स्कन्धा इत्यनित्यत्वे साध्ये कृतकत्वप्रयत्नानन्तरीयकत्वे हेतू तावत्स्तः । तत्रत्यादिग्रहणाच दुःखं संसारिणः स्कन्धास्तथा निरात्मानो निरवयविनः संसारिणः स्कन्धा इत्यादौ दुःखादिकेऽपि साध्ये एतौ हेतु स्त इति । एतच्च धर्मोत्तरटिप्पनके सूचीमात्रसंदर्शनतो गमनिकामात्रं किंचिदुक्तम् । अन्यथा वा अभ्याम् । दृष्टमर्थमन्तं नयतीति । एतदेव वाक्यं व्याचष्टे प्रमाणेत्यादिना । प्रमाणेन प्रत्यक्षादिना उपलब्धं ज्ञातम् । विप्रतिपत्ताविति । एको धूमादिकं लिङ्गमवलोक्य प्राह वह्निरत्रास्ति अपरस्तु मूढो विस्मृतसंबन्धः प्राह कथमेतदित्येवंरूपा विप्रतिपत्तिः । तस्यां सत्यां महानसादिः साध्यसाधनयोाहिं स्मारयति । यतो महानसादौ प्रत्यक्षानुपलम्भाभ्यां साध्यसाधनयोरविनाभावो गृहीतः स च विस्मृतः सन् तदुपन्यासेन स्मार्यत इति । साधम्र्येणेत्यादि । दृष्टान्तधर्मिणः साध्यधर्मिणा सह साध्यसाधनसद्भावकृतं सादृश्यं साधर्म्यमुच्यते । असादृश्यं च साध्यहेतुकृतं वैध→मिति । योति । अभिधेये इति । प्रोच्यमाने घटादौ । अयं सूत्रार्थः । हेतोरस्तित्वं सद्भावः। ख्याप्यते साध्या, वितो हेतुः प्रदर्श्यते । यत्र सपक्ष एवं साध्यानित्यत्वसमानार्थे घटादावेव । स घटादिः साधर्म्य
Page #92
--------------------------------------------------------------------------
________________
(५०)
न्यायप्रवेशवृत्तिपत्रिका ।
[ न्या. प्र. वृ. १०
I
दृष्टान्तः । यत्कृतकमित्यादि । यत्कृतकत्वकृतं दृष्टान्तसाध्यधर्मिणोः सादृश्यमत्र । वैधर्म्येणापीति । अपि पुनरर्थे । वैधर्म्येण पुनः स दृष्टान्त इति शेषः । यत्रेत्याकाशजलाशयाद। दृष्टान्ते । यनित्यमित्यादि । कृतकत्वकृतं शब्दाकाशयोः साध्यदृष्टान्तधर्मिणोरसादृश्यमिह । तदिह स्थितमिदम् । साध्यान्वितस्य हेतोर्व्याप्तिसंदर्शनार्थः साधर्म्यदृष्टान्तो वक्तव्यः । प्रसिद्धव्याप्तिकस्य हेतोः साध्याभावे हेत्वभावप्रदर्शनाय वैधर्म्यदृष्टान्त इति । एतदेव चानयोर्दृष्टान्तयोः स्वरूपं नापरं किंचित् । अनित्यो न भवतीति । प्रसज्योऽयं नञ् । स च निषेधमात्रकृदिति । भावाभावोऽभाव इति । भावस्य वस्तुसत्ताया अभावो नाशो यथाऽभाववस्तुस्वरूप : सर्वसामर्थ्योपाख्याविरहलक्षण उच्यते शब्दतो न त्वभावो वस्तुभूतः कपालादिवस्तुरूपः सौगतमते कश्चिदस्ति । भिन्नसामग्रीवशेन कपालादिर्भिन्नवस्तु न उच्यते एवमिहापि न वस्तुसन्नित्यमकृतकं वाऽस्ति किंतु व्यावृत्तिमात्रमेव केवलमिति । दृष्टान्तेन प्रतिरूपो दाष्टन्तिकस्तस्मिन्नपि ॥
एवं विभिन्नप्रकरणेप्यवयवानां स्वरूपोपदर्शनेऽप्येकत्र तत्स्वरूपपरिज्ञानापेक्षया आह । एषामित्यादि । सपक्षेऽनुगमः साध्ययुक्तहेतोर्व्याप्तिस्तस्य वचनम् । कोऽर्थः ! | साध्यान्वितहेतुप्रदर्शनवाक्यम् । एतान्येव पक्षादीनां वचनानि । किमुच्यन्ते ! । अवयवः साधनमित्यर्थः । 1 कियन्तः ! | त्रयः । व्यवयवं साधनमित्यर्थः ॥
1
1
इहापीति । साधनाभासेऽपि । साधयितुमिष्ट इत्यनेन साध्यत्वेनेप्सित इतीदं लक्षणं गृहीतम् । अपिनात्र प्रसिद्धो धर्मीत्यादिकमपि पक्षलक्षणं संगृह्यते । अत एवाह । अपिशब्दात् तदन्यलक्षणयुक्तोऽपि तैर्विरुद्ध इतेि । तैः कर्तृभिर्विरुद्धो यस्यासाविति यस्य साधयितुमिष्टस्य धर्मिण इत्यादि । तेन प्रत्यक्षेण परिच्छिन्नो निश्चितस्तत्परिच्छिन्नः । शाले: कुडवः इति शालिकुडवस्तस्य न्यायस्तद्वत् । यथा कुडवेन परिच्छिन्नः शालिरपि कुडव उच्यते । एवमिहापि प्रत्यक्षपरिच्छिन्नो धर्मोऽपि श्रावणत्वाख्यः प्रत्यक्ष उच्यते । साध्येत्यादि । प्रत्यक्षेण प्रसिद्धो धर्मः श्रावणत्वाख्यः प्रत्यक्षप्रसिद्धधर्मस्तेन विरुद्धः प्रत्यक्षविरुद्धः । तत्रेति । तेषु प्रत्यक्षविरुद्धादिषु मध्ये श्रावण इति । श्रवणेन ग्राह्यः श्रावणो न श्रावणोऽश्रावणः श्रोत्रविज्ञानाप्रतिभासी । अयमिति श्रोत्रा ग्राह्यत्वलक्षणो धर्मः शब्दस्य तत्रैव धर्मिणि शब्दान्ये श्रावणत्वेन श्रावणविज्ञानप्रतिभासित्वेन विरुध्यते । श्रोत्रेन्द्रियविज्ञानेन शब्दस्य गृह्यमाणत्वादिति । आहेत्यादि । श्रावणत्वमित्ययं भावप्रत्ययवान्निर्देशः । भावश्च सत्ता । सा च सामान्यम् । तच प्रत्यक्षेण गृह्यते किल । प्रत्यक्षस्य हि स्वलक्षणमेव विषयोऽनुमानस्य च सामान्यमिति प्रेर्यार्थः । आचार्यस्तु मन्यते नात्र भावप्रत्ययः सत्तार्थभावमाश्रित्योत्पन्नः किंतु स्वभावार्थे । अत एवाह भावप्रत्ययेन तत्स्वरूपेत्यादि । तस्य श्रवणग्राह्यस्य शब्दस्य स्वरूपमात्रं स्वभावमात्रं तस्याभिधानात्प्रतिपादनात् । श्रावणत्वस्य यत्सामान्यलक्षणत्वं प्रत्ययवशेनोद्भाक्तिं तस्यानुपपत्तेरिति । आगमेत्यादि । आगम इह वैशेषिकमतव्यवस्थाकारीणि शास्त्राण्युच्यन्ते । तत्र यः किल वेद: सामा
Page #93
--------------------------------------------------------------------------
________________
न्या. प्र. ७.२१] पाचवेवकृता
(५१) दिको पौरुषेयतया नित्यः कैश्चिदम्युपगम्यते तस्यापि पौरुषेयत्वेनैवानित्यस्य सतः प्रामाण्यं व्यवस्थाप्यते । अतस्तद्बाह्यस्येतरस्य शब्दस्य सुतरामनित्यत्वमित्यायातम् । तदेवोक्तेन गुढयन्नाह । बुद्धिमत्पूर्वेति । बुद्धिमानपूर्व कारणं यस्याः सा तथा । इह समासे मतुरुक्तार्थः । बुद्धिमत्कर्तप्रणीतो वेदोऽपीति तात्पर्यम् । तद्वचनाद्बुद्धिमद्वचनादाम्नायस्य वेदस्य प्रामाण्यम् । तत्त्वपौरुषेयत्वेन नित्यस्य सतो विशिष्टपदवाक्य रचनात्मकत्वात्तस्य । अत्र प्रयोगः । यत्पदवाक्यरचनात्मक तत्पौरुषेयं दृष्टम् । यथा मीमांसाभाष्यादि । तयाभूतं च वेदवाक्यम् । इति स्वभावहेतुः । तत्रैवेति कपालाख्ये । हेतुदृष्टान्तयोरुपादानं हेतुदृष्टान्तोपादानम् । मातृत्वेनेति । मातृधर्मेण । कीदृशः पुनरत्र स्ववचनविरोध इत्याह विरोधश्चेति । तद्विपरीतेति । अप्रसवधर्मिणीत्यर्थः । साध्यधर्मलक्षणमिति विनाशि स्वरूपम् । यत उक्तमित्यादि । सांख्यमते हि पञ्चविंशतिस्तत्त्वानि भवन्ति । यथा सत्त्वरजस्तमसां साम्यावस्था प्रकृतिः तत्र सत्त्वं सुखं रजश्च दुःखं तमश्च मोह इति । प्रकृतेश्च महान् बुद्धिरुत्पद्यते । सा च गवादौ पुरोदृश्यमाने गौरेवायं नाश्वः स्थाणुरेवायं न पुरुष इति या निश्चयाध्यवसायरूपा । बुद्धेश्चाहंकार उत्पद्यते । स चाहं सुभगोऽहं दर्शनीय इत्याघभिमानरूपः । अहंकाराच्च षोडशको गण उत्पद्यते । यथा पञ्च बुद्धीन्द्रियाणि श्रोत्रत्वक्चार्जिह्वाघ्राणलक्षणानि । स्वं स्वं विषयं बुध्यन्त इति कृत्वा । तथा हि श्रोत्रं शब्दविषयं बुध्यते त्वक् स्पर्श चक्ष रूपं जिह्वा रसं घ्राणं गन्धमिति । पञ्च कर्मेन्द्रियाणि वाक्पाणिपादपायपस्थसंज्ञानि । वाक्चेह उच्यते अनयेति वाक् । उरकण्ठादिस्थानाष्टतयी। तदुक्तम् । वाग्वचनमुच्चारयति हस्तौ कर्म कुरुत इत्यादि । अपरं च संकल्पवृत्ति । तद्यथा कश्चिद्वटुः शृणोति ग्रामान्तरे भोजनमस्तीति। तत्र तस्य संकल्पः स्याद्यास्यामीति । तत्र चाहं ग्रामे किं गुडदधिरूपं भोजनं प्राप्स्ये उत चिद्दधि किंवा किमपि नेत्येवं रूपं मन इति । तथाऽहंकारात्पञ्चतन्मात्राणि चोत्पद्यन्ते । यथा गन्धतन्मात्रं सुरभ्यादिगन्धविशेषः रसनतन्मात्रं तिक्तादिरसविशेषः रूपतन्मात्रं शुक्लकृष्णादिरूपविशेषः स्पर्शतन्मात्रं मृदुकठिनादिस्पर्शविशेषः शब्दतन्मात्रं शब्दविशेष इति षोडशको गणः । तन्मात्रेभ्यश्च यथाक्रमं पञ्च भतानि । पृथ्विव्यप्तेभोवाय्वाकाशसंज्ञान्युत्पद्यन्ते । पञ्चविंशतितमः पुरुषः । तल्लक्षणं च चैतन्यं पुरुषस्य स्वरूपमिति । इति पञ्चविंशति तत्वानि । तथा चोक्तम् । " प्रकृतेर्महांस्ततोऽहंकारस्तस्माद्गणश्च षोडशकः । तस्मादपि षोडशकात्पञ्चभ्यः पञ्च भूतानीति" । तत्र महदादयः प्रकृतेर्विकारास्ते च प्रकृतेभ्रंश्यन्ति । प्रकृतिस्तु नित्या. ऽम्युपगम्यते । ततो न कदाचिदपि सा स्वरूपानश्यति । तथा च महदादिकस्य प्रकृतेश्च सांख्यैः स्वरूपमिदमुक्तम् । यथा “ हेतुमदनित्यमव्यापि सक्रियमनेन क्रमाश्रितं लिङ्गम् । सावयवपरतन्त्रं व्यक्तं विपरीतमव्यक्तमिति" । तत्र हेतुमत् कारणक्त् । अनित्यमिति उत्पत्तिधर्मकत्वाद्बुद्ध्यादेः । अन्यापीति प्रतिनियतं न सर्वगम् । सक्रियमिति सह क्रियाभिरध्यवसायादिमिर्वर्तत इति सक्रिय सव्यापारं सचरणक्रियावदिति यावत् । अनेकमिति त्रयोविंशति
Page #94
--------------------------------------------------------------------------
________________
( ५२ )
न्यायप्रवेशवृत्तिपञ्जिका ।
[ न्या. प्र. पू. ११
भेदात्मकम् । आश्रितमित्यात्मोपकारकत्वेन प्रधानमवलम्ब्य स्थितम् । लिमिति यद्यस्मादुत्पन्नं तत्तस्मिन्नेव लयं गच्छति । तत्र भूतानि तन्मात्रेषु लीयन्ते । तन्मात्राणीन्द्रियाणि चाहंकारे । स च बुद्धौ । सा चाव्यक्ते । तच्चानुत्पाद्यत्वान्न क्वचित्प्रलीयते । सावयवत्वमिति शब्दस्पर्शरूपरसगन्धात्मकैरवयवैर्युक्तत्वात् । परतन्त्रमिति कारणायत्तत्वात् । इत्येवंरूपं व्यक्तं महदादिकम् । अव्यक्तं तु प्रकृत्याख्यमेतद्विपरीतमिति । तत्र विपरीतता सुयोज्यैव । तत्र च प्रधानं दिवि भुव्यन्तरिक्षे च सर्वत्र व्यापितया वर्तत इति व्यापित्वं तस्य । तथाऽव्यक्तस्य व्यापकत्वेन संचरणरूपायाः क्रियाया अभावान्निष्क्रियत्वं च द्रष्टव्यम् । इति दिङ्मात्रमिदं दर्शितम् । विशेषव्याख्यानं तु सांख्यशास्त्रादेव सांख्यसप्तत्यादेरवसेयम् । तदेतत्प्रधानोपयोगि यथस्मादुत्पन्नं तत्तस्मिन्नेव लयं गच्छतीत्ययमेव व्यक्तो भ्रंशो नापरः कश्चिन्निरन्वयरूपोऽत आह । तदेतदित्यादि । इह त्रैलोक्यशब्देन महदादिकमेवोच्यते । स्वर्गमर्त्यपाताललक्षणस्यापि च त्रैलोक्यस्य महदादिव्यतिरिक्तस्याभावात् । नित्यत्वप्रतिषेधादिति । आकाशादीनाश्रित्य नैयायिकादिभिरुक्तस्याप्रच्युतानुत्पन्नस्थिरैकस्वभावं नित्यमित्यस्य निषेधात् । तथाऽपेतमप्यस्ति विनाशप्रतिषेधादिति । आविर्भावतिरोभावमात्रस्यैवाङ्गीकरणेन बौद्धाम्युपगतस्य निरन्वयविनाशस्य निराकरणादित्यर्थः । ततोऽत्र विनाशित्वं निरन्वयरूपं सांख्यस्य न साध्यमिति पक्षाभासत्वम् । कश्चिदाह ननु बौद्धमते पक्षवचनमेव नोच्चार्यते तत्कथमयं बौद्धस्य पक्षाभासः ? । सत्यमेतद्बालव्युत्पत्त्यर्थमुदाहरणदर्शनतः शास्त्र एवेदमभ्युपगम्यते न वादे । अनुपयोगात् । न खलु वादकाले शिष्या व्युत्पाद्यन्ते । व्युत्पन्नप्रज्ञानामेव वादेऽधिकारात् । ततो वादे हेतुपुरःसर एव प्रयोगः कार्यः । आहेत्यादि । विप्रतिपत्तौ विवादे इष्टार्थप्रसाधनार्थम् । विप्रतिपत्तिरेव चेति नित्यानित्यादिवस्तुधर्मविषया चैतदोषकर्त्री पक्षाभासदोष कर्त्री इति । कुतोऽनुमानं न कुत्रापि कर्तुं युक्तमित्यर्थः । तद्दोषकर्तृपक्षाभासदोष कारि । युक्तिविरुद्धत्वादिति । युक्त्या निराकृतत्वात्पक्षाभासत्वस्य । तथा हीत्यादिनैवमेवार्थ भावयति । दृष्टान्तसाधने कृते इति । दृष्टान्तस्य घटादेरनित्यसिद्धौ कृतायामित्यर्थः । दृष्टान्ते सिद्धिश्व प्रकृते सत्कार्यवादिनिराकरणतो विधेया । तथाहि । शक्तानां कारणानां कार्योत्पत्तौ व्यापाराच्छक्तिरूपतया कार्यावस्थानमिति सांख्याः । तदसंगतम् । कार्यकारणस्य पूर्वमनुपलम्भात् । अथानभिव्यक्तेरनुपलम्भ इति चेत् सद्भावे किं प्रमाणं ! | उत्पत्तिरिति चेत् न । विद्यमानस्योत्पत्तेरयोगात् । प्रागेव तस्य विद्यमानत्वात् । अथाविद्यमानस्यो - त्पत्तौ खरविपाणादीनामप्युत्पत्तिः स्यादिति चेत् न । कारणाभावात् । येषां हि कारणमस्ति जनकं तेषामेवोत्पत्तिः न च खरविषाणादेर्जनकमस्ति कायभावेनैव कारणाभावप्रतीतेः । एवं तन्तुषु घटादेरनुत्पत्तिर्वाच्या । मृत्पिण्डे च पटादेरिति । प्रतिनियतसामम्याः प्रतिनियतकार्यजनकत्वात् । तन्तूपलक्षिता हि सामग्री पटस्यैव जनिकोपलब्धान्या त्वन्यस्येत्युपादानेषु प्रतिनियत कार्योपलम्भ एवं कार्य नियमयति । न तु कारणे सत्त्वात्तन्नियमः ।
1
1
Page #95
--------------------------------------------------------------------------
________________
न्या. म. पू. २१]
पार्श्वदेवकृता
(५३)
किं च यदुत्पद्यते तदुत्पत्तेः पूर्वमसदेवोत्पद्यत इति व्याप्तिरिष्यते न पुनर्न्यदसत्तदुत्पद्यत एवेति । तस्माद्विद्यमानस्योत्पत्तिर्व्याहता । विद्यमानत्वादेव । मृद्दण्डचक्रादिकारणं व्यापारवैयर्थ्य च । अथाभिव्यक्त्यर्थ व्यापारः कारणमिति चेत्तर्हि साऽभिव्यक्तिः सती क्रियते असती वा । सत्पक्षे विद्यमानत्वादेव कारकवैयर्थ्यम् । अथाभिव्यक्तिरविद्यमानैः क्रियते । तर्हि सदुत्पद्यत इति व्याहतम् । अभिव्यक्तेः स्वरूपोपलम्भस्याविद्यमानस्यैवोत्पत्तेः । न चावरणन्यपगमोऽभिव्यक्तिः । नित्याया अभिव्यक्तेरावरणस्याकिंचित्करत्वात् । किंचित्करत्वे वाऽनित्यत्वप्रसङ्गः । यश्वाङ्कुरो जायते घटं कुर्विति व्यपदेशो ऽसिद्धस्यापि सिद्धतया स भाविनि भूतवदुपचार इति न्यायादौपचारिक इति । तस्माद्विद्यमानस्योत्पत्त्यर्थासंभवात् घटशब्दादिरसन्नेवोत्पद्यते यश्चोत्पद्यते स कृतकः । कृतकत्वाश्चान्यत्वसिद्धिः । एवं च विनाशी शब्दः कृतकत्वाद्धटवदिति सांख्यं प्रति बौद्धस्य वदतो न पक्षाभासतेति । दृष्टान्तमसाध्य च प्रयोगे क्रियमाणे स्यादेव । पुनः साधना. पेक्षत्वात् । तथा हि यदेव साधनमुपन्यस्यते वादिना तत्सर्वं स्यात्सिद्धमित्यपरापरसाधनोपन्यासेनाऽनवस्थैव स्यात् । किंचाप्रसिद्ध विशेषणाऽप्रसिद्धविशेष्यनामानौ तत्त्वतः पक्षाभासावपि न स्तः । तथा ह्येतौ किं वाद्यपेक्षया पक्षाभासौ स्तः प्रतिपाद्यापेक्षया वा । तत्राद्यपक्षे प्रत्यक्षादिप्रमाणैः प्रतिपादकस्य विशेषणं ब्रुवतो न पक्षाभासता| प्रमाणप्रतिपन्नं वदतः पक्षाभासत्वायोगात् । प्रतिपाद्यापेक्षया नैतद्दृषणम् । अप्रतिपन्नस्य प्रतिपाद्यत्वात् । निरात्मान इति निरवयविनः । न धर्माणामनुगतः कश्चिदवयवीद्यत्वा समस्तीत्यर्थः । तद्ब्राहकप्रमाणाभावात् । तथाहि गुणावयवव्यतिरिक्तमवयव्यतिरिक्तमवयवि द्रव्यं नोपलभ्यते । नहि शुक्लादिगुणेभ्यस्तन्त्याद्यवयवेभ्यश्चार्थान्तरभूतं पटादिद्रव्यं चक्षुरादिज्ञाने प्रतिभासते । दृश्यश्वावयव्यभ्युपगतः । एवं च यदुपलब्धिलक्षणप्राप्तं सन्नोपलभ्यते तदसादिति व्यवहर्तव्यं । यथ क्वचित्प्रदेशे घटः । नोपलभ्यते चावयव्यतिरिक्तोऽवयवी तत्रैव देशे इति स्वभावानुपलब्धिः । न च वाच्यमवयव्यभावे परमाणूनामतीन्द्रियत्वात्प्रतिभासो न स्यादिति । यतो विशिष्टावस्थां प्राप्ता नामणनामिन्द्रियग्राह्यत्वादतीन्द्रियत्वमसिद्धमिति । तथाहि परस्पराविनिर्भागवर्तितया सहकारितावशादुत्पन्नाः परमाणवोऽध्यक्षता मुपयान्त्येवेति । न हि सर्वदैवेन्द्रियातिक्रान्तस्वरूपाः परमाणवः क्षणिकवादिभिरभ्युपगम्यन्ते । न त्वयव्यभावे बहुषु परमाणुष्वक्षव्यापारेणैकः पट इति कथं प्रत्ययः ? । नैवम् । अनेकसूक्ष्मतरपदार्थसंवेदनत एवैक इति विभ्रमोत्पत्तेः । प्रदीपादौ नैरन्तर्यो. त्पन्नसदृशापरापरज्वालादिपदार्थसंवेदनेऽप्येकत्वविभ्रमवत् । ननु भेदेनानुपलक्ष्यमाणाः परमाणवः कथमध्यक्षाः १ । नैवम् । विवेकेनानवधार्यमाणस्यानध्यक्षत्वे प्रदीपादौ पूर्वापरविभागेनानुपलक्ष्यमाणेऽनध्यक्षताप्रसक्तेरवयवानां विभागानुपलक्ष्यत्वेऽवयव्यपि कथम् तथा प्रत्यक्षत्वेनेष्टः । किंच | यदि बाह्मार्थनिर्मासेनाणवः प्रतिभासन्ते तदाऽवयव्यभ्युपगमेऽपि पचिविषयः स्थूलरूपतया प्रतिभासमान एकोऽनेको वा । एकोप्यवयवैरारब्धोऽनारब्धो वा । तत्र न तावदयमुभयरूपोऽप्येको युक्तः । स्थूलस्यैकस्वभावविरोधात् । तथाहि यदि स्थूलमेकं स्यात्तदेकदेशरागे सर्वस्य रागः प्रसज्येत
Page #96
--------------------------------------------------------------------------
________________
(५४)
न्यायप्रवेशवृत्तिपत्रिका। [न्या. प्र.इ. २१ एकदेशावरणे सर्वस्यावरणं भवेत् । अनेकत्वे चाभ्युपगमविरोधः । बहुष्वप्यवयवेष्वेकल्यैवावयविनो वृत्तेर्भवद्भिरभ्युपगमात् । न च स्थूलसूक्ष्मादिव्यपदशोऽवयव्यसत्त्वेऽनुपपन्न इति वाच्यम् । अवयवा एव तथा उत्पद्यमानाः अल्पबहुतराः स्थूलसूक्ष्मादिव्यपदेशं लभन्ते । इत्यलं प्रपञ्चेन । अथ किं बहूनि कारणानि विद्यन्ते येन समवायिकारणमित्यनेन विशेष्यने आत्मत्याह वैशेषिकस्य होति । समवायिकारणादिति । समेकीभावे वाऽपृथक्त्वे । अय गतौ । ततश्चैकीभावेनापृथगमनं समवायः संश्लेषः स एषामस्तीति ते समवायिनस्तन्त्वाद्यर्था यस्मात्तेषु पटादिकं समवैतीति । ते च ते कारणं न तस्मात् । तथा हीत्यादि । वैशेषिकमते तन्त्वादयः समवायिकारणाख्यमाधारभतं कारणं वर्तन्ते पटादेराधेयभूतकार्यस्य । बौद्धानां तु तन्त्वादयः उपादानकारणं भण्यन्ते । जैनानां परिणामकारणमिति प्रस्तावादिदमुक्तम् । तथा तानवितानीभावे सति यस्तन्तुसंयोगः सोऽसमवायिकारणम् । संयोगसंयोगिनोर्भिन्नत्वाभ्युपगमात् समवायेन चैकीकरणात् । तुरीति। आदिशब्दात्कुविन्दादेग्रहणम् । प्रकृते कारणत्रययोजनामाह । इत्थमित्मादि। आत्मा सुखादीनामाधेयभूतानामात्मगुणानां समवायिकारणाख्यमाधारभूतं कारणम् । यतस्ते सुखादय आत्मनि समवेता उत्पधन्ते । आत्ममनसोः संयोगोऽसमवायिकारणं सुखादीनामुत्पत्तौ । आत्ममनःसंयोग इति समसनीयम् । आत्मनि सुखादीनामुत्पत्तौ स्रक्चन्दनादयो निमित्तकारणं भवन्तीति । सामग्र्या एवेति । यथा वैशेषिकस्य कारणत्रयात्कार्यस्योत्पत्तिरिष्यते एवं न बौद्धस्य मते । किं तु विज्ञानसंतती सुखादयः स्त्रक्चन्दनादिसामग्रीवशादुत्पद्यन्ते । इत्येतदेवाभ्युपगम्यते इति भावः । प्रसि. ध्यति स्म प्रसिद्धोऽकर्मक: कर्तरि क्तः। यस्मिन्निति पक्षाभासे । अथ कथमेषां पक्षाभासत्वम् ! । किमेकेन स्वरूपेणोतस्विद्भिन्नेनेत्याह । एषामित्यादि । स्वं चेत्यादि । धर्मस्य श्रावणत्वादेः स्वरूपं श्रवणग्राह्यत्वादिकं धर्मस्वरूपम् । आत्मनोऽनतिक्रमेण यथाऽत्मा तस्य. भावो याथाम्यमवैपरीत्यम् । धर्मस्य याथात्म्यमिति विग्रहः । निराक्रियतेऽनेनेति । अश्रावणत्वादिना । श्रावणत्वादिकं प्रसिद्धम् । यद्वा निराकरोत्यश्रावणत्वादिकं कर्मिति निराकरणम् । प्रतिषेधतीति प्रतिषेधर्म निषेधकमित्यर्थः । धर्मयाथात्म्यप्रतिषेधद्वारेणेति । अश्रावणत्वादेः पक्षाभासत्वमिति शेषः । अथ किमेभिः प्रसिद्धं निराक्रियते येन पक्षाभासत्वमित्याह । प्रतिषिध्यते चेति । धर्मयाथात्म्यं श्रावणत्वादिकम् । परं न तच्छक्यते निराकत प्रत्यक्षादिप्रसिद्धधर्मयाथात्म्येनैव तस्या श्रावणत्वादेर्वाध्यमानत्वात् । तत्रेति । एवं सति प्रतिपाद्यतेऽवोध्यते परोनेन वचनेन कृत्वेति प्रतिपादनं वचनमुच्यते । प्रत्याय्यते परोऽनेनेति प्रत्यायनम् । परस्य प्रत्यायनमिति समासः । अथ किं दृष्टान्तादावप्युपन्यस्ते प्रतिपादनेषु त्रिषु न संभवति येन पक्षाभासत्वमित्याह । न चेति । वादिप्रतिवादिनोरुभयोरपि श्रावणः शब्द इत्यत्रार्थे विप्रतिपत्तेश्च साधनवैफल्यम् । अथ किमत्र तात्पर्य स्थितमित्याह । ततश्चेत्यादि ।
हेतुवदाभासन्त इति । हेतुस्थानप्रयुक्तत्वात्साध्यासाधनाचेत्यर्थः । संदिग्धः संशयित
Page #97
--------------------------------------------------------------------------
________________
न्या. प्र.१०२९
पादेवकृता उच्यते । तत्रेति पूर्ववदिति । तत्र तेष्वसिद्धादिषु चतुर्पु मध्ये उमयासिद्धत्वगुणेनायो निर्धार्यते । कृतफत्वादित्यादि । मीमांसकं भट्टम् । कापिलं वेति सांख्यम् । वथाहीत्यादि । अयमों यथा घटादयः प्रदीपेन तमसि स्थिताः सन्त एवाभिव्यज्यन्ते एवं शब्दोऽपि नित्यतया ताल्वादिभिः सन्नेवाभिव्यज्यते न त्वसन्नुत्पद्यते । न चासिद्धं शब्दनित्यत्वमिति वाच्यम् । प्रत्यभिज्ञानादेरुपलम्भात् । यमहमश्रौषं गोशब्दं तमेव तर्हि शणोमीति श्रोत्रं विज्ञानमुपजायमानं दृष्टम् । न चेदमन्यताग्रहणादप्रमाणम् । अन्यताप्राहकप्रमाणानुपलब्धः । तथाऽर्थापत्त्या च शब्दस्य नित्यत्वं ज्ञायते। अनित्यत्वे हि संकेतकालानुभतशब्दविलयोत्तरकालं शब्दान्तरोपलम्भादसंकेतितादर्थप्रतिपत्तिर्न स्यात् । सा चोपलभ्यते । इति तदन्यथाऽनुपपत्त्या शब्दस्य नित्यत्वं ज्ञायते । सांख्यमते तु सर्वमपि वस्तु नासदुत्पद्यते नापि सद्विनश्यति । कित्वाविर्भावातरोभावमात्रमुत्पत्तिविनाशमभ्युपगम्यते । ततः सदेव कार्य कारणात्मन्यभिन्यज्यते । प्रमाणयन्ति च । यदसत्तन्न केनचित्कर्तुं शक्यम् यथा गगनाम्भोरुहम् । असत्तु कारणावस्थायां कार्यमिति व्यापकविरुद्धोपलब्धिः । तथाहि यदि कार्य केनापि स्वरूपेण कारणात्मनि न स्यात्तदा क्षीरादवपि सर्वथा दध्यादेरसत्त्वान्न तस्मादपि तस्योत्पत्तिः स्यात् । तस्माद्विज्ञायतेऽस्ति केनापि रूपेण कार्य कारणात्मनि । ततः स्वस्वसाग्रीवशेन कार्यमस्फुटं सत्स्फुटीभवति । एवं च प्रकृते शब्दोऽपि सनेव तात्वादिभिरभिन्यज्यत इति । ततश्च नित्यशब्दवादिनं प्रति कृतकत्वमसिद्धो हेतुः । न त्वपक्षधर्मों हेतुरसिद्धः स्यात् । अत्र च कृतकत्वं शब्दधर्मस्तत्कथमसिद्धतादोषः स्यात् ! । उच्यते । मीमांसककापिलयोः कृतकत्वमपूर्वोत्पादलक्षणं बौद्धाभिमतं शब्दे न सिद्धम् । कित्वाभिव्यक्तिरेव सिध्येत् । पक्षधर्मोऽस्त्येवेति । केवलं मीमांसकस्य प्रत्यभिज्ञानादिकमुपलभमानस्य शब्दे कृतकत्वं तावदसिद्धं यावत्परपक्षन्युदासद्वारेण प्रमाणतो न व्यवस्थाप्यते । अत एवान्यतरासिद्धो वस्तुवृत्त्या हेतुरेव केवलं पक्षधर्मतया परेण प्रतिपन्नत्वादसिद्धबुद्धि जनयति । प्रतिपादिते प्रमाणतः पक्षधर्मत्वे ततः साध्यसिद्धर्भावादेतुरेवति । अत एव न्यायशास्त्रे उक्तम् यया-यदा वादी सम्यग्घेतुत्वं प्रतिपद्यमानोऽपि पक्षधर्मत्वादितत्समर्थनन्यायविस्मरणादिनिमित्तन प्रतिवादिनं प्राभिकान्वा बोधयितुं न शक्नोति तदाऽन्यतरासिद्धत्वमिति । अन्यतरासिद्धो हेत्वाभास एवं नास्तीत्येके । तथाहि । परेणासिद्ध इत्युदाक्तेि यदि वादी तत्साधकं प्रमाणं न दर्शयति ततः प्रमाणाभावादुभयोरसिद्धः । अथ प्रमाणं दर्शयति ततः प्रमाणस्यापक्षपातित्वादुभयोः सिद्धः । अन्यथा साध्यमप्यन्यतरासिद्धं न कदाचित्सिध्यतीति व्यर्थः प्रमाणोपन्यासः स्यात् । अयं यावत्परं प्रति प्रमाणेन न प्रसिध्यते तावत्तं प्रत्यसिद्ध इति चेत् गौणं तीसिद्धत्वम् । यया रत्नादिपदार्थस्तत्वतोऽप्रतीयमानस्तावन्तं कालं रत्नाभासः । न मुख्य इति । जलादे: सकाशात्प्रभवो यस्य स जलादिमभवः । रेणुवर्तिलिरेवोच्यते । आदिशब्दाममहिकादेग्रहणम् । स्वयमेव धूमविषयं संदेहमापद्यते भूतसंघातः। अनिपुणेन च प्रमात्रा प्रयुज्यते
Page #98
--------------------------------------------------------------------------
________________
(५६)
न्यायप्रवेशवृत्तिपत्रिका [न्या.प्र.पृ०२१ इत्यापाद्यमानः भूतानां संघात इति विग्रहः । अग्निसिद्धौ । अग्मिसिद्ध्यर्थम् । नन्वेमपि यत्रास्ति धमस्तत्रास्य कथं न गमकत्वमित्याह । निश्चितो हीत्यादि । धुमत्वेनेति बहिनन्यत्वलक्षणधूमस्वरूपेण । यदा सत्यधूमोऽपि बाष्पादित्वेन संदिग्धो भवति तदा गमकस्वरूपानिश्चयात्संदिग्धासिद्ध इत्यर्थः। प्रयोगस्त्वेवम् । अग्निमानयं प्रदेशो धूमवत्वान्महानसवदिति। अपक्षधर्मता तु स्पष्टैव गम्यते । यतो नात्र धूमवत्त्वलक्षणो हेतुस्तत्प्रदेशधर्मत्वेन वर्तते किंतु सूक्ष्मक्षित्यादिसमूह एव । स च न सत्यधूमशब्दवाच्य इति । गुणाश्चास्य षडिति । तत्र संख्यागुणो यथैकमाकाशमिति । घटाकाशं पटाकाशमित्यादयश्च भेदाः कल्पिता एवेति । परिमाणं महत्त्वं यथा महदाकाशमिति । पृथक्त्वं नाम पृथिव्यादीनां द्रव्याणां विभिन्नद्रव्यमाकाशमिति विभिन्नताहेतुः । विवक्षितप्रदेशस्थितेन घटादिना सहाकाशस्य संवन्धः संयोगः। विवक्षितस्थानाद्धटादावुत्सारिते घटादिना सह घटाधवष्टब्धस्याकाशस्य विश्लेषो विभागः । तथा शब्दस्यासाधारणकारणेनाकाशाख्येन जन्यत्वाच्छब्दोऽम्बरगुणः। वैशेषिकस्य हि कारणत्रयात्कार्यस्योत्पत्तिरिष्यते । तत्राकाशं शब्दस्य समवायिकारणम् । ताल्वादयस्तु निमित्तकारणमिति । धर्मिणोऽसिद्धत्वमपि कथं सिद्धमिति चेदाह । तथा चेत्यादि । पञ्च वस्तनि परेषां यानि तानि संज्ञामात्रादिशब्दव्यपदेश्यानीत्यर्यः । तत्र संज्ञैव संज्ञामात्र नाममात्रमित्यर्थः । न तु वस्तुसदस्तीति । प्रतिज्ञामात्रं वचनमात्रम् । यथाऽस्त्यात्मादीति । परं विचारं न क्षमते । संवृतिमात्रं कल्पनामात्रम् । लोके संव्यवहारनिमित्तं यत्क्रियते तत्संव्यवहारमात्रम् । अद्धति कालम्याख्या । प्रतिसंख्यानिरोधः । सहेतुको विनाशः । पुद्गलश्वात्मोच्यते । अयं भावार्थः । इहार्थक्रियासमर्थ यत्तदेव वस्त्वम्युपगम्यते बौद्धैः । अतीतकालस्य च विनष्टत्वाद्भविष्यतश्चानुत्पन्नत्वात्तयोरर्थक्रियासामर्थ्यविरहः । किंतु वर्तमानक्षण एवार्थक्रियासमर्थ इति स एवाभ्युपगम्यते तत्त्वतः । तथा चोक्तम् " अर्थक्रियाऽसमर्थस्य विचारैः किं तदर्थिनाम् । षण्डम्य रूपवैरूप्यं कामिन्या किं परीक्ष्यते ॥” इति । तथा सहेतुकोऽपि विना विचार्यमाणो न घटते । तथा ह्यसौ मुद्गरादीनां क्रियमाणो विनाश्याद्घटादेर्भिन्नो वाक्रियेताऽभिन्नो वा ! । यद्यभिन्नस्तदा विनाशस्य तद्व्यतिरेकाद्विनाश्यमेव कृतं स्यात् । तच्च स्वकारणकलापादेव सिद्धं किं तत्र विनाशहेतना ? । तस्यैव च करणे सुतरां तस्य विनाशो न स्यात् । अथ भिन्नस्तदा संबन्धाभावाकम्यासौ स्यात् । तथा सति घटवदविशेषणविशिष्टस्याप्यसौ स्यात् । तथा भिन्नस्य तम्य करणे न किंचिद्विनाश्यस्योपकृतं भवेत् । तथा सत्यविचलिते रूप एवासौ भावो भवेत् । अथ तत्संबन्धः क्रियते । कोऽयं संबन्ध ? इति वाच्यम् । तत्र न तावत्तादात्म्यलक्षणः। व्यतिरेकिणा सार्ध तादात्म्यायोगात् । नापि तदुत्पत्तिः । विनाशस्य विनाश्यादुत्पत्तरयोगात् । अपस्श्व संबन्ध एव नेष्यते । किंचासावविनश्वरस्वभावानां भावानां भवेद्विनश्वरस्वभावानां वा । यद्याद्यः कल्पस्तदा तेषां पुरन्दरशतैरप्यन्यथाकर्तुमशक्यत्वात्कि पुनर्लगुडादिमात्रेण तेषामन्यथा
Page #99
--------------------------------------------------------------------------
________________
न्या. प्र. ०२४ ]
न्यायप्रवेशवृत्तिपञ्जिका
(५७)
भावः स्यात् । अथ द्वितीयः कल्पस्तदप्यचारु । स्वयं क्षणनश्वरात्मकस्य स्वहेतुभ्य एवोत्पत्तेः किं नाशहेतुना कृत्यम् । तथाहि यो यत्स्वभावः स स्वहेतोरेव । त्पद्यमानस्तादृशो भवति न पुनः सद्भावे हेत्वन्तरमपेक्षते । यथा प्रदीपः । तथाहि । प्रदीपः स्वयं प्रकाशस्वभावत्वान्न स्वप्रकाशेऽपरं प्रदीपान्तरमपेक्षते तद्वत्क्षणधर्माचेद्भावो न किंचिन्नाशहेतुना । अतो न लगुडादिना घटादेर्विनाशः क्रियते किंतु भिन्नमेव वस्तु स्वसामग्रीवशेनोत्पद्यते कपालादिकमिति । तथा आकाशमप्यालोकतमसी एवेति सौगताः । नेतरवकाशदानादिस्वरूपं तत्रान्तरप्रसिद्धम् । तकाहकप्रमाणाभावात् । तथाहि । न प्रत्यक्षेण गृह्यते आकाशं नाप्यनुमानेन । आकाशाविनाभूतस्य लिङ्गस्यादर्शनादनुमानाप्रवृत्तेस्तदतिरिक्तस्य प्रमाणस्य चाभावादिति । पुद्गलस्त्वात्मसंज्ञकश्चित्त चैत्तसंतानरूप एव न तु तद्व्यतिरिक्तो नित्यत्वधर्मात्मकः कश्चिदस्ति । प्रदर्शितन्यायेन तत्प्रतिपादक प्रमाणाभावादिति मन्यन्ते । प्रकृते चाकाशेनैव प्रयोजनमत आश्रयासिद्धोऽयं हेतुरिति । प्रतिज्ञार्थस्यैकदेशः सन्न इति विग्रहः 1 प्रतिज्ञार्थस्यासिद्धत्वाद्धेतुरपि तदेकदेशः सन्नसिद्ध इत्यर्थः । अव्यापकासिद्ध इति । इह पक्षे धर्मो यो न भवति स एवोच्यते असिद्धः । ततोऽसिद्धस्यैवेह विचार्यमाणत्वात्पक्ष इत्यध्याहृत्य समसनीयम् । यथा पक्षस्य धर्मिरूपस्यान्यापकः सन्नसिद्धोऽव्यापक सिद्ध इति । इह पक्षीकृतेषु तरुषु पत्रसंकोचलक्षणः स्वाप एकदेशे न सिद्धः । न हि सर्वे वृक्षा रात्रौ पत्रसंकोचभाजो न्यग्रोधादावदर्शनात्तस्य किंतु क्वचिदेवेति । आचार्य आहेति । उत्तरदाता सूरिब्रूत इत्यर्थः । उभयासिद्ध इति । ताविति शेषः । तथाहि प्रतिज्ञार्थैकदेशस्य तथा पक्षाख्यधर्मिणोऽव्यापकस्य हेतुत्वं न वादिनः सिद्धं नापि प्रतिवादिन इत्युपपद्यते उभयासिद्धेऽनयोरन्तर्भाव इति । शेषद्वयस्येति । द्वाववयवौ यस्य द्वितयसमुदायस्तद् द्वयम् । शेषं च तद्द्वयं च तस्य । अत्रैवेति । सिद्धभेदौ द्वावेव वर्तेते । कौ द्वावित्याह । द्वयोरन्यतरस्य चेति । द्वयोरसिद्ध उभयोरसिद्ध इत्यर्थः । अन्यतरस्य चासिद्ध इत्येवंरूपौ । अन्ये त्वसिद्धभेदावुभयासिद्धान्यतरासिद्धाख्यौ द्वावेव वर्तेते नेतरः कुतः द्वयोरन्यतरस्य वेति तत्र द्वयोः संदिग्धा सिद्धाश्रयासिद्धयोरन्यतरस्यैकस्य कस्यचिदुभयासिद्धस्यान्यतरासिद्धस्य वा तन्मध्ये ऽन्तर्भावादित्यध्याहृत्य व्याचक्षते । नेत्यादि । धर्मिणोऽसिद्धिश्चाश्रयासिद्धे हेतोः संदेहश्च संदिग्धासिद्धे । धर्म्यसिद्धिहेतुसंदेहौ तावेवोपाधी विशेषणे तयोर्द्वारं मुखं तेन । भेदाविशेषावबोधार्थमसिद्धद्वयस्योपादानम् । अथ भेदविशेषसिद्ध्याऽपि किं प्रयोजनमिति चेदाह । विनेयेति । विनेयव्युत्पत्तिः
1
फलं यस्य तस्य भावस्तत्त्वं तस्मात् । ननु यद्यनयोरनेनाशेन पृथगुपन्यासस्तर्हि प्रतिज्ञार्थैकदेशान्यापकासिद्धयोरपि पृथगुपन्यासोऽस्तु । तत्रापि किंचिद्भेदस्य विद्यमानत्वात् । सत्यमेवाबहिरेव भेदाविशेषस्य सिद्धत्वादेतयोरन्तर्भाव एव विवक्षित इति संभाव्यते ॥ अनैकान्तिक इत्यत्र एक श्वासावन्तश्चैकान्तो निश्चय इत्यर्थः तत्रभवः स प्रयोजनमस्येति वा ऐकान्तिकः ।
८
Page #100
--------------------------------------------------------------------------
________________
(५८) पार्श्वदेवकृता-
[न्या. प्र. ०२५ तनिषेधेऽनैकान्तिकः । स पक्षविपक्षगामित्वात्साध्येतरयोः संशयहेतुरनैकान्तिक उच्यते । प्रत्युदाहरणमेवेति । उदाहरणमाश्रित्येत्यर्थः । द्वयोरित्यादिना साधारणशब्दो लोकेऽप्युभयपक्षयोस्तुल्यवृत्तितया प्रवर्तत इत्याचष्टे । एवं हेतुरपि य ईदृशो द्वयोः साध्ययोः सामान्यः स साधारण उच्यते । प्रमेयत्वं नाम प्रमाणेन प्रत्यक्षादिरूपेण परिच्छेद्यत्वमुच्यते । इदं चेति प्रमेयत्वम् । सपक्षश्चेतरश्च तौ च तावाकाशघटादी च तयोर्भावस्तेन । तत्र नित्यत्वे साध्ये नित्यमाकाशादिः सपक्षोऽस्य विपक्षस्त्वनित्यो घटादिस्तदिदं सपक्षविपक्षव्यापित्वादनैकान्तिकम् । ततश्चात्र नित्यः शब्दः प्रमेयत्वादाकाशवदिति प्रयोगे उक्ते संदेह उत्पद्यते यदि पुनः प्रमेयत्वा
द्धटवदनित्यः शब्द इति । रूपप्रदर्शनं साक्षात्प्रदर्शनमुच्यते । अत्राहेत्यादि । तद्भावहेतुसद्भावे भावित्वं संशयस्य तद्भावाहा मावित्वम् । तस्यानुपपत्तिस्तस्याः कारणं नायं संशयहेतुरिति योगः । अनुपपत्तिरपि कुत एतदित्यादि । उक्तं चेत्यादि । संशोतिकारणं नहि वर्तन्ते । अथ हेतोरनुपन्यासात्पूर्व सामान्यसंशयः । साध्यमसाधयता च हेतुना स एव निविडः स्यादिति कथं न संशीतेः कारणमित्याह । तद्भावस्याविशेषत इति । तद्भावस्येति संशयभावस्येत्यर्थः । नैतदेवमित्यादि । किंतु हेतावनुपन्यस्ते यः संशयः स एव विवक्ष्यते ।अथ मूलसंशयस्य विवक्षाभावे प्रयोगोऽपि तर्हि कथमित्याह । तमन्तरेणापीति । तमिति मूलं संदेहम् । यदि संशयाभावेऽपि क्रियते तर्हि प्रयोगेणापि किं कार्यमित्याह । क्रियते चेति । प्रभृतिग्रहणादव्युत्पन्नमतिसंशयितमतिकयोहणम् । न केवलं संदेहे सत्यात्मावबोधार्थ हेतुप्रयोगौ विधी इत्यर्थः । यदि विपर्यस्तमत्याद्यवनोधार्थः क्रियते प्रयोगस्तर्हि चरितार्थत्वादस्यानैकान्तिकत्वम् । कथमित्याह । तत्रापि चेति । प्रयोगेऽपीत्यर्थः । अथेदं कथं 'संशयहेतर्येनानैकान्तिकतेत्याह । तत्रापीत्यादि । स्वधर्मिणं शब्दाख्यम् । ननु कथमिदमुच्यते सपक्षविपक्षाभ्यां व्यावृत्तत्वाच्छावणत्वं संशयहेतुरिति । यतः सामान्यविशेषसंज्ञितं नित्यं यच्छब्दत्वं तत्सपक्षस्तत्रेद वर्तते गन्धत्वादिकं च विपक्षस्तस्माच्च व्यावृत्तमतः सपक्षवृत्तेर्विपक्षानिवृत्तेश्च सम्यग्धेतुरेवासाविति । तत्रोच्यते । इह मीमांसकेन प्रयोगोऽयं विधीयते । तद्भेदाश्च बहवः तत्र केचन शब्दत्वसामान्यमिच्छन्ति केचन नेति । तत्र ये नेच्छन्ति ते ह्येवमाहुः । न शब्दं विहायापरं सामान्य. विशेषणरूपं शब्दत्वं नाम सामान्यमस्ति । एकशब्दग्रहणे शब्दान्तरानुसंधानामावात् । यत्र हि सामान्यमस्ति तत्रैकग्रहणेऽपरस्यानुसंधानं यथा शाबलेयग्रहणे बाहुलेयस्य । शब्दे चैकस्मिन् गृह्यमाणे न शब्दान्तरानुसंधानम् । किंतु शाङ्गोऽयं शब्दो वैणवोऽयमित्यादि विभिन्नो व्यावृत्त एव प्रत्ययो जायते । तन्न शब्दे शब्दत्वसंभवः । शब्दत्वमिति भावप्रत्ययेनापि च शब्दस्वरूपमात्रस्यैवाभिधानम् । अतः शब्दाख्यं धर्मिणं विहायान्यत्रास्यावर्तनात्पक्षधर्मतैवाऽस्य केवलं न शेष रूपद्वयम् । अतस्तन्मतेन संशयहेतुरेवायम । ये तु शब्दत्वं सामान्यमिच्छन्ति तन्मतेन तु सम्यग्धे
Page #101
--------------------------------------------------------------------------
________________
न्या. प्र. ०११] न्यायप्रवेशवृत्तिपत्रिका तुरेवायम् । रूपयोपपत्तेः । तथा च व्यस्तयोः सम्यग्धेतुत्वादिति वक्ष्यति । अनेन हि श्रावणत्वाख्यस्यापि सम्यग्धेतुत्वमावेदयिष्यतीति स्थितम् । नान्यथेति । न तृतीयप्रकारान्तरेण । विरोधादिति । नित्यानित्ययोः परस्परपरिहारलक्षणविरोधेन स्थितत्वान्न नित्यानित्यं वस्त्वस्ति तृतीयम् । विरोधाभ्युपगमे चाम्युपगम्यमाने अतिप्रसङ्गः। विरुद्धयोनीलपीतादिकयोरपि वस्तुनोरेकतयैवावस्थानप्राप्तेः। न चैतदस्ति । तस्मान्न तृतीयं वस्त्वस्ति । किंभूतस्येत्यादि । श्रावणत्वं श्रवणेन्द्रियग्राह्यत्वं किंभूतस्य सतः संभवतीति शेषः । तदलेनेति । नित्यानित्योपलम्मसामर्थेन । तत्रापीति । शब्देऽपि । निश्चयो नित्यत्वानित्यत्वविषयः । नान्ययेति । नित्येऽनित्ये वा श्रावणत्वस्योपलम्भाभावे शब्देऽपि नित्यत्वादिविषयो निश्चयो न युज्यत इत्यर्थः । कुत इत्याह विपर्ययेति । तथाहि शब्दस्य यत्साध्यमपन्यस्तं नित्यत्वमनित्यत्वं वा तत्र नित्यत्वे उक्तेऽनित्यत्वस्यापि कल्पयितुं शक्यत्वादित्येवंरूपा यैका विपर्ययस्य कल्पना संकल्पस्तस्या अपि दुर्निवारत्वात् । न केवलमुपन्यस्तप्रतिनियतसाध्यसद्भावो युज्यत इत्यर्थः । आक्षेपेत्यादि । नायं संशयहेतुरित्यायुक्तौ । एवं शेषेष्वपीति । शेषेषत्तरेष्वप्यनैकान्तिकेष्वाक्षेपपरिहारकल्पनम् । भावनीयमित्यर्थः । सपक्षेत्यादि सूत्रम् । तत्र इत्येवं सति । अस्य साध्यस्यति । अप्रयनानन्तरीयकत्वाख्यरय । तत्र विद्युदाकाशादिरूपे सपक्षे । विद्युदादिर्यस्य वनकुसुमादेः स तथा तस्मिन् । आकाश आदिर्यस्य दिग्देशकालादेः स तथा तस्मिन् । तस्मादेतदपीति । न केवलं प्रमेयत्वश्रावणत्वे इत्यर्थः । विद्युद्घटयोः साधर्म्य तेन। विद्युद्घटयोस्तुल्यवृत्तिरस्यानित्यत्वस्य । तत्तथा । तस्य भावः सत्ता तया । स्वधिया भावनीयं व्याख्यानमिति शेषः । इहानित्यत्वस्योपलक्षणत्वात्प्रयत्नानन्तरीयकत्वे साध्ये कृतकत्वमपि विपक्षैकदेशवृत्तिसपक्षन्यापिरूपोऽनैकान्तिको ज्ञेयः । न चैवमेतयोः कृतकत्वानित्यस्वयोः कृतकत्वमात्रापेक्षयैव प्रयोगे क्रियमाणेऽनैकान्तिकता। यदा तु प्रयत्नानन्तरीयकः शब्दः प्रयत्नानन्तरीयकपदाथस्वभावकृतकत्वात् प्रयत्नानन्तरीयकपदार्थस्वभावानित्यत्वाद्वेति विशेषितं कृतकत्वमनित्यत्वं वा हेतुतयोच्यते तदा नायं दोष इति बोद्धव्यम् । उभयपक्षक इत्यादि । अमूर्तत्वादि । असर्वगतद्रव्यपरिमाणं मूर्तिः । असर्वगतं प्रतिनियतदेशव्यापकं यद्रव्यं घटादि तस्य परिमाणं परिमितिरुपलम्भो मूर्तिरुच्यते । । विद्यते यस्य स मर्तः । मत्वर्थीयोऽत् । तनिषेधेऽमूर्तस्तद्भावस्तत्त्वं तस्मात् । आकाशपरमावादिः सपक्ष इति । नन्वाकाशस्य सपक्षत्वं युक्तं नित्यत्वात् । परमाणनां तु प्रतिक्षणं संजातातिशयत्वेन चयापचयादिलक्षणेनानित्यत्वात्कथं सपक्षेऽन्तर्भाव उच्यते । नित्याः परमाणवो वैशेषिकैरभ्युपगम्यन्ते । ततः सपक्षान्तर्गता इत्यदोषः । तस्मादित्यादि सूत्रम् । एतदप्य. मूर्तत्वमनकान्तिकम् । किं सुखवदमृतत्वादनित्यः शब्दः आहोस्विदाकाशवन्मूर्तत्वान्नित्य इत्यनैकान्तिकता ॥ ननु विरुदाव्यभिचारीत्यस्य शब्दस्य कोऽर्थः । यतो यो यस्य व्यभिचारी स कथं विरुद्धः अय विरुद्धः कथमन्यभिचारीत्याह अधिकृतेत्यादि । इह प्रस्तुतप्रयोगेऽधिकृतः प्रस्तुतो हेतुः कृतकस्वाल्यस्तावृत्तस्यानुमेयमनित्यत्वं तस्य विरुद्धोऽर्थो
Page #102
--------------------------------------------------------------------------
________________
(१०) पार्श्वदेवकृता
[न्या. म. वृ० १७ नित्यत्वरूपस्तस्य प्रसाधकः श्रावणत्वाख्यः। विरुध्यते स्म विरुणद्धि स्मेति वा विरुद्धः । कर्माण कर्तरि वा निष्ठा । तं विरुद्धं श्रावणत्वाल्यं न व्यभिचरति कृतकत्वलक्षणो विरुद्धाव्यभिचारी । तथा व्यभिचरणं व्यभिचारस्तनिषेधोऽन्यभिचारः । विरुध्यते स विरुद्धः । विरुद्धस्याव्यभिचारः सोऽस्यास्तीतीयमपि व्युत्पत्तिज़ैया । तथा चान्यत्राप्यस्य लक्षणमुक्तम् । एकत्र धर्मिणि तुल्यलक्षणयोर्विरुद्धयोर्हेत्वोः संनिपातो विरुद्धाव्यभिचारीति । तथाविधः प्रतिद्वन्द्वी योऽसावर्थो नित्यत्वरूपस्तस्यानिराकृतेरनिराकरणात्मतियोगिनं श्रावणत्वाख्यम् । ननु तर्हि सर्वोऽपि हेतुः स्वसाध्यमेव साधयति न तु प्रतियोगिताध्यं निराकरोति । तदनिराकरणे च सर्वोऽपि हेतुर्विरुद्धाव्यभिचार्येव स्यात् । ततश्च साध्यसिद्धरुपायान्तरं दर्यतामित्याह । ततश्चेति । अनेनेति विरुद्धाव्यभिचारलक्षणभणनेन एतदुक्तं भवति । येनानित्यत्वादिकं साध्यं साधयितुमभिलषितं तेन प्रथमतस्तद्विपक्षभूतं साध्यं युक्तिभिर्निराकरणीयम् । येन च नित्यत्वादिकं साधयितुमभिप्रेतं तेनेतरदिति पश्चात्स्वभावासिद्धयेऽनुमानप्रयोग इति । तत्र क्षणिकत्वे साध्ये नित्यवस्तुनिषेधकं युक्तिमात्रम् । यथा नित्यो यर्थः किं क्रमेण क्रियां कुरुते यौगपद्येन वा । न तावत्क्रमेण । यतो याऽसौ तस्योत्तरक्रियायां प्रवृत्तिः सा पूर्वक्रियाकरणस्वभावोपमर्दद्वारेणाऽन्यथा पूर्वक्रियाकरणाविरामप्रसङ्गात् । पूर्व क्रियाकरणस्वभावप्रच्यवे चाऽतादवस्थ्यमेवानित्यतेति । अथ सहकारिसव्यपेक्ष: सन् नित्यं क्रमेण कार्य करोति न केवल इति चेन्नैवम् । सहकारिकारणापेक्षा नित्यस्याकिंचित्करैव । एकस्वरूपत्वात्तस्य । नापि यौग. पद्येनेति पक्षः । अध्यक्षविरोधात् । न ह्येककालं सकलाः क्रियाः प्रारभमाणः कश्चिदुपलभ्यते । करोतु वा । तथाप्याद्यक्षण एव सकलक्रियापरिसमाप्तेर्द्वितीयादिक्षणेप्वकुर्वाणस्यानित्यता बलादाढौकत इति । अनित्यवस्तुनिषेधकं च युक्तिमात्रं यथा ।.................................... अत्रोच्यते । पुरुषविशेषमपेक्ष्यायं हेत्वाभासोऽन्यतरासिद्धवत् । तथाहि यदा वादी विपक्षबाधकद्वारेण बहेतोः साध्याविनाभाविनः समर्थमितरस्यासिद्धतोद्भावनं च कर्तुं न शक्नोति तदा विरुद्धाव्यभिचारी हेत्वाभासः । यच्चोक्तं प्रथमस्य दुष्टत्वे द्वितीयप्रयोगोऽदुष्टत्वे वेति तन्न । विप्रतिपत्तिवद्विशेषानुपलम्भमात्रेऽपि दर्शनात् । तथाहि सामान्योपलम्भादिसद्भावे सति विशेषानुपलम्भाद्यथा सम्यक्त्वानिश्चये विप्रतिपत्तेरुत्थानं तथा व्यभिचारिणोऽपि दुष्टत्वादुष्टत्वचिन्तां विनाप्युत्यानं भवतीति । उदाहरणाधिकार उदाहरणप्रस्तावः । पर्याय इति । परि समन्ताद् अयनं गमनम् । उत्तरोत्तरावस्थान्तरोत्पत्त्येति पर्यायो गुण उच्यते । असाधारणमित्यनन्यसदृशम् । धर्मस्य नित्यत्वादिकस्यात्मनोयं लक्षणरूपमात्मलक्षणम् । कृतकत्वादिति स्वभावहेतुः । प्रयत्नानन्तरीयकत्वादिति कार्यहेतुः । यद्यपि प्रयत्नानन्तरीयकत्वं स्वभावहेतुत्वेन कार्यहेतुत्वेन च प्रसिद्धं तथापीह कार्यहेतुत्वेन विज्ञेयम् । कथमेवमिति चेदुच्यते । प्रयत्नानन्तरीयकशब्देन हि प्रयत्नानन्तरं शब्दनन्म तज्ज्ञानं च प्रयत्नानन्तरीयकमुच्यते । तत्र जन्म प्रयत्नानन्तरं जायमानस्य शब्दस्य
Page #103
--------------------------------------------------------------------------
________________
न्या. प्र. वृ०२८] न्यायप्रवेशवृत्तिपत्रिका
(६१) स्तभावः । ताल्वादिव्यापारजनितशब्दानन्तरं यच्छब्दविषयं ज्ञानं तत् ज्ञेयस्य कार्यम् । तदिह विरुद्धहेत्वाभासलक्षणे प्रयत्नानन्तरं ज्ञानं गृह्यते । तेन कार्यहेतुरयम् । अथायं स्वभावहेतुत्वेनापि किमिति न व्याख्यायते ? । सत्यं व्याख्यायत एव। केवलं कृतकत्वादिति स्वभावहेतुरभिहित एव सूत्रे । तेन कार्यहेतुतया व्याख्यायते । अन्थान्तरेऽपीत्यमेव व्याख्यानाच्च । अतः प्रयत्नानन्तरीयकज्ञानजनकत्वादिति हेत्वों द्रष्टव्यः । तेनैवेति । अनित्यत्वेनैवाऽस्याविनाभावित्वात् । तद्विनाऽयं न भवतीत्यर्थः । तदिह विपर्ययेऽनित्ये सम्यग्घेतुरेव विरुद्धोऽविपर्यये तु नित्ये प्रयोगाद्धेत्वाभास उच्यत इति विज्ञेयम् । तदुक्तम् । ___" कृतकत्वं त्वनित्यत्वे सपक्षे वृत्तिमद्धटे । विनिवृत्तं विपक्षाख्ये सम्यग्धेतुरुदाहृतः ॥" इति । आहेत्यादि । नित्यशब्दवादिनो मीमांसकस्य चाक्षुषत्ववत्कृतकत्वं शब्दधर्मतया न सिद्धं किंतु तात्वादिभिः शब्दाभिव्यक्तिरेव तस्य सिद्धत्यपक्षधर्मताऽस्त्येव । अपक्षधर्मश्च हेतरसिद्ध एव भवतीति प्रेर्यार्थः । अवश्यं नियमादेव पक्षधर्मस्यैव सतो हेतोविरुद्धता । तदभावे सिद्धत्वमिति न वाच्यम् । कुत इत्याह । अन्यथापीति। अपक्षधर्मोऽपि सन्विरुद्ध उच्यते आचार्येण । प्रवृत्तिरपि कुत इत्याह । अधिकृतेति । अधिकृतश्चासौ प्रयोगश्च स चासौ ज्ञापकं च तस्मात् । अथापक्षधर्मो हेतुरसिद्ध एवेत्यपक्षधर्मत्वान्नायमसिद्धाद्भिद्यत इत्याह । न चायमिति । अपि त्वमिद्धादयं पृथक्रियते । कुत इत्याह । विपर्ययेति । अ............... तस्य विपरीतं संहतत्वं तस्य साधनः । परार्थी इति । परस्मै इमे परार्थाः । परस्योपकारका इत्यर्थः । यद्वा पर आत्मलक्षणोऽर्थः प्रयोजनमुपकर्तव्यतया येषां ते परार्थाः । चक्षरादिर्येषां श्रोत्रादीनां ते चक्षुरादयः। कः पुनरित्यादि। आत्माऽम्तीति ब्रुवाणः सख्यिः कुत एतदिति पृष्टः स बौद्धेनात्मनः सिद्धये प्रमाणमाहेत्यर्थः । अथ कोऽत्र धर्मी कश्च साध्यो धर्म इत्याह । इह चेति । महानिति बुद्धेराख्या । अथात्र कीदृशो धर्मविशेषः साधयितुमिष्ट इत्याह । अस्य चेति । अस्येति सांख्यस्य वादिनः । असंहते विषये परार्थत्वमसंहतपरार्थत्वमिति समासः । अन्यथेति । यद्यसंहतपारायं विशेष्यतया नेप्यते इत्यन्यथाशब्दार्थः । सिद्धम्य संहतपदार्थस्य साध्यता तस्या आपत्तिम्तया । यतो विरुद्धवादनिराकरणाय स्ववादप्रतिष्ठापनाय च साधनमुपन्यस्यते । संहतपरार्थत्वे च चक्षुरादीनां साध्ये विवादोऽपि नास्ति तदिहासंहतपरार्थाश्चक्षुरादय इति प्रतिज्ञार्थो द्रष्टव्योऽसंहतपरयात्मेति । तदत्र प्रमाणे यद्यपि परार्थाश्चक्षुरादय इत्यात्मार्थता वच. नेन नोक्ता तथाऽपहिानुक्तापीच्छाविषयीकृता प्रस्तावाय अत आत्मार्थता साध्या। तदधिकरणत्वाद्विवादस्य । एतेनेच्छयापि व्याप्तः पक्ष इति यत्प्रागुक्तं तन्निदर्शितम् । यद्येवं तर्हि किमर्थ सामान्येन। परार्था इत्युक्तं यावता साक्षादात्मार्थाश्चक्षुरादय इत्यपि परेण कम्मानोक्तमिति चेदुच्यते । शयनासनादिषु हि पुरुषोपभोगाद्भेष्वात्मार्थत्वेनान्वयो न प्रसिद्धः संहतार्थस्य पारार्थ्यमात्रेण तु सिद्धस्ततः परार्या इत्युक्तम् । अयं भावार्थः । साध्ययुक्तो हेतुर्दृष्टान्तदर्शनीयोऽसंहतपारार्थ्यम् । तच्च तेषु न प्रसिद्धम् ।
Page #104
--------------------------------------------------------------------------
________________
पार्श्वदेवाता
[न्या.प्र.१० २८ संहतपरं प्रत्येवोपकारजनकत्वेन तेषां शयनासनादीनां दर्शनात् । संघातत्वादिति । सच्चिद्रूपत्वादित्यर्थः । अथ चक्षुरादीनां संहतत्वं कथमिति चेदुच्यते । चक्षुरादयो हि परमाणुनिचयस्वभावास्ततो रूपा उच्यन्ते । शयनं चासनं च ते आदिर्येषां पीठिकादीनां तेषामङ्गान्युत्पलेशादीनि तानीव तद्वत् । न्यायबिन्दौ तु शयनासनायेवाझं पुरुषोपभोगाङ्गत्वात्तदिव तद्वदिति न्याख्यानं कृतं तदप्यदुष्टमेवेति । साध्यान्वितहेतोर्व्याप्तिप्रदर्शनविषयोऽयं दृष्टान्तः । यथा हि शयनासनादयः संघातरूपाः पुरुषस्य भोगिनो भवन्त्युपकारका इति परार्था उच्यन्ते एवं चक्षुरादयोऽपि धर्मिणः संघातत्वादसंहतपरार्था इत्यर्थः । परार्थभावमिति परोपकारकत्वमित्यर्थः । सावयत्वमपीति । सावयवात्मनो यो ह्यस्योपकारकारकत्वमपि चक्षुरादीनां साधयति । कयंभूतं संहतत्वम् ! । साध्यधर्मविशेषविपरीतम् । साध्यश्वासौ धर्मश्च पारामुलक्षणस्तस्य विशेषोऽसंहतत्वं तस्य विपरीतं संहतत्वम् । तत्साधयति सूत्रपदमिदम् । न चेदं वाच्यं धर्मिस्वरूपं तस्य विपरीतमवान्तरसामान्यरूपं तस्य साधनः । तत्रेति तेषु पदार्थेषु मध्ये । तत्र पृथिवीद्रव्यविषयस्त्रिविधः । मृत्पाषाणस्थावरलक्षणः । तत्र भप्रदेशाः प्राकारेष्टकादयो मृद्विकाराः । पाषाणा उपलमणिवज्रादयः । स्थावराः तृण्वोषधिवृक्षादयः । अपद्रव्यविषयो हिमकरसरित्समुद्रादिः । तेनोद्रव्यविषयश्चतुर्धा। भौमदिव्योदर्याकरजभेदात् । तत्र भौमं तेजः काष्ठे. न्धनप्रभवमर्वज्वलनस्वभावं पचनस्वेदनादिसमर्थम् । दिव्यं सौर विद्युदादि च । भुक्तस्याहारस्य रसादिपरिणामजनकमुदयम् । आकरजे सुवर्णादि । वायुद्रव्यं च तिर्यगमनस्वभावकं । मेघादिप्रेरणधारणादिसमर्थ त्वगिन्द्रियग्राह्यमिति । आकाशं नभम्तच्चैकं महत्परिमाणम् । अनाश्रितं नित्यम् । सर्वप्राणिनां शब्दोपलब्धिहेतुरिति । कालः क्षणलवनिमेषकाष्ठाकलामुहूर्तयामाहोरात्रार्धमासमासवयनसंवत्सरयुगकल्पमन्वन्तरप्रलयमहाप्रलयव्यवहारहेतुरिति । दिक्पूर्वापरादिप्रत्ययलिङ्गा । मूर्तद्रव्यमवधिं कृत्वा मूर्तेष्वेव द्रव्येप्वेतस्मादिदं पूर्वेण दक्षिणेन पश्चिमेनोत्तरेण पूर्वदक्षिणेन दक्षिणापरेण अपरोत्तरेण उत्तरपूर्वेण अधस्तादुपरिष्टाच्चेति दश प्रत्यया यतो भवन्ति सा दिगिति । तत्र मेरुं प्रदक्षिणमावर्तयतः सवितुर्ये संयोगा लोकपालपरिगृहीतदिक्प्रदेशानां ते देवतापरिग्रहवशात्पुनरप्यैन्द्रत्वादिभेदेन दशदिक्संज्ञा लभन्ते । यथा ऐन्द्री आग्नेयी याम्या नैर्ऋती वारुणी वायवी ऐशानी ब्राह्मी नागी चेति । आत्मा तु जीवः । स च सूक्ष्मोऽप्रत्यक्षो नित्यो विभुर्बुद्धयादिविशेषगुणाश्रयः । अनुस्मृतिप्रत्यभिज्ञानादिलिङ्गगम्य इति । मनस्तु करणान्तरम् । तच्चास्पर्शवत्वाद्न्यानारम्मकम् । क्रियावत्त्वान्मर्तम् । प्रयत्नादृष्टपरिग्रहकशादाशुसंचारि । आत्मेन्द्रियार्थसन्निकर्षे सति युगपज्ज्ञानानुत्पत्तिलिङ्गमणुपरिमाणं बाह्यन्द्रियैरगृहीतम्य सुखादेर्लाहकामिति । गुणा इत्यादि । तत्र चक्षुर्लाह्यं रूपं शुक्लायनेकप्रकारम् । रसनाग्राह्यो रसस्तिक्तादिः षडिधः । घाणग्राह्यो गन्धः सुरभिरसुरभिश्च । त्वगिन्द्रियग्राह्यः स्पर्शः शीतोष्णानुष्णाशीतभेदात् त्रिविधः । एकादिव्यवहारहेतुः संख्या । तत्रैकद्रव्यविषया एकत्वरूपा ।
Page #105
--------------------------------------------------------------------------
________________
न्या. प्र. पू० २८ ]
न्यायप्रवेशवृत्तिपत्रिका
अनेकद्रव्या तु द्वित्वादिका परार्धान्ता । एतस्याश्च खल्वेकत्वेभ्योऽनेकविषयबुद्धिसहितेम्यो निष्पत्तिरिति । परिमाणं मानव्यवहारकारणम् । तच्चतुर्विधम् अणुमहद्दीर्घद्रस्वभेदात् । तत्राणु द्विविधम् । नित्यमनित्यं च । नित्यं परमाणुमनस्सु पारिमाण्डल्यम् । अनित्यं व्यणुक एव । तथा निरुपचरितं ह्रस्वत्वमपि । तथा महदपि द्विविधं नित्यानित्यभेदात् । तत्र नित्यमाकाशकालदिगात्मसु परममहत्त्वम् । अनित्यत्वं च व्यणुकादावेव । तथाऽभाक्तं दीर्घमपि । तथा कुवल मलकबिल्वादिषु महत्परिमाणम् । तथा तत्प्रकर्ष भावाभावमपेक्ष्य तेष्वेव भाक्तमत्वमपि । तथाहि कुवलापेक्षयाऽमलकं महत्तदपि च विल्वापेक्षयाऽण्वित्येवमन्यत्रापि । तथेक्षुवंशादिष्वसा दीर्घत्वम् । तेष्वेतत्प्रकर्ष भाषाभावमपेक्ष्य भाक्तं हस्वत्वमपि । तत्र महत्सु दीर्घमानीयतां दीर्घे च महदानीयतामिति व्यवहारदर्शनाद्दीर्घत्वमहत्वयोः परस्परतो विशेषो ज्ञेयः । अणुत्वहस्वत्वयोश्चाभाक्तयोः परस्परतो विशेषो योगिनामेव प्रत्यक्ष इति । पृथग्भावः पृथक्त्वम् । अयमस्मात्पृथगिति पृथग्व्यवहारकारणम् । अप्राप्तयोः प्राप्तिः संयोगः । स च त्रिविधः अन्यतरकर्मज उभयकर्मजः संयोगजश्च संयोगः । तत्रान्यतरकर्मजः क्रियावता निष्क्रियस्य यथा स्थाणोः श्येनेन विभूनां च मूतैः । उभयकर्म जो विरुद्ध दिक्क्रिययोः सन्निपातो यथा मल्लयोमेषयोर्वा । विरुद्धदिशि क्रिये ययोस्ती तयोरिति । संयोगजश्च संयोगो यथा तन्तुवीरणयोः संयोगे तदारब्धपटे वा वीरणसंयोग इति । कारणसंयोगिना हि कार्यमवश्यं संयुज्यत इति न्यायात् । प्राप्तिपूर्विकाऽप्राप्तिर्विभागः । तत्रान्यतरकर्म जो भय कर्मजौ संयोगवत् । विभागजश्व विभागो यथा वंशदलयोर्विभागे तदवयवस्याकाशेन च विभाग इति । परत्वमपरत्वं च परापराभिधानप्रत्ययनिमित्तं तद्धि दिक्कृतं कालकृतं च । तत्रैकस्यामेव दिशि व्यवस्थितयोर्वर्तमान कालवर्तिनोरेव पिण्डयोः संयुक्तसंयोगमहल्पभावे सत्येकस्य द्रष्टुः सन्निकृष्टमवधिं कृत्वा एतस्माद्विप्रकृष्टोऽयमिति परत्वाधार पर दिक्प्रदेश योगाद्यः परोयमिति प्रत्ययो जायते स दिकृतपरत्वनिबन्धनः । अत्र च यस्य द्रष्टुरपेक्षया बहवः संयुक्तसंयोगाः स परत्वस्याधारो विप्रकृष्टावधिक उच्यते । यस्य चास्याः संयुक्तसंयोगाः सोऽपरस्वाधारः सन्निकृष्टाविधिक इति । यश्च विप्रकृष्टमवधिं कृत्वैतदस्मिन्नपरदिक् प्रदेशयोगादपरोऽयमिति प्रत्ययो जायते स दिकृतापरत्वनिबन्धनः । कालकृतं च यथा । वर्तमान कालयोरनियतदिग्देशसंयुक्तयोयुवस्थविरयो रूढश्मश्रुकार्कश्यवली पलितादिसान्निध्ये सत्येकस्य द्रष्टुर्युवानमवधिं कृत्वा एतस्माद्विप्रकृष्टोऽयमिति परेण कालप्रदेशेन योगाद्यः परोऽयमिति स्थविरे प्रत्ययो जायते स कालकृत परत्वनिबन्धनः । यस्य स्थविरमवधिं कृत्वा यून्यपरकालप्रदेशयोगादपरोऽयमिति प्रत्ययो जायते स कालकृतापरत्वहेतुकः । बुद्धिरुपलब्धिः प्रत्ययो ज्ञानं पर्यायः । सा चानेकप्रकारा अर्थानन्त्यात् । अनेकविधेष्वपि समासतो द्वैविध्यमविद्याविद्याभावात् । तत्राविद्या संशयाविपर्ययानध्यवसायस्वप्नभेदाचतुर्विधा । तत्र स्थाणुर्वा पुरुषो वेति मन्दमन्दप्रकाशे देशे ज्ञानं संशयः । गन्येवाश्व इति ज्ञानं विपर्ययः । तत्तद्वस्तुमात्रं पश्यतोऽपि तदुपदेशाभावाद्विशेषसंज्ञाप्रतिपत्तिर्न भवति यथेदममुकमिति सोऽनध्यवसायः । उपरतेन्द्रियग्रामस्य प्रतिनियतात्मप्रदेशस्थितमनस्कस्येन्द्रियद्वारे
( ६३ )
Page #106
--------------------------------------------------------------------------
________________
( ६४ )
पार्श्वदेवकृता
[ न्या. प्र. वृ०२८
I
णैव यदनुभवनं मानसं तत्स्वप्नज्ञानम् । विद्याऽपि चतुर्विधा । प्रत्यक्ष लैकिकस्मृत्यार्षभेदात् । तत्र यदवितथमव्यपदेश्यं व्यवसायात्मकं ज्ञानं तत्प्रत्यक्षम् । तत्रावितथमित्यनेन विपर्ययज्ञानस्य व्यवच्छेदः । व्यवसायात्मकमित्यनेन च संशयव्यवच्छेदः । अव्यपदेश्यमिति व्यपदेशः शब्दः तमर्हति व्यपदेश्यं तत्प्रतिषेधेनाव्यपदेश्यं शब्दाजन्यं ज्ञानम् । अनेन चेन्द्रिय सहकारिणा शब्देन यज्जन्यते तद्वयवच्छेदः । तथा ह्यकृतसमयो रूपं पश्यन्नपि चक्षुषा रूपमिदमिति बुध्यस्वेति यावन्नोचार्यते केनापि तावत्तस्य रूपविषयं ज्ञानं न भवति शब्दोच्चारणानन्तरं च भवति । इत्युभयजज्ञानं प्रत्यक्षं नोच्यते किंतु शाब्दमेवेत्युक्तम् । प्रत्यक्षस्य च विषयो द्रव्यं त्रिविधं पृथिव्यप्तेजोरूपमिति । महत्त्वादरेकद्रव्यवत्त्वाद्रूपविशेषाञ्च त्रिविधा स्यैव च प्रत्यक्षता । द्रव्यस्थानि च गुणकर्मसामान्यान्यपि प्रत्यक्षविषयः । तथा प्रमाणफलादिव्यवस्था । यथा चक्षुरादिकारकसामग्री प्रमाणम् । द्रव्यादयः प्रमेयाः । प्रमाताऽत्मा । प्रमितिर्द्रव्यादिविषयं ज्ञानं फलमिति । लैङ्गिकं स्वार्थपरार्थभेदाद्विधा । तत्र त्रिरूप लिङ्गालिङ्गिन ज्ञानं स्वार्थम् । पञ्चावयवेन वाक्येन संशयितान्युत्पन्नविपर्यस्तानां परेषां स्वनिश्चितार्थप्रतिपादनं परार्थमिति । अत्रापि लिङ्गदर्शनं प्रमाणम् । प्रमेयमग्निः । प्रमाताऽत्मा । वह्निनाऽत्र भाव्यमित्येवमनुमेयज्ञानं च फलमिति । दृष्टश्रुतानुभूतेष्वर्थेषु यदभ्यासादरप्रत्ययजनितात्संस्कारासंस्कारादतीतानुभवविषयविषया स्मृतियैथैकपदस्मरणात् द्वितीयपदस्मरणम् । न विशेषाध्यारोपितेषु वा पदेषु स्मरण । आम्नायविधातृणामृषीणामतीनागतवर्तमानेष्वतीन्द्रियेष्वर्थेषु धर्मादिषु धर्मविशेषाद्यत्प्रातिभं ज्ञानं तदा । इत्येवं बुद्धिः । स्त्रगाद्यभिप्रेतविषयसान्निध्ये सतीष्टोपलब्धीन्द्रियार्थसन्निकर्षाद्यन्नयनादि प्रसादजनकमुत्पद्यते तत्सुखं हेयम् । विषयादिविरक्तस्य प्रशमरूपं सुखमुपादेयम् । विषाद्यनभिप्रेत विषयसांनिध्ये सत्यनिष्टोपलब्धीन्द्रियार्थसंनिकर्षाद्यद्मर्षोपघात दैन्यजनकं तद्दुःखम् 1 तामर्षोऽसहिष्णुता उपघात उपहतिर्दुःखालम्बनं ज्ञानम् । दैन्यं दीनरूपता । दुःखाज्जायन्ते । स्वार्थ परार्थं अप्राप्तप्रार्थना इच्छा । प्रज्वलनात्मको द्वेषः । यस्मिन्सति प्रज्वलितमिवात्मानं मन्यते । स द्वेषो मत्सर इति । प्रयत्न उत्साहश्वेतसा साधयतो व्यापार इति यावत् । स द्विविधः । जीवनपूर्वक इच्छाद्वेषपूर्वकश्च । तत्र जीवनपूर्वकः सुप्तस्य प्राणापानसंतानप्रेरकः । इतरस्तु हिताहितप्रातिपरिहारसमर्थस्य व्यायामस्य कायिकव्यापारहेतुः । अयमर्थः । कश्चिद्वयायोगो हितप्राप्तये हितसाधनकरादिप्राप्त्यर्थं भवति । कश्चिच्चाहितसाधनविषाम्यादिपरिहारायेति । द्रवत्वं शिथिलत्वं स्यन्दनकर्मकारणम् । गुरुत्वं गुरुभारवत्त्वं जलभूम्योः पतनकर्मकारणम् । अधोगतिमत्वाद्गुर्विदमित्यानुमानिकप्रत्ययग्राह्यम् । संस्कारस्त्रिविधः । वेगो वासना स्थितस्थापकश्च । तत्र वेगाख्यो यो मूर्तिमत्सु पञ्चसु द्रव्येषु पृथिव्यप्तेजोवायुमनः स्वरूपेषु स्पर्शवद्द्रव्यसंयोगविशेषविरोधी नियतायां दिशि क्रियाप्रबन्धहेतुः नोदनाभिघातसंयुक्तसंयोगाख्यनिमित्तविशेषापेक्षात्कर्मण उपजायते सोऽभिधीयते । यथेषोरिति । तत्र नुद्यनोदक
वा
Page #107
--------------------------------------------------------------------------
________________
न्या. प्र. ०१९] न्यायपशवत्तिपत्रिका योर्यत्सहगमनं तन्नोदनम् । इहेषुद्यः । नोदकश्च हस्तप्रत्यञ्चादिः । नुद्यनोदकयोरेकस्य यत्रावास्थितिरपरस्य' चलनं सोऽभिघातः । यत्रैकस्मिन्नभिहन्यमाने तत्संबद्धाः परे चलन्ति । संयुक्तसंयोग इति । वासनात्यस्त्वात्मगुणो दृष्टश्रुतानुभूतेष्वर्थेषु स्मृत्यभिज्ञानहेतुः पटुभ्यासादरप्रत्ययजो ज्ञानमददुःखादिविरोधी यः सोऽभिधीयते । तत्र स्मृत्यभिज्ञानहेतुः केष्वित्याह दृष्टेति । दृष्टः प्रत्यक्षेण श्रुतः शब्देन अनुभूतोऽनुमानेन । अन्ये दृष्टश्चक्षुषा अनुभूतस्त्वगिन्द्रियेण श्रुतस्तु शब्देनैवेति ब्याचक्षते । एतेषां द्वन्द्वस्तेषु । किरूप: ? । पट्टभ्यासादरप्रत्ययनः । तत्र पटुप्रत्ययजः यथाश्चर्येऽर्थे पटुः संस्कारो जायते । यथा दाक्षिणात्यस्योष्ट्रदर्शनात् । स चातिशयेन स्मृतिहेतुर्भवति । यथा पूर्वपूर्वसंस्कारापेक्ष उत्तरोत्तरप्रत्ययोऽभ्यासः । तत्प्रत्ययजो यथा अभ्यासाद्विद्याशिल्पव्यायामादिष्वभ्यस्यमानेषु तस्मिन्नेवार्थे पूर्वपूर्वसंस्कारसापेक्षादुत्तरोत्तरप्रत्ययात् संस्कारातिशयो जायते । प्रयत्नेन मनः स्थापयित्वा अपूर्वमयं दिदृक्षमाणस्य विद्युत्संपातदर्शनवदेवहदे सौवर्णराजतपद्मदर्शनवद्वा आदरप्रत्ययजः संस्कारातिशयो भवति । स्थितस्थापकः स्पर्शवत्सु द्रव्येषु वर्तमानस्याश्रयमन्यथाकृतं यथावत् स्थापयति । धनुःशाखादिषु ऋजुतादिकार्येण च लक्ष्यते । स्नेहः स्निग्धत्वमपां विशेषगुणः पिण्डनविशदत्वयोर्हेतुः । धर्मः पुरुषगुणोऽतीन्द्रियः कर्तुः प्रियहितमोक्षाणां हेतुः । तत्र प्रियं सुखम् । हितं तत्साधनं श्रीखण्डायेव । नवानामात्मविशेषगुणानामत्यन्तोच्छित्तिर्मोक्षः । तत्साधनानि च धर्मश्रद्धाऽहिंसा सत्यवचनमस्तेयं ब्रह्मचर्य क्रोधत्यागः शुचिदन्यसेवनमासनप्रणिधानासेवनैर्देवताभक्तिरुपवासोऽप्रमादश्चेत्यादीनि । दृष्टं प्रयोजनमनुद्दिश्यैतानि तत्साधनानि । अधर्मोऽथात्मगुणोऽतीन्द्रियः कर्तुरहितप्रत्यवायहेतुः । तत्रागामिकटुफलजनकत्वादहितहेतुः स प्रत्येवाहितफलजनकः प्रत्यवायहेतुरिति । तत्साधनानि च हिंसानृतस्तयादीनि । अवश्यकर्तव्याकरणमयथाकरणं विहितकालातिक्रमेणानुष्ठानकरणं प्रमादश्वालस्यमित्येतानि । दुष्टाभिसन्धि चापेक्ष्याधर्मो जायते । आकाशाख्यसमवायिकारणनन्यः श्रोत्रग्राह्यः क्षणिक शब्दः । वर्णलक्षणोऽवर्णलक्षणश्च । तत्राकारादिहकारपर्यन्तो वर्णलक्षणः । शङ्खयादिनिमित्तकस्त्ववर्णलक्षणः । अकारादिवर्णव्यक्तीनां तत्रालक्ष्यमाणत्वात् । अत्र च गुणस्तत्र रूपरसगन्धस्पर्शा इति समासकरणम् । एते चत्वारोप्येकदैवैकत्र वस्तुन्यवश्यं प्राप्यन्त इति ज्ञापनार्थम् । संख्या इति च बहुवचनं संख्यात्वव्यतिरेकेणैकत्वादिसामान्यप्रदर्शनार्थम् । परिमाणानीति परिमाणत्वापेक्षया अणुत्वमहत्त्वाद्यपरसामान्यज्ञापनार्थम् । पृथक्त्वमित्येकवचनम् । पृथक वसामान्यापेक्षया एकपृथक्त्वाद्यपरसामान्यशून्यतादर्शनार्थम् । एकपृथक्त्वमित्यादिश्व व्यवहार एकत्वादिसंख्याकृत एव । संयोगविभागाविति द्विवचनं संयोगत्वविभागत्वन्यतिरेकेणापरसामान्याभावेऽप्यवश्यं संयोगापेक्षी विभाग इति ज्ञापनार्थम् । तथा परत्वापरत्व इत्यपि द्विवचनेन परत्वापरत्वसामान्यापेक्षयाऽपरसामान्याभावे साहचर्यज्ञापनार्थ समासकरणम् । तथा नुद्धीनामानन्त्येनानन्त्या
Page #108
--------------------------------------------------------------------------
________________
( ६६ )
[ न्या. प्र. ० २९
I
1
द्बहुवचनम् इत्येवं शेषगुणेष्वपि भिन्नविभक्तिसमासादिकृतो विशेष आत्रेयादिशास्त्रादवसेयो नेहोच्यते । ग्रन्थगौरवात् । एते च चतुर्विंशतिर्गुणाः पृथिव्यादिद्रव्यनवकाश्रिता भवन्ति । तत्र किमपि द्रव्यं क्रियद्भिर्गुणैरुपेतमपि तत्तन्त्रानुसारतो बोद्धव्यं नेह प्रतन्यते ॥ पञ्च कर्माणीत्यादि । तत्र शरीरावयवेषु तत्संवद्धेषु च मुसलादिषु गुरुत्वप्रयत्नसंयोगेभ्यो यदूर्ध्वभाग्भिर्नमः प्रदेशेः संयोगकारणमवोभाग्भिश्च विभागकारणं कर्मोत्पद्यते तदुत्क्षेपणम् । तथा शरीरावयवेषु तत्संबद्धेषु य गुरुत्वप्रयत्न संयोगेम्यो यदूर्ध्व भाग्भिर्विभागकारणमघोभाग्भिश्च संयोगकारणं कर्मोंत्पद्यते तदपक्षेपणम् । ऋजुरवयवी येन कर्मणा कुटिलः संजायते तदप्रयावयवोपलक्षिताकाशादिप्रदेशविभागपुरःसरं मूलदेशोपलक्षिताकाशादिप्रदेशसंयोगपुरःसरं च तदाकुञ्चनम् । येन कर्मणा समुत्पनेनावयवी कुटिलः सन्नः संपायते मूलप्रदेशैविभागपुरःसरमय्यप्रदेशैः संयोगपुरःसरं च तत्प्रसारणम् | अभिहितप्रदेशेभ्यो येऽन्येऽनियत दिक्प्रदेशास्तैः संयोगविभागकारणं गमनम् । भ्रमणमटनम् । रेचनं विरेचनम् । स्यन्दनं स्त्रवणम् । आदिग्रहणान्निष्क्रमणप्रवेशनादिग्रहः । अवरोधानवरोधग्रहणमित्यर्थः । अयमर्थो यत्र चलनमात्रं प्रतीयते देशादेशान्तर - संचरणरूपं तत्कर्म सर्व गमनग्रहणेन गृह्यते । अत्रारकते कश्चित् । ननु चोत्क्षेपणादिष्वपि गमनमात्रसद्भावाद्गमनग्रहणेनैव तेषां ग्रहणं सेत्स्यति किं कर्मपञ्चकेनेति ? । नैवम् । उत्क्षेपणादीनां जातिभेदेनानुगतव्यावृत्तप्रत्ययदर्शनाद्भेदेनोपन्यासः । तथा सुत्क्षेपणमित्युत्क्षेपण वर्गेऽनुवर्तते ऽवक्षेपणादिवर्गाच्च व्यावर्तते । तथाऽपक्षेपणं स्ववर्गेऽनुवर्तते भेदान्तराच्य व्यावर्तते । इत्यादिः सर्वत्रानुगतव्यावृत्तज्ञान वलाद्गमनभेदो वाच्यः । तथा प्रतिनियतदिविशिष्टकार्यारम्भ पलक्षितत्वा देतेषां भेदः । तथा गमनाभेदे सत्यपि नोत्क्षेपणादौ गमनप्रतीतिरस्ति । किं तूदायुपसर्गविशेषादूर्ध्वप्रापणत्वादिकमर्थान्तरमेव प्रतीयत इति पृथगुपन्यासः । तत्र परं सत्तेति । इह सत्ता त्रिषु पदार्थेष्वनुगतप्रत्ययकारणत्वात्परं सामान्यम् । द्रव्यत्वादि चापरम् । अनुवृत्तव्यावृत्तप्रत्यय हेतुत्वात्सामान्यविशेषश्चोच्यते । तथाहि द्रव्यत्वं परस्परविशिष्टेषु पृथिव्यादिष्वनुवृत्तिहेतुत्वात्सामान्यम् । गुणकर्मव्यावृत्तिहेतुत्वाद्विशेषः । द्रव्यत्वादित्यादिग्रहणाद्गुणत्वकर्मत्व पृथिवीत्वादेर्यहणम् ॥ तथेह प्रकृतोपयोगिपदार्थस्वरूपमेव यद्यपि निरूपितं तथापि द्रव्यादिष्वत्र विशेषसमवाययोरपि निर्दिष्टत्वात्तत्स्वरूपमपि प्रस्तावादुच्यते । यथा नित्यद्रव्यवृत्तयोऽन्त्या विशेषाः । तथा हि । विनाशारम्भरहितेषु नित्यद्रव्येष्ववाकाशकालदिगात्ममनःसु प्रतिद्रव्यमेकशो वर्तमाना अत्यन्तव्यावृत्तत्रुद्धिहेतवो विशेषाः । अयमर्थः । यथा ं अस्मदादीनामश्वादिभ्यो गवादिषु जातिगुणक्रियादिनिमित्ता प्रत्ययव्यावृत्तिर्दृष्टा गौः शुक्ल. शीघ्रगतिरित्यादिस्तथाऽस्मद्विशिष्टानां योगिनां नित्येषु तुल्याकृतिगुणक्रियेषु परमाणुषु मुक्तात्ममनस्सु चान्यनिमित्तासंभवाद्येभ्यो निमित्तेभ्यः प्रत्याधारं क्लिक्षणोऽयमिति प्रत्ययव्यावृत्तिर्देशकालविप्रकर्षदृष्टे च परमाणी स एवायमिति प्रत्यभिज्ञानं च भवति ते विशेषाः । अथेतरेतराभावात्पृथक्त्वाद्वा प्रत्ययव्यावृत्तिः
पार्श्वदेवकृता---
Page #109
--------------------------------------------------------------------------
________________
(६७)
न्या. प्र. वृ०२९] न्यायप्रवेशवृत्तिपत्रिका प्रत्यभिज्ञानं चेति न ततो विशेष इति चेत् न । इतरेतराभावस्य निषिध्यमानज्ञानजनकत्वमेव । न्यावृत्तसंज्ञा च निषिध्यमानज्ञानाद्विलक्षणमतो विशेषरूपनिमित्तान्तरकार्यम् । पृथक्त्ववशाच्च पृथगिति व्यवहारः पार्थक्यमात्ररूपो न स्वतस्मादयं विसदृश इत्येवरूप इति ॥ अयुतसि. द्धानामाधार्याधारभूतानामिहेतिप्रत्ययहेतुर्यः संबन्धः स समवायः यथेह तन्तुषु पट इति । इत्यलं प्रपञ्चनेति ॥तत्रेति । एवं सति अर्थान्तरं विभिन्ना । युक्त्या प्रमाणात् । द्रव्यादन्य इत्यर्थ इति । भावो द्रव्यरूपो न भवतीति यावत् । एकं च तद्रव्यं चेति । अत्र नवस्वपि द्रव्येषु द्रव्यत्वाभेदा. देकद्रव्यमिति व्यपदेशः प्रवर्तते । जात्यापेक्षया चैकवचनम् । तत्तव्यमित्येकैकं द्रव्यमित्यर्थः । अस्यास्त्याश्रयभूतमिति । अस्येति भावाश्रयिण आधेयरूपस्याश्रयभूतमाधारभूतमित्यर्थः । अथ समानाधिकरणो बहुव्रीहिरेव क्रियतां किं कर्मधारयान्मत्वर्थीयन कार्यमित्याह । समानेत्यादि । कदाचित्सर्वधनादिगणस्थेन्नर्थः कर्मधारय आद्रियते । कोऽर्थः । । सर्व च तद्धनं च सर्वधनं तद्विद्यते यस्यासौ सर्वधनी सर्वकेशीत्यादि मत्वर्थीयस्तथायोग इन्नर्थः कर्मधारय आद्रियत इति । अन्यथा सर्व धनमस्येति बहुव्रीहावस्त्यर्थस्योक्तत्वान्न मत्वर्थीयप्राप्तिः स्यात् । एवमिहापि । व्यक्तिभेदेन हेतोरर्थमाह । एकै कस्मिन्निति । अथ किं भावस्य द्रव्यलक्षणं न घटते येन तद्विलक्षणः साध्यते इत्याह । वैशेषिकस्य होति । तत्राद्रव्यमाकाशेत्यादि । न विद्यते जनकं जन्यं च द्रव्यमस्येत्यद्रव्यम् । तत्र परमाणूनां जनकं नास्ति । आकाशादीनां च न जन्यं नापि जनकमित्यद्रव्यमाकाशादयो नित्यद्रव्यमिति यावत् । तथानकं द्रव्यं जनकमस्येत्यनेकद्रव्यम् । अनेकद्रव्यजनकं कार्यरूपमनित्यद्रव्यमित्यर्थः । किं तदनेकद्रव्यमित्याह । द्वयणुकादयः स्कन्धा इति । द्वावणू परमाणू यस्य स्कन्धस्य द्वयणुकः । शेषाद्वेति कत् । द्वयणुक आदियेषां ते च ते स्कन्धाश्चेति विग्रहः । अनेन पृथिव्यादिद्रव्यचतुष्कं कार्यरूपं द्वयणुकादिक्रमेण निष्पन्नमनित्यं द्रव्यमुक्तम् । एकद्रव्यं त्विति । वीप्साप्रधानोऽयं द्रष्टव्यः । ततश्चैकमेकैकं द्रव्यमाश्रयभूतं यस्य द्रव्यत्वस्य भावाख्यस्य वा वस्तनः तदेकद्रव्यम् । एकद्रव्यवांश्चति । एकैकम्मिन्द्रव्ये वर्तमानश्च भाव इत्यर्थः। अथ किंरूपोऽसौ सामान्यविशेष इत्याह । स चेत्यादि । कथं पुनद्रव्यत्वादेः सामान्यविशेषता सिध्यतीत्याह । द्रव्यत्वं हीति । एवमिति । यथागुणत्वमिति चतुर्विशतिगुणेषु वर्तमानत्वात्सामान्यं द्रव्यकर्मभ्यो व्यावतत्वाद्विशेषः तथा कर्मत्वमपि पञ्चसु वर्तमानं सामन्यं द्रव्यगुणेभ्यश्च व्यावृत्तत्वाद्विशेषः । एतेन सामान्ययोगात्तदेव द्रव्यत्वं सामान्य विशेषयोगाच्च तदेव विशेषः । क्तुल्याधिकरणत्वाकर्मधारयः । अन्यथोभयोविरुद्धधर्मत्वात्सामान्याधिकरण्याभावात्कर्मधारयो न स्यात् । तेनेति सामान्यविशेषतुल्यं भावाख्यं वस्तु वर्तते इति तद्वत् । तेन तुल्यं किया चेदतिरित्यनेन वतिरिह । प्रयोगश्च यथा । न द्रव्यं भाव एकद्रव्यत्वात् । यद्यदेकद्रव्यवत्तत्तन्न द्रव्यम् । एकद्रव्यवांश्च भावः । तस्मान्न द्रव्यम् । अपि तु द्रव्याद्भिन्नः पदार्थः ।
Page #110
--------------------------------------------------------------------------
________________
(६८) पार्थदेवकृता
[भ्या..१०१० ततश्चैतदुक्तं भवतीत्यादिना प्रयोगतात्पर्यमाह । एवं भावोऽपि नवस्वपि द्रव्येषु प्रत्येक वर्तमानो द्रव्यं न भवति । किंतु सद्रव्यमपि प्रतीतेविवद्रव्यात्पृथक्पदार्थ इत्ययः । एवं भावस्य गुणत्वकर्मत्वनिषेधको प्रयोगावपि गुणकर्माभिधानेन वाच्यौ । निर्गुणत्वं च गुणानां निष्कर्मत्वं च कर्मणां गुणादीनां पञ्चानामपि निर्गुणत्वनिष्क्रियत्व इति वचनादुच्यते । ननु न कर्म न गुणो भाव इति क्रमेणोपन्यस्य किमिति हेतूपन्यासे कर्मातिलच्यास्य प्रथमं निर्देशः कृत इत्याह । व्यत्यय इत्यादि । तेनापीति अभावत्वेन । भावाभावे चेति । महासामान्यतिरस्करणे च कर्तव्ये इत्यर्थः । एकपिदमपि । भावः सत्ता । भाव एव महासामान्यमेव न भवति कित्ववान्तरसामान्यमेव स्यात् । अय द्रव्यत्वं द्रव्येषु वर्तमानं भावः स्यात्तेन सत्तापि सेत्स्यतीति चेदाह । न चेति । एवमिति यथैतद्वक्तुं शक्यत इत्यर्थः । तदेवाह । न गुण इत्यादि। अत्रापीति । एवं भावस्य गुणनिषेधप्रयोगेऽपीदमपि वक्तुं शक्यते । तदेवाह भावेत्यादि । अथेह विपक्षवृत्तित्वं यत्सामान्य विरुद्धलक्षणं तत्कथमुपपद्यते येनायं विरुद्धः स्यादित्याह । समानेत्यादि भावस्य वैशेषिकेण प्रतिष्ठितस्य द्रव्यादीनां पृथग्भूतस्य पदार्थस्य विपक्षी द्रव्यत्वादिकम् । सामान्यविशेषस्तस्य भावस्तत्त्वं तस्मात् । किमुक्त भाति ! । भावविपक्षो ह्यमावः सामान्यविशेषरूपस्तत्रैव वृत्तिदर्शनादुपपद्यत एव विरुद्धलक्षणता । आहायमित्यादि । द्रव्यादीन्येव विविक्तपरमाणुक्षणक्षयिलक्षणानि स्वलक्षणानि भावो न तदतिरिक्तः कश्चन भावोऽस्तीत्यर्थः । तस्य द्रव्यादिभिन्नस्य भावस्याभावस्तदभावस्तस्मात् । कथं पुनद्रव्यादि. व्यतिरिक्तो भावाख्यः पदार्थो नास्तीति चेदुच्यते । तस्य विचारभारगौरवाक्षमत्वात्। तथाहि भावः स्वयं सन् असन् वा । यद्यसन् कथं तद्योगाद्वन्ध्यामुतादेरिवापरस्य सत्त्वम् । अथ सन् तर्हि स्वतोभ्यसत्तातो वेति द्वयी कल्पना । तत्र यदि स्वतः सत्त्वं स्वभावस्य तदा पदार्थानामेव स्वत एव सत्त्वं स्यादिति व्यर्थ तत्परिकल्पनम् । अथान्यसत्तातस्तर्हि तस्याप्यान्यतस्तस्याप्यन्यत इत्यनवस्था । किंच यदि स्वत एव सद्भावोऽभ्युपगम्यते तदा प्रमाणं वक्तव्यम् । तत्र न तावत्प्रत्यक्षग्राह्योऽसाविति वाच्यम् । यतो न व्यक्तिदर्शनवेलायां स्वरूपेण बहिर्लाह्याकारतयाऽसौ प्रतीतिमवतरन्नुद्भाति । न हि घटपटवस्तुद्वयप्रतिभाससमये तदैव घटादिव्यवस्थितमूर्तिभिन्नोऽभिन्नो वा भाव आभाति । तदाकारस्यापरस्य ग्राह्यतया बहिस्तत्राप्रतिभासनात् । बहि ह्यावभासश्च बहिरर्थव्यवस्थाकारी नान्तराभासः । यदि त्वान्तरोऽपि प्रतिभासोऽर्थव्यवस्थाकारी स्यात्तथा सति हृदि परिवर्तमानवपुषः सुखादेरपि प्रतिभासाद्वहिस्तद्वयवस्था स्यात् । न चेदमनुभूयते । अथ सुखादिराकारो बाह्यरूपतया न प्रतीतो न बहिरसौ नातिरपि तर्हि न बहीरूपतया प्रतिभातीति न बहीरूपाऽभ्युपगन्तव्या । एवं च बुद्धिरेव केवलं घटपटादिषु प्रतिभासमानेषु सत्सदिति तुल्यतनुराभाति न तु व्यक्तिव्यतिरिक्त भावमुद्योतयति यदि तर्हि न बाह्या जातिः । अस्तिबुद्धिरपि कथमेकरूपा प्रतिभाति । नहि बहिनिमित्तमन्तरेण एका. कारा सोत्पत्तिमती युक्ता। ननु केनोच्यते बहिनिमित्तनिरपेक्षा जातिमतिरिति । किंतु बहि तिर्न निमित्तम् । बाह्याश्च व्यक्तयः काश्चिदेव जातिबुद्धेनिमित्तम् । ननु यद्यनुगताकारा बुद्धियक्तिनिवन्धना
Page #111
--------------------------------------------------------------------------
________________
न्या.प्र.०० न्यायप्रवेशवृतिपत्रिका
(६९) तथा सति यथा खण्डमुण्डन्यक्तिदर्शने गौर्गोरिति प्रतिपत्तिरुदेति न गिरिशिखरादिदर्शनेपि गौगरित्येकाकारा बुद्धिरुत्पद्यते नैवं भेदाविशेषेऽपि खण्डमुण्डादिव्यक्तिषु गौौरित्येकाकारा मतिरुदयन्ती समुपलभ्यते इति ता एव तां समुपजनयितुं समर्था इत्यवसीयते । न पुनर्गिरि. शिखरदिषु गौगौरिति भतिदृष्टेति न गिरिशिखरादयस्तन्निबन्धनम् । यथाऽ मलकीफलादिषु यथाविधानमुपयुक्तेषु व्याधेविरतिलक्षणं फलमुपलभ्यत इति तान्येव तद्विरतौ समर्थानीयवसीयते न पुनस्रपुषीदध्यादीनि भेदाविशेषेऽपि । अथ भिन्नेषु भावेषु सत्सदिति मतिरस्ति सत्सदिति ज्ञानजनकत्वमेव च जाते रूपम् । तदसत् । तदेकत्वं घटपटादिषु किमन्यदुतानन्यत् । न तावदन्यत् । तस्याप्रतिभासनात् । नाप्यनन्यत् । एकरूपाप्रतिभासनात् । न हि घटस्थ पटस्य चैकरूपं प्रतिभाति । सर्वेषां प्रतिद्रव्यं भिन्नरूपदर्शनात् । तस्मादप्रती. तेरमिनापि नातिनास्ति इति बुद्धिरेव तुल्याकारप्रतिभासा सत्सदिति शब्दश्च दृश्यत इति बुद्धिरेव भिद्यते । प्रत्यक्षाग्रहणे च भावस्य तत्पूर्वकस्वादनुमानप्रवृत्तेस्तद्राह्यापि जातिन । इत्यलं प्रपञ्चेन । सत्यमित्यादि । एवं मन्यतेऽस्मात्प्रत्याश्रयासिद्ध एवायम् । परं येषां भावाल्य वस्त्वस्ति तेषां भावस्य द्रव्यादन्यत्वसाधनेऽयं हेतुः प्रसिद्ध एव । ततः परेषां सिद्धोऽपि सन्विपक्षमात्रव्यापी यो हेतुर्भवति स विरुद्ध उच्यत इति निदर्शनपरमेतत् । ननु तथापि कथं निदर्शनार्थत्वम् ! यतो योऽसिद्धो भवति सोऽसिद्ध एव । कथं विरुद्धाख्यो दोषो द्वितीयस्तस्य स्यादित्याह । एकस्मिनिति । अनेकाश्च ता दोषनातयश्च तासामुपनिपातो दौकनं तस्मात् । तेनानेकदोषनात्युपनिपातेन भेदस्य नानात्वस्य दर्शनार्थत्वादेकस्मिन्नपि हेतावसिद्धता विरुद्धतालक्षणा दोषा बहवो भवन्तीति निदर्शनपरमेतद्विरुद्धभणनमित्यर्थः । आहेत्यादि । द्रव्यत्वादिदृष्टान्ततो यदि विरुद्धधर्मयोनना भवद्भिरत्र क्रियत इत्यर्थः । विरुद्धविशेषभावादिति । विशेषेण विरुद्धस्तस्य भावात् । अयमत्र भावार्थः । सर्वस्यापि हेतोर्विशेषविरुद्धधर्मयोजनायां दृष्टान्तवशेन क्रियमाणायां विरुद्धत्वमेव स्यात् । तथा ह्यनित्यः शब्दः कृतकत्वाद्धटवदिति योऽयं भवता शुद्धाभ्युपगमस्तत्रायमप्यस्माभिर्विरुद्धो हेतुर्वक्तुं शक्यते । यथाऽयमनित्यत्वं साधयति तथा तद्विपरीतं पाक्यत्वादिकमपि साधयति । तथा ह्येवमपि वक्तुं शक्यते । यथा कृतकत्वाद्घटवदनित्यस्तथा कृतकत्वाद्घटवत् पाक्योऽपीति । न चेदमिष्यत इति प्रेर्यार्थः । नेत्यादि । विरोधे नः पाक्यत्वादेधर्मस्य । अधिकृतो हेतुः कृतकत्वादिस्तेनान्वितं युक्तं यदृष्टान्तान्तरं पटादिकं तस्य बलेनैव निवृत्तेविरुद्धदोषस्य । एनमेवार्थ भावयति तथाहीत्यादिना । तभिवृत्त्या विरुद्धधर्मनिवृत्त्या । इत्यं च तनिवृत्तिः । यतो न यत्कृतकं तत्सर्व पाकमयं भवति यथा पट इति । अस्तु तर्हि पटवत्तन्तुमयोऽपि शब्द इति । यदि पटेऽप्युपन्यस्ते पटगततन्तुमयत्वादिविरुद्धधर्मोपादानं करोति तदा लगुडादिकमपरम् । सत्तासंबन्धेन द्रव्यगुणकर्मस्वेव सत्प्रत्ययः प्रवर्तते । सामान्यसमवायविशेषेष्वपि यद्यपि सत्प्रत्योऽस्ति तथापि स गौणः । न तु महासामान्यवशात् । किंतु
Page #112
--------------------------------------------------------------------------
________________
(७०) पाचवकृता-
[न्या. प्र. ०.३१ त्रिष्वेव तद्वशात्स प्रत्ययो मुख्यः । अथ यथा गौणोऽपि तेषु सत्प्रत्ययः प्रवर्तते एवं द्रव्यगुणकर्मस्वपि भविष्यति किं सत्तासंबन्धादम्युपगम्यते । सत्यम् । मुख्यो ह्यर्थो यदा सत्प्रत्ययवानभ्यु. पगतो भवति तदा गौणप्रत्ययवान्सिध्येन्नान्यथेति । यथाहि सिंहाख्ये वस्तुनि मुख्ये सति तद्गुणेऽ ध्यारोपो माणवके सिंहाध्यारोपो युक्तो नान्यथेति । अथ तर्हि सामान्यसमवायविशेषेष्वपि सामान्यवशादेव सत्प्रत्ययः किमिति नेष्यते ? । नैवम् । सामान्येऽपरसामान्यायोगात् । अनवस्थादोषप्रसहुनत् । तथाहि सामान्ये येन सामान्येन सत्प्रत्ययस्तदपि सत्प्रत्ययविषयं ततस्तत्राप्यन्येन सत्प्रत्ययः तत्राप्यन्येनेत्यनवस्था । तथा समवायेऽपि । समवायस्यैकत्वात्समवाये सामान्ययोजकस्यापरसमवाय. स्याभावात्कथं सामान्यवशात्सत्प्रत्ययः । विशेषेष्वपि न सामान्यसंबन्धोऽस्ति । समानानां हि भावः सामान्यम् । तच्च साधारणं रूपम् । विशेषाणां च विसदृशरूपत्वात्कथं ते समानरूपा भवितुमर्हन्ति । विशेषत्वायोगप्रसङ्गात् । विशेषेषु सत्तासंबन्धे तेषां समानरूपत्वात्संशयोत्पत्तो निर्णयार्थमन्यो विशेषः । तत्राप्यन्यसंबन्धे सति संशयविषयत्वादन्यो निर्णयार्थ विशेषो वाच्य इत्यत्राप्यनवस्यैव प्रसज्यते। इति न सामान्यस्य तेष्वपि योग इति । तस्माद्गौण एव सत्प्रत्ययः सामान्यसमवायविशेषेष्वित्यलं प्रसङ्गेन । विस्तरार्थना त व्योमटीकादि निरीक्षणीयम् । प्रकृतमनस्त्रियते । तथा हीत्यादि । अयं प्रयोगार्थः । यथा द्रव्यत्वं नवस द्रव्येषु वर्तमानमपि न सत्प्रत्ययकर्त एवं भावोऽप्येकैकस्मिन्द्रव्ये वर्तमानो न सत्प्रत्ययकर्तेति । अथ द्रव्यत्वं सत्प्रत्ययकर्तृ स्यात् ततस्तद्वलेन भावोऽपि सत्प्रत्ययकतो स्यादित्याह । न चेति । न सत्प्रत्ययकर्तृ न सद्बुद्ध्युत्पादकम् । एवमिति । गुणकर्मणो वौ तौ च तौ हेतु च तयोरपि विषये वाच्यम् । यथा न सत्प्रत्ययकर्ता भावो गुणेषु भावात् गुणत्ववत् तथा कर्मस भावात्कर्मत्ववत् । न गुणत्वं कर्मत्वं च सत्प्रत्ययकर्तृ । गुणप्रत्ययकर्मप्रत्ययकर्तत्वादिति । उभयत्रेति । द्रव्यादिनिषेधेऽसत्प्रत्ययकर्तृत्वे च गमकत्वादित्यर्थः । आक्षेपेत्यादि । आहायम सिद्धान्न विशिष्यत इत्याद्युक्तावत्र बहु वक्तव्यमित्येतत्पर्यन्तौ सौं द्रष्टव्यौ ॥
सांप्रतमित्यादि ॥ तत्रेत्येवं सति । तत्र साधयेणेति । तत्र तयोः साधर्म्यवैधर्म्यदृष्टान्ताभासयोर्मध्ये । माधनं चामौ धर्मश्च माधनधर्मः क इत्याह । हेतुरिति । वाऽहितेत्यादि । आहिताग्निप्रभृतिषु शब्देषु विकल्पेन बहुव्रीहौ पर्वनिपातो भवतीत्यर्थः । अथायं तत्र नं दृश्यते । अतस्तदवस्थमेव प्रेयमित्याह । आहितेत्यादि । विकल्पवृत्तरिति । पूर्वनिपातस्य विकल्पेन प्रवर्तनादित्यर्थः । मध्यपदलोपि तृतीयातत्पुरुष कचिद्विदधति तानेवाह । अन्ये वित्यादि । न चैतदिति। प्राचीने उत्तरे सति नातिश्लिष्टमिदं व्याख्यानमित्यर्थः । एवमिनि । साध्यं च उभौ च साध्यसाधनरूपौ साध्योभये । समासे सत्युभयेति व्यवतिष्ठते । उभः स्वद्ववचने इति वचनात् । सूत्रस्य चायमर्थः। उम इति प्रयुज्यते स्वद्विवचन एव स्वद्विवचनाभावे उभय इत्येव प्रयुज्येत । ततः साध्योभये धर्मा असिद्धा ययोदृष्टान्तयोस्तौ । तथा तयोरपि भावनीयमिति समासादिकम् ।
Page #113
--------------------------------------------------------------------------
________________
या म. पृ० ३३]
न्यायप्रवेशवृतिपञ्जिका
(७१)
अवसरः प्रस्तावस्तं प्राप्तः अवसरो वा प्राप्तो यस्येति विग्रहः । निर्दिश्यत इति । उदाहरणमिति शेषः । अथ यदि साधर्म्यदृष्टान्तोऽगमकः संजातस्तर्हि वैधर्म्यददृष्टान्तो ऽनित्यत्वाभावेन भवत्येवामूर्तत्वम् । यथा घटो न व तथा शब्दस्तस्मान्नित्य इति साध्यसिद्धय उपादीयतामन्वयव्यतिरेकयोरन्यतरेण साध्यसिद्धेरिति चेदाह । एतदाभासानामिति । साधर्म्यदृष्टान्ताभासानामित्यर्थः । अथ यदि साधर्म्यासिद्धोऽयं तथाप्याभासता कथमस्येत्याह । अयं चेति । साध्यासाधने च ते धर्मों च ताभ्यामनुयुक्तः स तथा । इह इति प्रस्तुतप्रयोगे । अन्त्यं पर्यन्तभूतं तच तत्कारणं च परमाण्वाख्यमन्त्यकारणं तस्य भावस्तत्त्वं तेन । अयमत्र भावार्थ: । कार्य समवायिकारणपूर्वकं तत्कारणमप्यन्यसमवायिकारणपूर्वकमिति यावदाद्यं द्वयणुकरूपं कार्यं तदपि समवायिकारणजन्यमिति तज्जनकं परमाण्वाख्यमेवान्त्यं कारणम् । तच नित्यम् । अन्यथा सर्वस्य कार्यस्य विनाशे समवायिकारणाभावात्पुनः कार्यस्योत्पत्तिर्न स्यादिति नित्यपरमाणुकारणैर्यणुकादिप्रक्रमेण कार्यमा - रम्यते । तस्मादन्त्यकारणत्वेन नित्या अणव इति । अथ परमाणूनामयोगिभिः प्रत्यक्षेणाग्रहणात्कथं तन्मूर्तत्वं निश्चीयत इत्याह 1 मूर्तत्वं चेति । मूर्त यत्तत्कार्यं परमाणुनिष्पनघटा दिनास्योपलब्धेर्दर्शनात् । तथा चोक्तं परमाणु लक्षणं यथा--कारणमेव तदन्त्यं नित्यो मूर्तश्च भवति परमाणुः । एकरसवर्णगन्धो द्विस्पर्शः कार्यलिङ्गश्च इति । स्पर्शद्वयं चाविरुद्धमेकत्राणौ भवतीति । तदमूर्तत्वप्रतीतेरिति । तस्या बुद्धेरमूर्तत्वं तस्य प्रतीतेस्वावात् । विद्यमानोभयासिद्ध इति । उभौ धर्मावसिद्धौ यत्र उभाभ्यां वा धर्माभ्यामसिद्धस्ततो विद्यमानश्चासावुभयासिद्धश्च स तथा । यद्वा दृष्टान्तधर्मिणि विद्यमाने वस्तुभूते सत्युभयमसिद्धं यत्रेति बहुव्रीहिः । तत्र घटवदिति । तत्रेति सदसतोरुभयोर्मध्ये | अत्रेति घटदृष्टान्ते । नन्वयमिति । आकाशाख्यः कथं पुनरसौ सांख्यस्य बौद्धं प्रत्युमयासिद्धतत्र ह्युभयधर्मसद्भावादित्याह । तथा इति । बौद्धस्यालोकलमसी एवाकाशं नेतरत्ततोन्यस्याकाशधर्मिणोऽभावात्किं नित्यत्वामूर्तत्वधर्मचिन्तया कृत्यम् : सति धर्मेणि धर्मचिन्तनं युक्तमिति मन्यते । अनन्वय इत्यादि । यद्यपि ग्रन्थान्तरे रागादिमानयं पुमान् वक्तृत्वादिषु पुरुषवत् इत्ययं वक्तृत्वरागादिमत्त्वयोः सत्त्वमात्रस्येष्टपुरुषे सिद्धत्वात् व्याप्त्यसिद्धेश्वानन्वयो दृष्टान्तदोषो उक्तः । अनित्यः शब्दः कृतकत्वाद्धटवदित्येवं रूपश्च भिन्नो दृष्टान्तदोषोऽप्रदर्शितान्वय उक्तस्तथाप्यत्रानन्वयाप्रदर्शितान्वययोरैक्यं विवक्षित मिति लक्ष्यते । अप्रदर्शितान्वय इत्यर्थ इति पर्यायप्रदानात् । न तु वीप्सयेति । गुणेन कृतकत्वादिना व्याप्तिरिह वीप्सा तया । अथ च किल यद्यदिति वीप्सया यदित्थं तत्सर्वमित्येवं वा व्याप्तिः प्रत्याय्या नान्यथा । एवं सतीत्यादि । आश्रयो घटस्तत्राश्रयिणौ कृतकत्वानित्यत्वाख्यौ धर्मौ तयोर्भावमात्रं सत्तामात्रम् । तस्याभिधानार्थम् । अन्यत्रेति प्रयोगान्तरे । कार्यहेतुप्रयोगे महानसे धूमवत्त्वमग्निमत्त्वं च दृष्टमित्येवमाश्रयाश्रयिभावमात्रप्रदर्शने व्यभिचारोऽपि संभवति । यतो महानसे कदाचिद्वह्निधर्मोकभयोरपि सद्भावः । कदाचिद्भूमरहितवद्वेरेव । कदाचिदुभयोरभावोऽपि । ततो व्याप्तिप्रदर्शन
1
Page #114
--------------------------------------------------------------------------
________________
(७) पार्श्वदेवकृता-
न्या. प्र. वृ०॥ मन्तरेण दृष्टान्ते साध्यहेत्वोः संभवमात्रे प्रदर्यमाने महानसे कदाचिदुभयाभावोऽपि दृश्यत इत्युभयविकलमहानसवत्साध्याभावमपि कदाचित्प्रतिपाद्यतेति । अन्ये त्विद दूषणं नानुमन्यन्ते । सर्वशास्त्रेष्वेवं प्रयोगदर्शनात् । न च प्रतिवादिवचः स्वातन्त्र्येण प्रमाणम् । किं तर्हि ! । प्रमाणान्तरानुगृहीतम् । ततश्च यदि प्रत्यक्षादिसिद्धाऽस्ति व्याप्तिस्तदाऽनित्यः शब्दः कृतकत्वाद्धटवदित्येवमपि प्रतीयते । अथ न प्रत्यक्षादिसिद्धा तदा वीप्सासिद्धग्रहणाभ्यामपि न प्रतीयते । सिद्धानुवादार्थ हि दृष्टान्तवचो न त्वसिद्धविधायकमिति । साधर्म्यप्रयोगे हि साधनधर्मों दर्शितः । एतदेवाह मागित्यादि । न्यायमुद्रेति न्यायमर्यादोल्लङ्घनमित्यर्थः । अनेन पदेनैतदाह । कृतकत्वं वस्तुनोनित्यत्वस्वभावमित्येवं येन नावगतं तं प्रति यदनित्यं तत्कृतकमित्येवं क्रियमाणेऽनित्यत्वानुवादिनः कृतकत्वादनित्यत्वप्रतीतिर्न स्यादित्येवं दोषः प्रकृतेऽ नुषज्यते । येन च कृतकत्वमनित्यत्वस्वभावमेवेति विज्ञातं तं प्रति यद्यपि प्रकृते न्यायमुद्राव्यतिक्रमदोषादन्यो दोषो नोत्पद्यते तथाऽपि तं प्रत्यप्यन्यत्र व्यभिचारः स्यात् । एतदेवाह अन्यत्रेत्यादि । विपरीतव्याप्तिकरणे हि विधुदादिना व्यभिचारः प्रसज्यते । कथमित्याह । अनित्यानामपत्यादि । एतदुक्तं भवति । इहान्वयप्रयोगहेतुसत्त्वे साध्यसत्त्वोपदर्शने क्रियमाणे प्रयत्ना. नन्तरीयकमनित्यमेव भवतीत्ययोगव्यवच्छेदतयाऽवधारणार्थे गम्यमाने सति व्यभिचारो न स्यात् । साध्यसत्त्वे च हेतुसत्त्वे उपदर्यमानेऽन्ययोगव्यवच्छेदतयाऽवधारणार्थो गम्यते । यथा यदनित्यं तत्प्रयत्नानन्तरीयकमेवेत्ययं चार्थों व्यभिचार्येव । यतोऽनित्यं प्रयत्नानन्तरीयक घटायप्रयत्नानन्तरीयकं विद्युदादि चेत्युभयस्वभावमस्य नित्यं भवति । तस्मादन्वय..योगे हेतुसत्त्वे साध्यसत्त्वं दर्शनीयमिति । तत्रेति पञ्चसु मध्ये । आक्षेपेत्यादि । बहुव्रीही निष्ठान्तं पूर्व निपततीत्यादिको । एवमिति । उभाववयवौ साध्यसाधनरूपौ यस्य साध्यसाधनसमुदायस्यासावुभयः । साधनं च उभयश्च तो साधनोभयौ ताकव्यावृत्तौ यकभ्यां तौ तथा तयोः । यद्वा साधनव्यावत्तश्चौभयाव्यावृत्तश्चेति समस्याव्यावृत्तशब्दस्य लोपः । साधनमव्यावृत्तमस्मादित्यादिना समासकरणं वक्तव्यमित्यर्थः । अथ यदि वैधर्म्यदृष्टान्तोऽगमकस्तर्हि साधर्म्यदृष्टान्तेन यदमतं तन्नित्यं दृष्टं यथाकाशमित्येवं साध्य. सिद्धिः क्रियतामित्याह वैधयेत्यादि । अथात्राभासता कथम् । यावता वैधHदृष्टान्तोऽपि साक्षात्किमिति नेष्यत इत्याह अयं चेति । उभौ च तौ धर्मों चोभयधर्मों । साध्यं च साधनं च साध्यसाधने ते च ते उभयधर्मों च ताभ्यां विकलः । यत उक्तमित्यतोऽग्रे यत्र दृष्टान्त इति शेषः । इत्यादीत्यतोऽग्रे स वैधर्म्यदृष्टान्त इति शेषः । अथायमपि साध्यसाधनधविकलः स्यादित्याह न चायमिति । आहेत्यादि किमर्थमित्यतोऽये आदावुक्त इति शेषः । तस्येति साधर्म्यप्रयोगस्य । हेतुसत्त्वे साध्यसत्त्वमन्वयस्तत्प्रधानात् अन्वयस्य चेति । साधनधर्मः पुरःसरो यत्र साध्यधर्मोचारणे तच तत्साध्यधर्मस्योच्चारणं च तदेव रूपं यस्यान्वयस्य स तथा तस्य भावस्तत्त्वं तस्मात् । किमुक्तं भवति ।। साध्येन व्याप्तो हेतुदर्शनीयः साधर्म्यप्रयोगे अतो यः प्रागुञ्चायते
Page #115
--------------------------------------------------------------------------
________________
न्या. प्र. वृ० ३४ ]
न्यायप्रवेशवृत्तिपञ्जिका
( ७३ )
I
साधनधर्मस्तद्विकल एवं साधर्म्यदृष्टान्ताभासेण्वादौ वक्तुं युज्यते । वैधर्म्यप्रयोगे तु नायं न्याय इत्याह व्यतिरेकेत्यादि । उभयोः साध्यसाधनयोर्व्यावृत्ती रूपं यस्य स तथा । यद्यप्येवं वैधर्म्यप्रयोगस्तथाप्यत्र साधनाव्यावृत्तदृष्टान्त आदौ किमिति नोक्त इत्याह साध्याभावे चेति । अयमर्थः वैधर्म्यप्रयोगे साध्याभावे हेतोरभावः क्रियते अतो दृष्टान्तोऽप्यत्र साध्याव्यावृत्त एवादौ वक्तुं युज्यते न साधनान्यावृत्त इति । प्रयोगः पूर्ववदेवेति । नित्यः शब्दोऽमूर्तत्वादित्येवंरूपा साध्यसाधनयोः प्रयुक्तिरित्यर्थः । अथेह कर्म किं पुण्यपापरूपं गृह्यते ऽन्यद्वेत्याह तच्चेति । उभयेत्यादि । आकाशवादिनं प्रति नित्यः शब्दोऽमूर्तत्वादाकाशवदिति साधर्म्य प्रयोगः सम्यगेव । यदा तु नित्यत्वाभावे न भवत्येवामूर्तत्वं यथाऽऽकाश इति तदोभयाव्यावृत्त इति । अथात्र यदमूर्त तन्नित्यं दृष्टं यथा परमाण्वादीति साधर्म्यदृष्टान्तं प्रदइर्थ यन्नित्यं न भवति तदमूर्त यथाकाशमिति वैधर्म्यदृष्टान्तो वक्तुं युज्यत इति तदाह नित्यत्वेत्यादि । अथ परमाणावमूर्तत्वस्याभावात्कथमिदं संगच्छत इति चेदुच्यते ! न पारिभाषिकममूर्तत्वं ग्राह्यं किंतु लोकरूढ्या मूर्तत्वं चक्षुषाऽदृश्यत्वमाश्रित्योक्तमिदमिति संभाव्यते । अव्यतिरेक इत्यादि । इहाप्यनिदर्शितव्यतिरेक इत्यर्थ इति पर्यायप्रदानादप्रदर्शितव्यतिरेको यो ग्रन्थान्तरे उक्तो यथा नित्यः शब्दोऽमूर्तत्वाद्घटवदिति तस्याचैवान्तर्भावं मन्यत इति लक्ष्यते । यत्र विनेति । यत्र प्रयोगे नित्यत्वादिसाधके नित्यः शब्दोऽमूर्तत्वादिति प्रभण्य यदनित्यं तन्मूर्तं दृष्टमित्येवं साध्यसाधननिवृत्तिमकृत्वैव घटेऽनित्यत्वं मूर्तत्वं च दृष्टमिति साध्यसाधनाभावमात्रं दर्शयति यदा तदाऽन्यतिरेक उच्यते । अथैवमपि भवतु को दोषः स्यादित्याह इत्थं हीति इत्थं ह्यनिदर्शितव्यतिरेकः । एकत्रेति घटादौ । अभिधेयमात्रं साध्यसाधनयोरभावप्रदर्शनमात्रम् । तस्याभिधानात् प्रतिपादनात् । वैधर्म्यप्रतिपादनं च यदनित्यं तन्मूर्त दृष्टमित्याद्यनुच्चारणेन कृत्वाऽर्थीपत्त्यादिना गम्यत्वे साध्यसाधननिवृत्तेरित्यर्थः । इह हि व्यतिरेकवाक्यमनुत्तवैव वैधर्म्य दृष्टान्तोसादृश्यमात्रेण साधक उपन्यस्तो न च तथा गमको भवतीति इष्टार्थासाधकत्वमतः स्वयमदुष्टोऽपि वक्तुरपराधाद्दुष्टः । साधने च वक्तुरपि दोषाश्चिन्त्यन्ते । साध्याभावे साधनाभावोपदर्शनं व्यतिरेक उच्यते । प्रस्तुतप्रयोग एवेति । नित्यः शब्दोऽमूर्तित्वादिति प्रतिज्ञाहेतुः स्वरूपे । तथाविधः साध्यसाधनानुगतो योऽसौ साधर्म्यदृष्टान्त आकाशादिकस्तेन युक्तो यदा यन्मूर्तत्वं तदनित्यमिति साधनाभावे साध्याभावं दर्शयति तदा विपरीतव्यतिरेकः । इह वैधर्म्यप्रयोगे साध्याभावे साधनाभावोपदर्शने व्यभिचारो न भवति । साधनाभावे च साध्याभावे च साधनाभावोपदर्शने व्यभिचार एव । तथाहि यन्मूर्त तदनित्यमित्युक्ते परमाणुना व्यभिचारः । स हि मूर्तोऽथ च नित्य एवेति । तथाऽनित्यत्वसाधकवैधर्म्यप्रयोगेऽपि साधनाभावपूर्वके साध्याभावे प्रदश्यमाने व्यभिचार एवेति प्रश्नपूर्वकं वक्तुमाह । आहेत्यादि । एवमपीति व्यतिरेकप्रयोगे साधनाभावे साध्याभावोपदर्शने क्रियमाणे इत्यर्थः । विद्युदादौ व्यभिचार इति विद्यदादी
१०
Page #116
--------------------------------------------------------------------------
________________
(७४) पार्श्वदेवकृता
न्या. प्र.कृ.२४ नामप्रयत्नानन्तरीयकाणामप्यनित्यत्वादिति भावः । आभासत्वादेवेति । पक्षादिसादृश्यादेव । न तु सम्यक्पक्षादित्वेन । अयमर्थः । साध्यसिद्धयर्थमेते उपादीयन्ते । तदकरणात्तच्च तत्स्थानप्रयुक्तत्वाल्पक्षादीनामाभासात् । अत एव चैषां न साधनत्वमिति । यदि दूषणस्यावसरस्तधुच्यतामित्याह । तच्चेति । दृषणातिक्रमेण च तदाभासस्याप्यतिक्रमो द्रष्टव्यः । आत्मप्रत्यायनार्थमित्यात्मावत्रोधार्थम् । अथ प्रत्यक्षानुमाने इत्येवमेकविभक्तिनिर्देशोऽस्त्वित्याह । असमासेत्यादि । भिन्नश्चासौ विषयश्च तस्य ज्ञापनार्थम् । एतेन प्रत्यक्षानुमानविषये संख्यालक्षणागोचरफलविषयायाश्चतुर्विधाया विप्रतिपत्तेमध्ये । गोचरविप्रतिपत्तिं निराकरोति । गोचरश्च विषय उच्यते । तथाहि कैश्चिन्मीमांसकादिभिः प्रत्यक्षस्य सामान्यविशेषौ द्वावपि विषयौ कल्पिती अनुमानस्य सामान्य विषयो न विशेषः । नैयायिकवैशेषिकैस्तु परस्परविभक्ती सामान्यविशेषौ द्वयोरपि । सांख्यैस्तु द्वयोरपि सामान्यं विषय इष्टस्वैगुण्यरूपस्य सामान्यस्याभ्युपगमात् । भूतचतु. ष्टयं प्रमाणभूमिरिति च चार्वाकैः । इत्येवंविधा विप्रतिपत्तिः प्रत्यक्षादिविषये तन्निराकरणार्थमसमासकरणम् । भिन्नविषयत्वमेवाह । स्वलक्षणेत्यादि । लक्ष्यते तदन्यव्यपोहेनावधार्यते तत्राम्यादिकमनेनोष्णत्वादिनेति लक्षणं वस्तुनोऽसाधारणं रूपम् । ततः स्वं च तल्लक्षणं चेति स्वलक्षणम् । यद्वा स्वशब्देनेह वस्त्वभिधीयते ततः स्वस्य वस्तुनो लक्षणं स्वलक्षणमिति । तद्विषयो गौचरो यस्य प्रस्यक्षस्य तत्तथा । तथा चोक्तम् । तस्य विषयः स्वलक्षणं तदेव परमार्थसदिति । अयमत्र भावार्थः । वस्तुनः सामान्यासाधारणतया द्वैविध्यं संभवति । तत्र प्रथमाक्षसंनिपाते एकक्षणावस्थायि वस्त्वसाधारणरूपं सजातीयेतरव्यावृत्तं स्वलक्षणसंज्ञितं प्रत्यक्षस्य ग्राह्यम् । गृहीतसंतानश्च प्रत्यक्षपृष्ठभाविनो विकल्पस्याध्यवसेयः । प्रापणीयश्च प्रत्यक्षस्य संतान एव । क्षणस्य प्रापयितुमशक्यत्वात्संतानशब्देन चान्यक्त. गृहीतवस्तुनः सदृशापरापरक्षणप्रबन्ध उच्यते । इतरश्च यत्सामान्यं साधारणं विकल्पविज्ञानावभासि वस्तुनो रूपं तदनुमानस्य विषयोऽत एवाह । सामान्येत्यादि । सामान्यं साधारणं लक्षणं रूपं विषयो यस्य तत्तथा । तथाहि लिङ्गदर्शनादनग्निव्यावृत्तमग्निमात्रमेव तार्णवाविभेदरहितं सकलवह्निसाधारणं रूपं वह्निरत्रास्तीत्येवंरूपे ज्ञाने प्रमातुः प्रतिभासत इति सामान्यमेवानुमानस्य ग्राह्यम् । स्वसंवेदनप्रत्यक्षसिद्धमेव चानुमानज्ञानप्रतिभासिनोऽर्थस्य साधारणरूपस्वमिति । तथाऽनुमानस्याध्यवसेयः प्रापणीयश्च स्वलक्षरूप एवार्थः । तथाहि लिङ्गदर्शनाधो मया पह्निर्गृहीतः स एवायं इश्यत इति स्वलक्षणमेवाध्यक्स्यति । तदेव च प्रथमाक्षसंनिपाते प्राप्नोतीति । एतेन च द्विविधो हि विषयः प्रमाणस्य ग्राह्यश्च यदाकार उत्पद्यते प्रापणीयश्च यमध्यवस्यति । अन्यो हि ग्राह्यो विषयोऽन्यश्चाध्यवसेय इत्याविर्भावितम् । संख्यानियममाहेति एतेन संख्याविप्रतिपतिं निराकरोति । अस्ति चात्र संल्याविप्रतिपत्तिः । सपाहि । मीमांसकाः प्रत्यक्षानुमानशब्दोपमानार्थापत्यमावलक्षणानि षटू प्रमाणानि मन्यन्ते ।
Page #117
--------------------------------------------------------------------------
________________
न्या. प्र. १०३५] न्यावप्रवेशवृत्तिपत्रिका नैयायिकाः प्रत्यक्षानुमानशब्दोपमानलक्षणानि चत्वारि । प्रत्यक्षानुमानशाब्दलक्षणानि त्रीणि वैशेषिकाः । एतान्येव सांख्याः । चार्वाकास्तु प्रत्यक्षमेकैकम् । इत्येतन्निरासेन प्राह । द्वे एवं प्रमाण इति । शेषप्रमाणानामिति शब्दादीनाम् । अत्रैवेति । अनयोरेव मध्ये । अथ ययन्तर्मध्येऽन्तर्मावोऽन्येषां तर्हि स यथा भवति तथा दर्यतामित्याह । अन्तर्भावश्चेति । अयमर्थः । प्रत्यक्षानुमानव्यतिरिक्तप्रमाणानां यदि सत्यार्थाप्रापकत्वं तदाऽनयोरेवान्तर्भावो विज्ञेयः । अथार्थाप्राप्यकारीणि तदाऽप्रमाणान्येव तानि । संदर्शितार्थप्रापकं हि प्रमाणं स्यादिति भावः । प्रत्यक्षानुमाने च नियतार्थदर्शकत्वात्प्रमाणे एव । तथाहि प्रत्यक्षं सजातीयेतरल्यावृत्तं संतानाख्यं नियतमर्थ दर्शयति । अनुमानं तु लिङ्गसंबद्धं नियतमर्थ विजातीयन्यावृत्तं सजातीयानुगतं संतानाख्यं दर्शयति । शान्दादिकं त्वनियतार्थदर्शकम् । नद्यास्तीरे गुडशकटं पर्यस्तं धावत धावत डिम्भकाः इत्यादिविप्रतारकपुरुषवचनश्रवणात्प्रवृत्तानां मुग्धमतीनां डिम्मकानां कदाचिनियतार्थाप्राप्तेरिति । अत एते नियतार्थदर्शकत्वात्प्रमाणे नैतद्वयतिरिक्तं शाब्दादि नियतार्थानुपदर्शकत्वादित्यादिचर्चा ग्रन्थान्तराद्वेदितव्यः । नन्विह प्रत्यक्षमनुमानं चेति वचनादेव द्वित्वं लब्धं कि द्विग्रहणेन ? । उच्यते । द्विविधमेव प्रमाणमित्यवधारणार्थम् । तेनैकविधं चार्वाका. भिहितं त्रिचतुष्प्रकारं च वैशेषिकाद्याभिहितं निरस्तं स्यात् । असति तु द्विग्रहणे एवकाराभावात्प्रत्यक्षानुमाने तावत्प्रमाणेऽन्यान्यपि प्रमाणानि भवन्तीति स्यादाशङ्का । तति । निर्धारणार्थ इति । तत्र तयोः प्रत्यक्षानुमानयोर्मध्ये प्रत्यक्षजात्या प्रत्यक्ष निर्धार्यते । प्रत्यक्षाणां च बहुत्वाजातित्वं विज्ञेयम् । अनेन च लक्ष्यलक्षणविभागेन लक्षणविप्रतिपत्ति निराकरोति अस्ति चात्र विप्रतिपत्तिः । तथाहि ममिांसकादय एवमाहुः । निर्विकल्पकं यथा प्रत्यक्ष तथा जात्यादियोजनासहितमपि प्रत्यक्षम् । उपदर्शितार्थस्य प्रापकत्वात् । तथा चाहः अस्ति ह्यालोचनाज्ञानं प्रथमं निर्विकल्पकं बालमूकादिविज्ञानसदृशं शुद्धवस्तुजम् । ततः परं पुनर्वस्तुधर्मात्यादिभिर्यथा | बुद्धयावसीयते सापि प्रत्यक्षत्वेन संमतेति । तत्र प्रथमाक्षसंनिपाते विकल्परहितमर्थ दर्शनमालोचनाज्ञानमुच्यते । शुद्धवस्तुजं च तत् । जात्यादिधर्मयोजनारहितवस्तुन उत्पन्नत्वात् । तथा वैयाकरणा अथाऽऽहुः-वाचकसंसृष्टं वाच्यमिन्द्रियज्ञाने प्रतिभासते तेन शब्दसंयोजना भवत्यत इन्द्रियविज्ञानं सविकल्पकम् । तथा नैयायिकादीनां सविकल्पकं प्रत्यक्षमिति कल्पनापोढग्रहणेन निराकरोति । अधुनाऽवयवव्याख्यामाह । तत्रैवेस्यादि । तत्रैवं सति प्रतिगतमाश्रितमक्ष प्रत्यक्षम् । अथाक्षमक्षं प्रति प्रत्यक्षमित्यव्ययीभावः कस्मान प्रदर्श्यते येनाऽयं समास उच्यते स नपुंसकलिङ्गं स्यादिति नपुंसकलिङ्गतः स्यात्प्रत्यक्षशब्दस्य । ततश्च प्रत्यक्षा बुद्धिः प्रत्यक्षो घट इति न स्यादिदमेव स्यात्प्रत्यक्ष ज्ञानं प्रत्यक्ष कुंडं चेत्यतोऽत्यादयः कान्ताद्यर्थे द्वितीययेत्यत्यादिसमासे सर्वलिङ्गता भक्त्यतोऽत्यादिसमासं तत्पुरुषाल्यं दर्शितवान् । अथ तत्पुरुषपोऽप्पक्षशब्दस्य नपुंसकलिझत्वात्परवाहिश
Page #118
--------------------------------------------------------------------------
________________
पार्श्वदेवकृता
न्या. प्र. वृ० ३५ द्वन्द्वतत्पुरुषयोरिति परवल्लिङ्गतायां नपुंसकलिङ्गप्राप्तिरूपस्तदवस्थो दोषः स्यादिति चेदुच्यते । प्राप्ताऽऽपन्ना लिंगेति समासेषु परवलिंगता प्रतिषेधादभिधेयवल्लिङ्गन्तेति सलिंगः प्रत्यक्षशब्दः । सिद्धः । अथ कल्पनापोदमित्यत्रापोढकल्पनमिति बहुव्रीही स्यादित्याह समासाक्षेपेत्यादि । बहुव्रीही निष्ठान्तं पूर्व निपततीत्यादिकावित्यर्थः । अधुना तृतीयापञ्चमीतत्पुरुषं दर्शयति कल्पनयेत्यादिना । अत्र तृतीया पक्षकर्मिणि निष्ठा । पञ्चमीपक्षे कतरीति बोद्धव्यम् । तस्यैव कल्पनारहितस्य वस्तुनः स्वरूपनिर्देशो यच्छब्देनोच्यते एवंभूतं चेति विकल्पनारहितम् । अर्थ एव स्वलक्षणम् । तदपि अर्थस्वरूपमित्यर्थः । नहि ज्ञानक्षणगृहीतस्य स्वलक्षणस्यापि काचित्कल्पनास्तीति मन्यते । निर्विषयमपीति स्वप्नादौ निर्गोचरमपीत्यर्थः । सा चेत्यर्थः । रूपादाविति । रूप्यत इति रूपं दृश्यं घटादिवस्तु तदेवादिर्यस्य गन्धादेस्तत्तथा तस्मिन् । इह स्पर्शनरसनघ्राणचक्षुःश्रोत्रेन्द्रियपञ्चकभेदात्पञ्चधा प्रत्यक्षं समुत्पद्यते । तत्र रूपग्रहणेन सर्वजनप्रसिद्धं चाक्षुषं प्रत्यक्षमाह । आदिग्रहणेन शेषोन्द्रयप्रत्यक्षाण्यपीति भावः । नामजात्यादीत्यादि । पञ्चस्वपि कल्पनासु द्रव्ये सत्यपि यद्यत्राधिक्येन प्रसिद्धं तत्तेनैव जात्यादिना व्यपदेशमर्हति तत्र तस्यैवाधिक्याव्यस्य च गौणत्वादिति । कुतः कारणात्पुनर्नामादिकल्पनारहितं ज्ञानं प्रत्यक्षमिष्यते इत्याह । शब्दरहितेत्यादि । शब्देन नामजात्यादिमतो वाचकेन डित्थादिना रहितं स्वलक्षणं पुरुषगवादिकं हेतुर्यस्य प्रत्यक्षस्य तत्तथा । तस्य भावस्तत्वं तस्मात् । अथ शब्दरहितस्वलक्षणहेतुकं प्रत्यक्षं कुतः सिद्धमित्याह । उक्तं चेत्यादि । यथाहि वह्नौ धूमो जन्यजनकसंबन्धसंचद्ध उत्तरभावेन भवति एवं नार्थे जन्यजनकसंबंधसंबद्धा शब्दा उत्तरभावेन सन्ति । एतेन तदुत्पत्तिसंबन्धः समर्थयोर्नास्तीत्याचष्टे । स एवार्थ आत्मा येषां शब्दाना ते तदात्मानः अनेन तादात्म्यसंवन्धोऽपि नास्तीत्याह । तस्मिन्निति । अर्थे प्रतिभासमाने प्रत्यक्षेण परिच्छिद्यमाने प्रतिभासेरन् प्रदीप्यरन् शब्दा इति । अयमभिप्रायः । द्विविधो हि संबन्धः सौगतानां तादात्म्यलक्षणस्तदुत्पत्तिलक्षणश्च । तत्र तादात्म्यलक्षणो वृक्षत्वशिंशपात्वयोरिव । तदुत्पत्तिलक्षणस्त्वग्निमयोरिव । शब्दार्थयोर्द्विविधोऽपि संबन्धोऽपि न घटते । तथाहि न तावत्तादात्म्यलक्षणः । तादात्म्ये हि शब्दार्थयोः शब्दो वा म्यादर्थो वा न द्वयम् तथा शब्दार्थयोस्तादात्म्ये क्षुरिकामोदकादिशब्दोच्चारणे मुखपाटनपूरणादिप्रसंगो न च दृश्यते । तदुत्पत्तिलक्षणोऽपि न घटते । यतः केयं तदुत्पत्तिर्नाम है । किं शब्दादर्थोत्पत्तिराद्वा शब्दोत्पत्तिः ? । यदि शब्दादर्थोत्पत्तिः स्यात्तदा विश्वमदरिद्रं स्याद्धिरण्यादिशब्दोच्चारणादेव तदुत्पत्तेः । नाप्यर्थाच्छब्दोत्पत्तिस्ताल्वादिकारणकलापात्तदुत्पत्तेर्दर्शनात् । किंच ये किलातीता रामरावणादयोास्तेषामिदानीमभावात्कथं रामरावणादिकः शब्दोर्थमन्तरेण प्रवर्तितुमर्हति । तस्मादर्थ शब्दस्य न कथंचनापि संबन्धोऽस्तीति न शब्दाकारो विज्ञाने प्रतिभासते । तथा योऽपि चार्थेन विवक्षा जन्यते विवक्षया च शब्द इति । विवक्षया कार्यकारणभावः शब्दार्थयोरभ्युपगतः सोऽपि संन्यवहारार्थ न तु तत्वतः । ततः शब्दार्थयोः
Page #119
--------------------------------------------------------------------------
________________
न्या. प्र. वृ० ३५]
(90)
।
1
संबन्धाभावाज्ज्ञाने गृह्यमाणेऽर्थे शब्दाकारस्य ज्ञानेऽप्रतिभासनान्निर्विकल्पकमेव प्रत्यक्षं प्रमाणम् । प्रत्यक्षपृष्ठभावी तु विकल्पो गृहीतग्राहित्वादप्रमाणम् । तथा हि । प्रत्यक्षपरिच्छिन्न एवार्थो विकल्पेन विकल्प्यतेऽतो गृहीतग्राही । परं यत्रार्थे प्रत्यक्षपृष्ठभावी विकल्प उत्पद्यते तत्रैष प्रत्यक्षस्य प्रामाण्यमिति विज्ञेयम् । तत्ववृत्तिरियम् । व्यवहारस्त्वेवम् । यथा रूपमात्रग्राहीन्द्रियज्ञानमुत्पद्यते । तेन च रूपसंतानमात्रं प्रवृत्तिः विषयीक्रियते । तेन तेषु रूपक्षणेषु द्वितीयादिषु संन्यवहार इति । तदित्यनेनेत्यादि । यदा यच्छब्देन निर्दिष्टं तस्य परामर्शः संस्पर्शः प्रत्यक्षमित्यत्र तत्पुरुषस्तावद्दृष्टोऽतः स संप्रदर्शितो वृत्तिकृता । अव्ययीभावोऽप्यदृष्ट एवातस्तं सूत्रकार उपदर्श - यति । अक्षमक्षं प्रतीत्यादिना । नन्वेवं सति प्रत्यक्षो घटः प्रत्यक्षा साटिकेति न स्यात् । उच्यते । प्रत्यक्षं ज्ञानहेतुत्वात्साऽपि सोऽपि वा प्रत्यक्षः । प्रत्यक्षेऽयुपचारात्पुंस्त्वं स्त्रीत्वं वा स्यात्प्रत्यक्षशब्दस्य | आहेत्यादि । विषयसामर्थ्यादपीति न केवलं स्वप्नादौ निर्मोचरमभ्युद्यत इत्यर्थः । तदिहार्थस्यापि ज्ञानकारणत्वाद्यथा ज्ञानं प्रत्यक्षमित्युक्तं तथा प्रत्यर्थं चेत्यपि वक्तुं युक्तमिति प्रेर्यार्थः । उभयोरपि साधारण साधारणत्वं भावयति तथा हीत्यादिना । अथ किमर्थमिन्द्रियविज्ञानस्य हेतुर्न भवतीत्याह अर्थस्त्विति । मनोविज्ञानस्यापीति संकल्पजहृदयज्ञानस्य तथा मानसI प्रत्यक्षस्यापि त्रेत्यर्थः । अथ यद्यसाधारणमिन्द्रियमर्थस्तु साधारणस्तथाऽपि किमित्य साधारणेनैव व्यपदेशः कृतो न साधारणेनेत्याह । असाधारणेन चेति । व्यपदेशस्य भणनस्य वृत्तिः प्रवृत्तिः क्व ? । यथेत्याह । भेरीत्यादि । भेरीशब्दोत्पत्तौ भेर्यसाधारणं कारणम् । तत्र हि पुरुषप्रयत्ननिर्वर्थो वादनादिको व्यापारोऽस्ति । न हि तया केवलया शब्दो जन्यते । तथा क्षितिसलिलपवनादीन्यपि कारणानि सन्ति यवाङ्कुरोत्पत्तौ । किंतु न तेषां व्यपदेश: साधारणत्वादन्यस्यापि युगन्धयङ्करस्य निष्पादने समर्थत्वात्तेषां यव इति चासाधारणम् । अतस्तेनैव व्यपदेशस्तद्वयपदिश्यत इति तत्प्रत्यक्षज्ञानम् । आहेत्यादि । तदिति मनोविज्ञानादि । अनेनेति प्रोच्यमानेन प्रत्यक्षलक्षणेन कुतो न संगृहीतमिति चेदुच्यते । अक्षैर्व्यपदेशादक्षाश्रितस्यैव ग्रहणात्ततश्चाक्षाश्रितस्यैवेन्द्रियविज्ञानस्य प्रत्यक्षशब्दवाच्यता स्यात् न मनोविज्ञानस्वसंवेदियोगिज्ञानानाम् । तेषामक्षानाश्रयत्वात् । तेषां चाग्रहणेऽन्यापि लक्षणं स्यात् । अत एवाह इति कथमिति । व्याप्नोतीत्येवं शीलं यस्य तद्यापि । णिन् | तस्य भावो व्यापिता । व्यापकत्वमित्यर्थः । अव्याप्तिरपि लक्षणदोष एवोक्त इति प्रेर्यार्थः । उच्यत इत्यादि । अर्थपरिच्छेदकत्वेन साक्षात्करोति यज्ज्ञानं तदर्थसाक्षात्कारि । तस्य ग्रहणात् । अर्थार्थसाक्षात्कारिग्रहणे मनोविज्ञानादेः किमायातमित्याह । मनोविज्ञानादेरपि । न केवलमिन्द्रियविज्ञानस्येत्यपेरर्थः । तदव्यभिचारादर्थसाक्षात्कार व्यभिचारात् । तदिति मनोविज्ञानादि । नन्वेवमर्थ साक्षात्कारि विज्ञानं प्रत्यक्षमित्यायातम् । अक्षमक्षं प्रति वर्तत इति समासश्च सूत्रकृत्प्रदर्शितेन्द्रियजमेव ज्ञानं विषयीकरोति ततः कथमर्थसाक्षात्कारिज्ञानझणेऽपि मनोविज्ञानादेः सग्रहः स्यादित्याह । लौकिकं त्वित्यादि । इन्द्रियाश्रितमेव ज्ञानं
न्यायप्रवेशवृत्तिपत्रिका
Page #120
--------------------------------------------------------------------------
________________
पार्श्वदेवकृता--
[न्या. प्र. वृ० ३६ लोकरूढं न मनोविज्ञानादि । अतस्तदेवाश्रित्याव्ययीभावः प्रदर्शितः । तर्हि मनोविज्ञानादिः स्वरूपं प्रदर्श्यताम् । नैवमन्यतोऽक्सेयमत एवाह कृतं प्रसङ्गेनेत्यादि॥अधुनानुमानावसरः। तत्र यद्यपि द्विविधमनुमानं स्वार्थपरार्थभेदेन तथापि साधनाभिधानेन परार्थानुमानं प्रागुक्तम् । इदानी स्वार्थानुमानमुच्यते । तत्र शब्दात्मकत्वात्परप्रतिपत्तिनिबन्धनं परार्थमुच्यते । स्वप्रतिपत्ति. निबन्धनं तु ज्ञानात्मकं स्वार्थमिति । ननु तर्हि यः शब्दोच्चारणं विनार्थ न प्रतिपद्यते तस्य शब्दात्मकमप्यनुमानं स्वार्थ प्राप्नोत्यात्मप्रतीत्यर्थ शब्दस्योच्चारणादुच्यते । आत्मप्रतिपत्तये सर्वदेव यदुपयुज्यते तत्स्वार्थमुच्यते । शब्दात्मकं त्वात्मप्रतीतये न सर्वदोपयुज्यते किंतु परार्थमपि तदुच्चार्यते । अतः परार्थ शब्दात्मकम् । स्वार्थ तु ज्ञानात्मकामति । अनुमितिरनुमानमित्यनेनाप्यनवबोधाख्यं फलमनुमानशब्दवाच्यमुक्तं तत्किमित्याह । तञ्च लिङ्गादर्थदर्शनमिति । तत्र लिङ्गचते गम्यतेऽनेनार्थ इति लिङ्गम् । लीनमर्थ गमयतीति वा लिङ्गम् । पृषोदरादित्वान्निपात्यते लिङ्गशब्दः । तस्मादर्थ्यत इत्यर्थो वह्नयादिस्तस्मिन् ।दृष्टिदर्शनं ज्ञानमर्थदर्शनम् । किंलक्षणं पुनर्लिङ्गमित्याह । लिङ्ग पुनस्त्रिरूपमिति । रूपशब्दो लक्षणवाची । ततस्त्रिरूपं त्रिल. क्षणमित्यर्थः । तदयं भावार्थः । साध्याविनामाक्निः पक्षधर्मत्वादित्रिरूपयुक्तात्कार्यस्वभावाख्यलिङ्गाघदर्थे सामान्ये सजातीयानुगते विजातीयव्यावृत्ते वह्नयादौ ज्ञानमग्निरत्रेत्यादिरूपमुत्पद्यते तज्ज्ञानमनुमानज्ञानम् । तत्रापि प्रथमं लिङ्गज्ञानं भवति तदुत्तरं च लिहाल्लिविज्ञानं स्यादिति विज्ञेयम् । तत्र सामान्येन साध्याविनाभावित्वस्मरणज्ञानं यत्तलिज्ञानम् यथा धूमं प्रत्यक्षेण गृहीत्वा सर्वत्रायं वह्निज इति स्मरणम् । विशिष्टदेशादिसंबन्धेन यदुदेति यथाऽत्रायं धमो वहिन इति वह्निरत्रास्तीति वह्निविशेषज्ञानं तल्लिङ्गिज्ञानम् । तथा स्वभावहेतावपि प्रथमं साध्यानन्तरीयकं साधनं स्मर्तव्यम् । यथा कृतकत्वं नामानित्यत्वस्वमिति तदेतत्सामान्यस्मरणं लिङ्कज्ञानं सामान्येन स्मृतमथै पुनर्विशेषे यदा योजयति यथेदमपि कृतकत्वं शब्दे वर्तमानमनित्यस्वभावमेवेति तदा विशिष्टस्य शब्दगतकृतकत्वस्यानित्यत्वस्वभावस्मरणमनुमानज्ञानम् । नन्वनुमानलक्षणमेकेनैवोदाहरणेन चरितार्थ स्यात्किमित्युदाहरणद्वयं दत्तमित्याह । उदाहरणेत्यादि । वस्तुन. सत्ताया विधेरिति यावत् । साधनं सिद्धिनिश्चयो भवति यकाभ्यां तो वस्तुसाधनौ वस्तुगमको कार्यस्वभावाख्यौ तौ तथा । तौ च तो हेतु च । ततो वस्तुसाधनौ च तौ तौ च तयोर्द्वयं तस्य ख्यापनार्थ द्वावेव वस्तुसाधनौ हेत् अन्यस्त्वनुपालम्भाख्यो यो ग्रन्थान्तरेषतः स प्रतिषेधहेतुरेवेति कथनार्थम् । ननु सोपीह किमिति नोक्तो यावद्धेतुद्वयस्यैवह चर्चा कृता। सत्यम् । एवं मन्यते । स्वभावहेतोरनुपलब्धे पृथक्करणं कृतम् । ग्रन्थान्तरेष्वपि यतत्प्रतिपत्रभिप्रायवशात् । प्रतिपत्ता हि स्वभावहतौ वस्तुप्रतिपत्त्यध्यवसायी । अनुपलब्धौ स्वभावप्रतिपत्यध्यवसायीति । परमार्थतस्तु प्रतिषेध्यस्याभावव्यवहारयोग्यता वस्तुभूतवै प्रदेशस्य साध्या । यतः केवलं भूतलं. तज्ज्ञानं च घटाभावस्य स्वरूपं नापरो भावः कश्चिदित्यतः
Page #121
--------------------------------------------------------------------------
________________
न्या. म. वृ० ३६ ] न्यायप्रवेशवृत्तिपत्रिका स्वभावहेतुरेवायम् । अत इहानेनांशेन स्वभावहेतावन्तर्भावं कृत्वा हेतुद्वयस्य कार्यस्वभावाख्यस्य चर्चनं कृतमिति । त्रिविधां विप्रतिपत्तिं निराकृत्याधुना फलविषयां विप्रतिपत्तिं निराफुर्वनाह । उभयत्रेत्यादि । कथं पुनः प्रमाणस्य फले विप्रतिपत्तिरिति चेदुच्यते । प्रमाणं करणं प्रमितिक्रियां विना न भवति यथा छेदनक्रियां विना न परशुः करणं स्यात् । ततश्च प्रमाणात्प्रमेयरूपादौ परिच्छित्यादिलक्षणेन फलेन पृथग्भवितव्यम् । यथा परशोर्वक्षादौ छेये द्वैधीमावादिकं फलं पृथगित्यतो मीमांसकेनेन्द्रियं प्रमाणं तस्य वार्थेन संगतिर्मनसो वेन्द्रियैयोग इत्यादि प्रमाणमिष्यते । अर्थविवोधश्च फलम् । हानोपादानादिकं चेति । तेन पूर्व प्रमाणमुत्तरं फलमिति संपद्यते । तथा नैयायिकादयोऽप्येवंभूतमेव प्रमाणफलमिच्छन्ति । तदेषां प्रत्यक्षविषये फलविप्रतिपत्तिः । अनुमाने तु विप्रतिपत्तिर्यथा लिङ्ग प्रमाणं ज्ञानं फलम् । ज्ञानं प्रमाण हानोपादानं फलमिति । तां निराकरोति । कुत इति वितर्कस्यायमर्थः । प्रत्यक्षमनुमानं च प्रमाणम् । तच्च साधकतमत्वात्करणरूपम् । फलं च परिच्छित्त्यादिकं तत्साध्यत्वात्कर्मभूतमनयोश्चान्यत्वं सुप्रसिद्धमिति कुतः कस्मात्तदेव ज्ञानं फलं नार्थपरिच्छित्तिहानादिकमित्याचार्य आह । अधिगमरूपत्वात् । अर्थपरिच्छित्तिस्वरूपत्वात्प्रत्यक्षानुमानलक्षणस्य ज्ञानस्य । अतस्तदेव ज्ञानमर्थपरिच्छित्तिरूयं प्रमाणफलम् एतदेव भावयति तथाहीत्यादिना । परिच्छेदरूपमेवार्थप्रतीति जनयदेव संज्ञानमुत्पद्यते । न चार्थपरिच्छित्तिरूपाज्ज्ञानात्फलं पृथक् किंचिदस्त्यत एवाह । न चेत्यादि । अर्थपरिच्छेदं विनाऽन्याद्भिन्नं ज्ञानस्यार्थपरिच्छित्तिरूपस्य फलमित्येव न किंतु तदेव परिच्छित्तिरूपं ज्ञानफलं कुत इत्याह । भिन्नाधिकरणत्वादिति । भिन्नमधिकरणमाश्रयो यस्य फलस्य तत्तथा । तस्य भावस्तत्वं तस्मात् । अयमर्थः । ज्ञानाचतिरिक्तं ययुच्यते फलं हानोपादानादिकं तदा तत्फलंप्रमातुरेव म्यान्न ज्ञानस्य । तथाहि ज्ञानेन प्रदर्शितेऽर्थे हानादिकं तद्विषये पुरुषस्यैवोपजायते । अतो हानादिकस्य मिन्नाश्रयत्वान्न फलत्वं मन्तव्यमित्यादि बहु वक्तन्यम् । अत एवाऽह । अत्रेत्यादि । अथ किमिहैतावता तात्पर्य स्थितमित्याह । सर्वयेत्यादि । अपि तु त एव फलो एवं मन्यते । अर्थपरिच्छेदकत्वेन विज्ञाने उच्यन्ते । स्वविषयनिश्चयजनकल्वे सति समाप्त: प्रमाणव्यापार इत्यर्थः परिच्छित्तिरेव फलं न हानादिकमिति । आइत्यादि । तद्भावामिमतयोरपि प्रमाणाभावेनाभिमतयोरित्यर्थः । यदि प्रमाणाभावः स्यात्तदानीं भवतु चेत्प्रमाणफलसद्भावः स्थितः किमपरेण कार्यमित्याह । प्रमाणाभावे चेति । अत्रेति प्रेयों सव्यापारेत्यादि । व्यापारो नाम प्रमाणस्य नीलादिवस्तुमाहकत्वम् । ततो व्यापारयुक्तस्य प्रमाणस्य यका ख्यातिः प्रतीतिरर्थसादृश्यं ज्ञानस्याऽर्थाकारता । तस्याः प्रमाणत्वमिति विषयस्यार्थीकारो यस्य ज्ञानस्य तत्तथा । ग्राहकाकारस्यति । अयं गृह्णातीति प्राइकम् । प्रत्यक्षादिज्ञानं तस्याकारः सादृश्यमर्थेन सह । तस्य कोऽर्थोऽर्थेन सह यत् ग्राहकसादृश्यं तस्य प्रमाणता । तथाहि । यस्माद्विषयाद्विज्ञानमुदेति तद्विषयसदृशमेव मवति । तथा नीलादुत्पद्यमानं नीलाशामित्यतोऽ
Page #122
--------------------------------------------------------------------------
________________
(८०)
पार्श्वदेवकृता---
[न्या.प्र.० १७ र्थसारूप्यमस्य प्रमाणमर्थपरिच्छित्तिश्च फलामिति । अन्ये वित्यादि । संश्चासौ शोभनवासी व्यापारश्चेत्यर्थः प्रमाणफलयोर्मध्ये प्रमाणं प्रति या व्यवस्था नैयत्यं तत्कारित्वाद्व्यापारस्य पूर्वोपवर्णितरूपस्य शोभनत्वम् । तस्मादिदमत्रैदंपर्यम् यथा प्रत्यक्षस्यार्थप्रमितिः फलं न हानोपादानादिकमर्शकारश्च प्रमाणं नेन्द्रियादिकम् । अनुमानस्यापि प्रमितिः फलमकारश्च प्रमाणमिति अधुनेत्यादि । अर्थान्तर इति । अन्तरं व्यवधानं विशेषश्चोच्यते । अत्र च विशेषार्थोऽन्तरशब्दो ग्राह्यः । ग्रहणकवाक्यमिति । गृह्यते संगृह्यतेऽर्थोऽनेनेति ग्रहणम् । करणे युट् स्वार्थे च कन् । तच्च तद्वाक्यं च ग्रहणकवाक्यम् । संपिण्डितार्थग्राहकवाक्यमित्यर्थः । शब्दरूपमिति । शब्देन घटोऽयं जलाहरणक्षमोयमित्याद्यन्त ल्परूपेण आरूपितम् । संश्लिष्टं संयुक्तम् । शब्दारूपितम् | तदर्थस्वलक्षणविषयत्वादिति ज्ञानमर्थ एव स्वलक्षणं सजातीयेतख्यावृत्तं वस्त्वर्थस्वलक्षणम् । तम्मिन्नविषयो यस्य ज्ञानस्य तत्तथा । तस्य भावस्तत्वं तस्मात् । अनेन च प्रत्यक्षपृष्ठभावी विकल्पो गृहीतग्राहिकत्वान्न प्रमाणमित्यावेदयति । अनुमानविकल्पस्तु प्रमाणं विज्ञेयो यतो यत्सामान्यमनुमानविकल्पप्रतिभासिकारणव्यापकसंबद्धलिङ्गनिश्चयद्वारा यातं तत्तदेशसंबन्धितयानधिगतमेव गृह्यत इति गृहीतग्राहिकत्वाभावात्तद्विषयो विकल्पः प्रमाणम् । स्वार्थानुमानज्ञानं हेतुपूर्वकमेव भवति । अतस्तद्विपक्षत्वात्तदाभासमपि हेत्वाभासपूर्वकमेव युज्यते । अतो दृष्टान्ताभासपदपरिहारेणानुमानाभासलक्षणमाह । हेत्वाभासपूर्वकमिति । पूर्वशब्दः कारणपर्यायः । ततो हेत्वाभासः । पूर्व कारणं यस्याज्ञानस्य तत्तथा असिद्धादीनां स्वरूपम् । तस्मिन्नभिज्ञो ज्ञेयः प्रमाता । तस्यायमर्थोऽन्युत्पन्नस्य हेत्वाभासश्रवणसंदर्शनानन्तरमनुमेये यज्ज्ञानमुत्पद्यते तद्नुमानाभासमिति । उक्तानां न्यस्तानां शेषमुद्धरितमुक्तशेषम् इह दूषणस्य प्राक्साधनाभासे साधनशब्दमुपचर्य साधनाभासं वृत्तिकृता विषय उक्तः सम्यक् साधनस्य षयितुमशक्यत्वात् । ततश्च दूषणलक्षणे सर्वत्र साधनशब्देन साधनाभासमेव वाच्यम् । प्रमीयते साध्यते प्रमेयमनेन हेत्वादिनेति प्रमाणम् । हेत्वादिवचनं तस्य दोषप्रकाशकमित्यर्थः । अथ दूषणानीति बहुवचनं किमर्थम् ? । एकवचनमेव निर्दिश्यतामित्याह । बहुवचनेत्यादि । एकमेकं प्रति प्रत्येकम् । न केवलं सामान्येनाशुद्धः प्रयोग एकमेव दूषणं भवति । किंतु प्रयोगेऽशुद्धे यावन्तः प्रतिज्ञादोषदुष्टास्तावन्त्येव तदोषोद्भावनानि पृथग्दूषणानीति बहुवचनेन प्रतिपाद्यते साधनदोषो न्यूनत्वं सामान्येनेति । न्यूनत्वं पक्षाद्यवयवानां यथोक्तलक्षणरहितत्वं प्रमाणबाधितत्वामति प्रमाणबाधितत्वमिति यावत् । अयमर्थः । साधनवाक्येऽवयवापेक्षाया न्यूनताया अतिरिक्तायाश्च सभासदः पुरतोऽभिधानं यत्तत्सामान्येन दूषणम् । विशेषतस्तु पक्षदोषोद्भावनमसिद्धविरुद्धानकान्तिकः दोषोद्भावनं दृष्टान्तदोषोद्भावनं वा दूषणमित्येतदेवाऽह । पक्षदोषः प्रत्यक्षादिविरुद्धत्वमित्यादि । प्रकाशनमित्यादि । प्रकाशयतीति प्रकाशनम् । कोऽर्थः । प्रानिकप्रत्यायनमिति । प्रालिका प्रत्याभ्यान्तेऽवबोध्यन्ते प्रत्यक्षविरुद्धत्वादिकं बाह्युपन्यस्तमर्थ येन वचनजातेन प्रतिवाद्युपन्यस्तेन
Page #123
--------------------------------------------------------------------------
________________
न्या. प्र. वृ. ३७]
पार्श्वदेवकृता तत्प्राश्निकप्रत्यायनम् । वचनजातमिदं षणमिति योगः । अथ किमिति प्रत्यक्षविरुद्धत्वादिकस्य पक्षहेत्वादिदोषस्योद्भावनं प्रानिकप्रत्यायनमेव दूषणमुच्यते । याक्तोद्भावनमात्रमेव किमिति न भवति दूषणमित्याह । न तद्भावनमात्रमेवेति । ननु वचनमात्रं नियुक्तिकं दूषणम् । किंत्वशुद्धसाधने वादिनाभिहिते प्रत्यक्षविरुद्धत्वादिकं साधनाभासदोषं युक्तिकलापेन कृत्वा प्राश्निकान्यदा प्रत्याययति तदेदमुद्भावनं दूषणं स्यादित्यर्थः । अथ प्राभिकप्रत्यायनं दूषणमित्यत्रापि प्राभिकप्रत्यायनवचनानां बहुत्वाइषणानामपि बहुत्वप्रसंगः । तत उभयत्रापि बहुवचनं वक्तुं युज्यते इत्याह । सामान्येत्यादि । दूषणजातेरनतिक्रमस्तस्माज्जातावेकवचनं संवृत्तमित्यर्थः । जातित्वादिति । जातिशब्दः सादृश्यवचनस्ततो दुषणसादृश्यात्सम्यक्साधनेऽविद्यमानासिद्धतादिदोषोद्भावनावचनानि दूषणाभामानि । यथा बौद्धेनोक्तम् यत्कृतकं तदनित्यं यथा घटस्तथा च शब्द इति । अत्र भट्टः प्राह । किं शब्दगतं कृतकत्वमुपन्यस्तं हेतुत्वेन ? उत घटगतमुभयगतं वा ? । यद्याद्यः पक्षस्तदयुक्तम् । शब्दगतस्यानित्यत्वेन व्याप्तेरनुपलम्भादसाधारणानैकान्तिको हेतुरिति । अथ घटगतं तदा तच्छब्दे नास्तीत्यसिद्धता हेतोः । अथोभयगतं तदसत् । मर्तामूर्तयोरेकधमतायोगान् । एतत्सर्वं दूषणाभासम् । कथमिति चेद्भूमादिष्वप्येवं वक्तुं शक्यत्वादेकोऽनुमानाभास एव स्यात् । तथा ह्यग्निरत्र धूमाद्यथा महानस इत्यत्र विकल्प्यते । किमोतिशब्दनिर्दिष्टपर्वतकप्रदेशादिगतमोऽग्निसाधनायोपादीयते उत महानसगतः । यदि पर्वतादिगतः सोऽग्निना न व्याप्तः सिद्ध इत्यसाधारणानकान्तिको हेतुः । अथ महानसगतस्तदा नासौं पर्वतैकदेशे वर्तते । न धन्यधर्मोऽन्यत्र वर्तत इति प्रसंगादित्यसिद्धो हेतुरित्येवं सम्यक्साधनेऽभूत. दोपोद्भावनं दूषणाभासमेवात एवाऽऽह । संपूर्णसाधने न्यूनत्ववचनमित्यादीति । किमित्येतानि दूषणाभासानि यावता सम्यग्दृषणान्यपि किमिति न भवन्तीत्याह । न ोभिरिति । अनेनैव हि यस्यादेभिरशुद्धपक्षादिवचनैः कृत्वा परपक्षः पराभ्युपगमः शुद्धपक्षादिस्वरूपो दुष्टः कतुं शक्यते वादिना निर्दोषत्वात्पराभ्युपगमस्य । उपरम्यते स्थीयते । तत्स्वरूपति । तस्य शास्त्रस्य स्वरूप स्वभावस्तत्स्वरूपं तस्य प्रतिपादनायेति । अन्वयव्यतिरेकलक्षणेति । साधर्म्यवैधर्म्यवच्छुद्धसाधनप्रयोगस्य लक्षणाभिधायकस्येत्यर्थः । इदानीं शास्त्रमुपसंहरन्नाशीर्वादमाह । न्यायेत्यादि । इह जगति न्यायप्रवेशकं व्याख्याय मया यत्पुण्यमाप्तं प्राप्तं तत्र पुणति सुरभीकरोति पुनाति वा पवित्रीकरोति आत्मानमिति पुण्यं शुभकर्म तेन यत्सुखं तस्य रसः प्रकर्षावस्था तं लभतां प्राप्नुयात् । भव्यो मुक्तिगमनयोग्यो जनो लोक इति । इति न्यायप्रवेशपञ्जिका समातेति ॥
न्यायप्रवेशशास्त्रस्य सद्वृत्तेरिह पञ्जिका । स्वपरार्थ दृष्वा स्पष्टा पार्श्वदेवगणिनाम्ना ॥
Page #124
--------------------------------------------------------------------------
________________
न्यायप्रवेशवृत्तिपत्रिका।
[च्या प्र.पू. ३७
ग्रहरसरुदैर्युक्ते विक्रमसंवत्सरेऽनुराधायाम् । कृष्णायां च नवम्यां फाल्गुनमासस्य निष्पन्ना ।। न्यायप्रवेशविवृतेः कृत्वमा पञ्जिकां यन्मयावाप्तम् । कुशलमिह तेन लोको लमतामवबोधफलमतुलम् ॥ यावल्लवणोदन्वान्यावन्नक्षत्रमाण्डितो मेरुः । खे यावश्चन्द्रार्को तावादयं पञ्जिका जयतु ॥ शुभमस्तु सर्वजगतः परहितनिरता भवन्तु भूतगणाः ।
दोषाः प्रयान्तु नाशं सर्वत्र सुखी भवतु लोकः ॥ इति श्रीशीलमद्रसूरिशिष्यसुगृहीतनामधेयश्रीमद्वनेश्वरसरिशिष्यैः सामान्यावस्थाप्रसिद्धपण्डितपार्श्वदेवगण्यभिधानविशेषावस्थावाप्तश्रीचन्द्रसूरिनामाभिः स्वपरोपकारार्थ दृष्ट्वा
विषमपदभञ्जिका न्यायप्रवेशकवृत्तेः पञ्जिका परिसमाप्तेति ॥
Page #125
--------------------------------------------------------------------------
________________
Notes.
T1.5. lius74-A question arises: Was the Nyāyapraves'a called 'par' P. 1 Title because Haribhadra's work was a 'f' i.e. a commentary on 78' and II 1.3 or was it already known as 'z' and consequently Haribhadra
calls his own work''? The latter would seem to be more probable, because Haribhadra speaks of the passages of the text of the Nyāyapraves'a as 'Fla' on which he is writing his commentary. The problem of the original title of the work seems upaffected by this fact. For the exact title of the work see Principal V. S. Bhattacharya's Introduction to Nyāyapraves's Part II p. xi (G. 0. S.), Prof. Tucci's article in J. R. A. S. January 1928, p 7, and my own observations thereon contained in the Introduction of this book. Pañjikā speaks of
ur altas a' gle' and aleo as a ' ' (cf. " U gausia aan dià faj gre XTA 1891 derat " and "ailera pa
Hola STEHT F1474:"-Panjikā p. 38 a.). 11 1-2 2198 cgui 294, etc. Demonstration and Refutation together with
their Fallacies are useful in arguing with others; Perception and Inference together with their Fallacies are useful for one's own illumination. The rest of this book is an exposition of this
fundamental text. 1. 3. xlà Question:-Is it the author's own short statement of the giarening: Science of Logic, or is it an older text wbich he is going to
inake the basis of his work ? While a summary at the end of a chapter by the author himself is not unknown (see e. g. Fallast of Jayanta ), such a thing at the beginning would be surprizing. The author of the Yrtti, and following him that of the Pañjikā, discuss the question why this couplet is placed at the beginning of the work, thereby apparently implying that the couplet is unquestionably the author's own. Such an implication, however, does not seem to have been intended. For, all that the commentators discuss is why should the S'loka
Page #126
--------------------------------------------------------------------------
________________
न्या. प्र. वृ. P. 9, 13.
1. 4.
2
be placed at the beginning?-a question which can be raised and discussed irrespective of the question of the authorship. Even if the S'loka be the author's own, it may still well be a summary of a logical doctrine which was older, and so it sems to be. The question which is really important is not that of the authorship of the S'loka, but that of the date of the logical doctrine which it formulates, and this was demonstrably older. श्री सर्वज्ञाय नमः -- This ' सर्वज्ञ' should be understood to be जिन and not बुद्ध ; for Haribhadra is a Jains.
सम्यग्ज्ञानस्य &c. v. 1. सम्यङ्न्यायस्य - the reading of Panjika. It is remarkable how the Bauddhas and the Jainas have made a common property of the science of Logic.
11 6-7 रचितामपि सत्प्रज्ञैः &c. Haribhadra seems to be aware of older commentaries on the न्यायप्रवेश, to some of which he refers in the course of his own Vṛtti.
Read--- इत्यतो for इति । अतो.
प्रवृत्त्यर्थमिति. Construe: प्रवृत्त्यर्थमादावुपन्यास इति .
1. 13.
1. 14.
1. 15. नारब्धव्यमिति &c. The possible अनुपन्यासहेतुs which a 'पर' might raise are three :--
( 1 )
( 2 )
(3)
Because the work is useless ( प्रयोजनरहितत्वात् )
Because there is no such Shastra of न्याय or logic (निरभिधेयत्वात् ) Because it is a hotchpotch of unconnected matters. ( असंबद्धत्वात् ).
1. 16. काकदन्तपरीक्षावत्: A stock illustration, which is here given as one of निरभिधेयत्व and not प्रयोजनरहितत्व ( ' तथा निरभिधेयत्वात् काकदन्तपरीक्षावत् - Vṛtti) as done by Dharmottara, who like many other Indian writers, says “काकदन्तप्रयोजनाभावात्...” ( N. B.T. ) Pañjika supports the वृत्ति ( see below ).
17. दश दाडिमानि &c. " लोके ह्यर्थवन्ति चानर्थकानि च वाक्यानि दृश्यन्ते । अर्थवन्ति तावत् देवदत्त गामभ्याज शुकादण्डेन देवदत्त गामभ्याज कृष्णामिति । अनर्थकानि दश दाडिमानि षडपूपा: कुण्डमजाजिनं पललपिण्डः...... । " Patañjali's M. Bhāsya I. 1. 3. under वृद्धिरादैच् N. S. p. 140; also “ लौकिकानि वचनान्युपपन्नार्थानि अनुपपन्नानि च दृश्यन्ते । यथा देवदत्त गामभ्याज इत्येवमादीनि दश दाडिमानि षडपूषा इत्येवमादीनि च ।
Page #127
--------------------------------------------------------------------------
________________
11. 19-20.
GET
S'abara-Bhāşya. (Ch. Ed. p. 10); and "agte Tri Stiaana ega:afcenfe alieau"--Bhāmaha's Kūvpālamkāra IV.8. Of the four well-known aga or points relating to the composition of a book viz. aru*17, art , szaland #ara, the first is not mentioned here probably because, according to Buddhism and Jainism unlike Brāhmanism, any reader who feels interested in the subject is an अधिकारिन् . Of the other three, अभिधेय and प्रयोजन are mentioned expressly, and art by implication. Read " Haya gaya Alatal aj TATA" cf. " anti1793tamahalaangaa sala” (N.B.T.); also, "are esta a facukanaating 777FIRAT : Pisalar” Mim, S'I. Värt. 1-18. +++99891aThe portion shown as missing in the Ms. is probably "mai ". Thus, Rilar sadha: a7......79:--'-13' ( from fat ) is the science of the determination of truths {" नितरामीयन्ते गम्यन्ते-गत्यर्थानां ज्ञानार्थत्वात्-शायन्ते अर्था अनित्यत्वादयोऽनेनेति "). But I think the word '-419' as used for the Science of Logic is very significant: made up of the prefix f-down, and the noun from the root to go, it clearly points to the logical process of descending from the general to the particular, thug corresponding to Deduction' (de-down, and duco-I lead.). The word 'fanta (conclusion) tells the same story. lyre--The author of the Paājikā does not think that is a meaningless addition made by Haribhadra simply for the sake of filling up the measure of the anustubh verae. In this view be is justified by the fact that lower down even in the prose passage Haribhadra speaks of ' न्यायप्रवेशकाख्यं शास्त्रम्, , E lasterere sila sa it." (Pañjikā) From this it would appear that the author of the Pañjika knew the work as 'BITE! At the same time he says that this work of Te is a key of the FEI ("faceta
). It is, therefore, difficult to say whether the name of the work as known to him was 21494 (#) ora'. More probably it was ' ,' which he algo characterizes as ' n because Haribhadra has called his work ' वृत्ति' and refers to the passages of न्यायप्रवेश as 'सूत्र' For raqam Enta read forreth,
Page #128
--------------------------------------------------------------------------
________________
Qf1. P. 38b
dada MITATTU etc.--Here are the four forpio' that is, excellences or supreme qualities of the perfect man according to tbe Jainas. ( 9 ) marfaery, here suggested by the word, 4546' () Faery, by 'a h' () 27419 maar, by 'fa' ( featcart ) and (*) qoidery, by ' A'. The press-copy prepared in the Baroda Office has this note on #491°: "Here is a gap in the original palm-leaf MS. A leaf is wagting." The leaf (No. 4] perhaps contained further exposition of the four sifaris, and something elge also. But as it is, the passage "gora. Hajra ..." is quite connected and intelligible, and nothing seems wanting. Possibly the leaves were misnumbered, No. 4 being inadvertently omitted. (For further exposition of the अतिशयs, Eee my notes on स्याद्दादमञ्जरी B. S. S. p. 3). 4F4şafat etc. Objection :-This glorification of the author serves no purpose. What is the use of saying that the great Master is possessed of supreme qualities and is worshipped by gods and men, when what is really wanted is a proof of the trutbe contained in his work and not his glorification ? The aloka conveys no such proof: not the weat of those truths, for is produced by saray and not by a sloka ; nor sunmay, for the s'loka is not a mark from which one could infer those truths. It may possibly be argued that it is toe. But it is only connected with ite own signification, and is no proof of reality ( Rassic TÉNT: Nu is a technical term mostly of Buddhist logic meaning invariable concomitance. ) qdo Answer: The above objection can be answered in two ways; first, according to ' ' (Dharmakirti ); and secondly, according to raz, a commentator of Ngāyapraves'a. " sterelasa:... " in the Vrtti (p. 9 11. 12-14) is according to
mari'; that which follows, "SETİ......91979:" (II. 14-19), is according to araz. (1) According to tari, such absolate knowledge or conviction of truth is not necessary. Even År ( suspicion or hope ) that the work may contain some truth should suffice to induce an earnest seeker after truth to read it. Thus, the purpose which the s’loka is intended to serve is to create such a dir, and be it noted that, as Dbarmottara (commentator of Dharmakirti': Nyāyabindu ) observes, fiqzr is sufficient for safer
Page #129
--------------------------------------------------------------------------
________________
(“ संशयाच प्रवर्तन्ते । अर्थसंशयोऽपि हि प्रवृत्याम् । प्रेक्षाक्तामनसंश्यो निवृत्त्यकम् ।"
N.B.T. p. 3.). (2) अर्चट answers the objection differentiy. He thinks that the T is already there, even prior to the reading of the sloka, so that the sloka has not to create it. (“ शास्त्रश्रवणात् प्रागप्येवं संशयो जायते यदुत किमप्यत्र निरूपयिष्यते इत्यतः संशयजननार्थमादिवाक्यमयुक्तम्।"). The a'loka, however, provokes the reader to raise all sorts of objections and thus creates an opportunity for answering them and thereby for drawing him unconsciously into the study of
the science of Logic. P. 38b (वैयाकरणादि.)...+सर्वस्यैव हि शास्त्रस्यत्यादि सिद्धार्थ सिद्धसंबन्धमित्यादीति च-The
reference is to “सर्वस्यैव हि शास्त्रस्य कर्मणों वापि कस्यचित् । यावत् प्रयोजनं नातं तावत् सत् केन गृह्यते" (P. M. Mim Sloka Vartika i. 12) and सिद्धार्थ ज्ञातसंबन्धं श्रोतुं श्रोता प्रवर्तते । शास्त्रादौ तेन वक्तव्यः संबन्धः सप्रयोजनः ॥ (Ibid. i. 17.) Thus the passages occur in the S'lokā-Vārtika of Kumārila, which is a work of the school of Purvamimāmsă. In the Pañjikā, bowever, they are cited as giving the opinion of "वैयाकरणादि "-"Vaiyakaranas and others,"-probably because the substance of the passages can be traced to earlier writers, especially to Patanjali, the author of the Vyäkarana
Mahābhāsya. (सिद्ध शब्दार्थसंबन्धे I. 1. N.S.ed. p. 55.) P. 399 अनुपन्यासहेतूनेव.--These have been fully Eet forth in the Vrtti
(see supra). For the three Kinds of लिक (“ अनुपलब्धिः स्वभाव कार्ये चेति--N.B.) according to Buddhist logicians, see Nyayabindu Part II and its tikā. स्वभावहेतु is a हेतु which is bound up (प्रतिबद्ध ) with the साध्य essentially; कार्यहेतु is one which is bound up with the per causally; and sigurarea is one consisting of negation, where non-appearance is the ground for inferring non-existence. यथा सप्रयोजनमिदम् etc.--Two inferences are set forth: one based on a स्वभावहेतु and the other on अनुपलब्धि (1) सप्रयोजनमिदम् आरभ्मणीयत्वात् तदन्यशिष्टप्रयुक्तघटादिसाधुशब्दवत् . This is an inference based on स्वभावहेतु, आरभ्मणीयत्व being essentially bound up with सप्रयोजनत्व; for, to do is always to do for a purpose. (२) इदमनारम्भणीयम् प्रयोजनाभावात् here अनारम्भणीयत्वाभाव-आरम्भणीयत्व 18 व्याप्य and प्रयोजनभावाभावः अयोजनवत्त्व is व्यापक. If the व्यापक is absent, व्याप्य is absent too, or as the logicians graphically put it, when प्रयोजनवत्ता, the व्यापिका, retires, she retires along with आरभ्मणीयत्व,
Page #130
--------------------------------------------------------------------------
________________
the व्याप्य. "नारब्धव्यमिदं प्रयोजनरहित्वात् उन्मत्तवाक्यवत् " of the Vrtti is a
case of व्यापकानुपलब्धि (प्रयोजनाभाव ) involving व्याप्याभाव ( आरभ्मणाभाव ). P. 39b नारब्धव्यमिदम् ete-there are two more हेतुs pointing to the same con
clusion: निरभिधेयत्व and असंबद्धत्व. काकानां हि दन्ता एव न विद्यन्ते-~see supra.
Here given as an example of निरभिधेयत्व. " काकानां हि दन्ता एव न विद्यन्ते," (Paijka). In the absence of the initial sloka-- साधनं दूषणं चैव "-which is really the fundamental sloka, the whole treatment of पक्ष, हेतु, दृष्टान्त and their आभास: would have been lost in the air (निरभिधेय ). Moreover, it would have been irrelevant
(असंबद्ध ). न्या. प्र. तत्र पक्षादिवचनानि साधनम्---'साधन' the first word in the fundamental P. 11. 4. verse defined. Mark: not the हेतु alone, but the whole body
of Inference consisting of the statement of पक्ष, हेतु and दृष्टान्त
is here called 'साधन', न्या. प्र. वृ. P.10 1. 6. साधनम्--Explained in three ways
(१) साध्यतेऽनेनेति साधनम् (करणे). (२) सिद्धिः साधनम् (भावे ).
(३) साधयतीति साधनम् ( कतरे ). 1. 8. विषयश्चास्य etc.-What is the विषय of the साधन, that is to say, what is
it that it proves ? Answer: धर्मविशिष्टो धर्मी. Not the धर्म alone, e.g. वह्नि, nor the धर्मिन् alone e.g. पर्वत, but धर्मविशिष्ट-धर्मिन् 8.9.
वह्निविशिष्ट पर्वत. ll. 8-9. साधनदोषोद्भावनानि दूषणानि. दूषणम-(१) दूष्यतेऽनेनेति दूषणम् (२) दृषयतीति दूषणम् .
Since, as stated above, the साधन consists of पक्ष, हेतु and दृष्टान्त, the
दूषणs may be accordingly (१) पक्षदूषण, (२) हेतुदूषण and (३) घ्यन्तदूषण. 1. 8. विषयाश्चास्य &c.--The दूषण or attack is directed againet साधनाभास and
not साधन; for, साधन cannot be hurt if it is a real साधन ic.capable
of proving what it undertakes to prove. 1. 11. ननु वक्ष्यति &c. If as you say the target of सूषण is साधनाभास and not
साधन, how is it that the author Bays “ साधनदोषोद्भावनानि दूषणानि" (न्या. प्र. p.81.3)? Answer : By साधन in that passage is meant not the art that proves, buf the arta that claims to provethus, that which the other party has put forward as 'साधन',
Page #131
--------------------------------------------------------------------------
________________
although in reality it is only a साधनाभास, is an object of दूषण.
'साधनाभास' has after all the look of साधन. 1. 15, साभासशब्दः &c. 'साभास' in the verse goes with both साधनं and
दूषणं. Thus, we have साधनाभास and दूषणाभास , in addition to साधन
and दूषण, to be treated in this work. 1. 16. साधने. साभासं दूषणं (च) साभासम् । साधनाभासs are:-(1) पक्षाभास, (2) हेत्वाभास'
And (3) दृष्टान्ताभास. दूषणाभासs are, as the N. Pr. says, अभूत-साधनदोषोद्भावनानि.i.e. allegations of दोषs in the साधन (=पक्ष, हेतु, दृष्टान्त)
which are not real. पत्रिका. P. 39b. अथ दुधिरिति-Note on the long ऊ in दूषणम् . न्या. प्र.दृ. P.101.19. परसंदिदे &c. -परप्रानिक, the questioner, the other party. 1. 21. इयं तादर्थे चतुर्थी-In the case of 'यूपाय दारु, the example given in the yrtti,
the relation between the two greits is that of the substance and the article made of it. Applying the parallel to the case in hand, the inferential knowledge which we convey to the other man will be the substance of which his new consciousness
will be made. 1. 23. परसवित्फलत्वात तयोः-I was inclined to read अ-परसवित्फलत्वात् तयोः which
gives the reason why प्रत्यक्ष and अनुमान were not said to be 'परसंविदे.' In that case, the pronoun तयोः would stand for प्रत्यक्षानुमानयोः. As it stands, however, in the reading परसंविफलत्वात् तयोः, तयोः will stand for ' साधनदूषणयोः', giving the reason why साधन and दषण gre 'परसंविदे.' But this does not account for 'एव' and the explanation wanted is why साधन and दूषण alone are परसंविदे and not प्रत्यक्ष and अनुमान, Inspite of this defect in the reading as it stands, I have refrained from subtituting the conjectural reading, because lower down in the yrtti, I notice another looseness of thought with which the present should be kept in harmony: compare "प्रत्यक्षानुमाने एवं साभासे आत्मसंविदे आत्मावबोधाय, न साधनदूषणे । आत्मसंवित्फलत्वात् तयोः ।" (p. 111. 12) where तयोः stands for
the former प्रत्यक्षानुमानयोः and not the latter साधनदूषणयोः. न्या. प्र. वृत्ति. प्रत्यक्षम्-Its meaning traced; अक्षमिन्द्रियं ततश्च प्रतिगतमक्षं प्रत्यक्षम् कार्यत्वेनेन्द्रियः P11. प्रति गतमित्यर्थः-प्रति (गतम्) gone towards, and अक्ष-sense. Hence प्रत्यक्ष%
that which is related to the इन्द्रिय as its effect. प्रत्यक्ष प्रमाण will
Page #132
--------------------------------------------------------------------------
________________
be defined later on. See N.Pr. p. 7. 11. 7-9. अनुमानम्--Its meaning traced: 3 after, 4174-that by which something is determined. 34TR is that by which something is determined after (1) पक्षधर्म, that is the presence of the हेतु as a धर्म of the पक्षe. g. of धूम in the पर्वत, is apprehended, and (2) the संबन्ध of the हेतु with the साध्य--that is, what is called व्याप्ति--is recollected ( पक्षधर्मग्रण-संबन्धस्मरण-पूर्वकम् '-vrtti.). The first corresponds to the
minor and the second to the major premise of Aristotelian logic. पञ्जिका. लिङ्गरूपस्य धर्मस्य etc. Two ways of solving the compound ' पक्षधर्म P. 408 ग्रहणसंबन्धस्मरणपूर्वकम्': (१) पक्षधर्मस्य हेतोहणं च, (एतत्-) संबन्धस्मरणं च,
(२) पक्षधर्मस्य ग्रहणं च संबन्धस्य ( साध्यसाधनयोरविनाभावरूपस्य ) स्मरण च. पनिका. वक्ष्यति च त्रिरूपादित्यादि नन्वेतत् धर्मोत्तरीयम् &c. Panjika notes that 'त्रिरूपालिकाP. 40b लिकिनि ज्ञानमनुमानम् ' quoted in the vrtti (न्या. प्र. कृ. P. 111. 5) as the
definition given by the author of the N. Praves'a is really the one given by Dharmottara, the definition in N.Praves'a being " अनुमानं लिङ्गादर्थदर्शनम् । लिकं पुननिरूपमुक्तम्". (N. Pr. P. 7, 11 15-16). But says the Pañjikā, the difference is only one of language, and the two definitions are substantially the same. We may add that the exact language in the text of the Nyāyabindu by Dharmakirti and its commentary by Dharmottara is as follows " तत्र स्वार्थ त्रिरूपालिकाद्यदनुमेये ज्ञानं तदनुमानम्" ( N. B. ) त्रिरूपालिकाद्यज्जात ज्ञानमिति” ( N.B.T.).
न्या. प्र. वृत्ति " वक्ष्यति च कल्पनाज्ञानमर्थान्तरे प्रत्यक्षाभासम्". “विषयश्चानुमानस्य सामान्यमिति "-- P.11 1. 6 According to the Buddhist, what modern psychology calls पञ्जिका 'sensation' is the only true प्रत्यक्षज्ञान, and what it calls P. 40b perception ' ( such as घटज्ञान, पटझान etc. ) is not प्रत्यक्ष
but TEEN , inasmuch as in it the stuff of sensation in transfigured into the perception of घट, पट etc. by our own
mental activity ( कल्पना). This activity ( कल्पना) consista in giving a name, a class etc. to the real object of प्रत्यक्ष. Thus, what the Brahmana Naiyayika calls निर्विकलपक (or निष्प्रकारक) ज्ञान is according to the Buddhist the only real प्रत्यक्ष, सविकल्पक (or सप्रकारक) झान being प्रत्यक्षाभास. f. प्रत्यक्षमपि सद्वस्तु संस्पर्शनियतव्रतम् । विकल्पारोपिताकारसामान्यग्राहकं कथम् ॥-Quoted in the purvapaksa, N. Manjari p. 30.
Page #133
--------------------------------------------------------------------------
________________
Fo1. . SAAT &c.—The Buddhist does not believe in any each perP. 11 I, 10. manent psychic entity as 4 of the Brahmaņas and the
Jainas. His 0114-T is fonetiaa69:a flowing stream of con.
Eciousness and its forms. पत्रिका तत्र चिसं &c.-The Paijika thus distinguishes between चित्त and वैत्त:P. 40b. the former is general consciousness, the latter particular con
sciousness, that is to say, consciousness of the general form of a thing, and that of its particular character ( ar rasi BTAIFÉLITE
In fanigay saam:). The point of the explanation is that the चित्त and the वैत्त are not related as प्रकृति and विकार (substantial cause and its product ) as maintained in certain bystems of Brāhmana philosophy. The two are merely different kinds of ra, of which one can be said to be the cause of the other in the sense that one is an antecedent of the other, the causal relation being only their orderly sequence. No ma endures more than a moment; hence it is called ATM. sah, moreover, is not an abiding reality, but a flowing
stream of past, present and future moments of $17. A. KE TANGLE TEL. (Hem. S'abd.) P. 418
deafd919XHIT HATT-The rejection of maat' ( =HTHata) is as old as Buddhism. But Gautama Buddha seems to have rejected it from an ethical motive, rather than on metaphysical grounds. Later Buddhists have supplied the
required logic ( See Milindapažha etc.) T. 9. . Bfhildren and death. I cannot understand the retention P. 11. of the word 'Buch' of three in Buddhist logic except on
the hypothesis that the Buddhists were building their Logic upon Brahmanical foundations and were unconsciously
borrowing their language. 1. 12-13. Read : HTTGHà ga Trà tráiới THT444 , 7 THG 1 BIG •
facial Th: 1 See supra, RT. 51. I. P. 10. 11. 23 and Note
thereon. 1. 13. 91 T &c.-. Criticism : If ena means that, as you say, ( see
supra) why is the word ' T' used in one line and THAY
Page #134
--------------------------------------------------------------------------
________________
10
1. 16.
in the other ? The same word should be used in both the lines, either am or 43919. Answer: There is a difference between the two : '49' is for convincing another person (da); BThra is for convincing oneself (1944). This statement, however, does not seem justified when we remember that elsewhere अनुमान is said to be of two kinds, स्वार्थ and परार्थ. अपरस्त्वाह---Another possible objection : प्रत्यक्ष and अनुमान which are for आत्मसंविद् precede साधन And दूषण which are for परसेविद्. Consequently, the second line should be first, and the first second. Answer: A book is intended for the reader, and is therefore परसंवित्प्रधान, Consequently, साधन and दूषण which are aceias have been given precedence in the Verse. Another apswer : @a7a1T &c. The order is intended to suggest that end (self-interest ) is dependent upon pare ( benevolence ). This is extracting Ethics out of Logic! The latter answer, says the Vrttikāra, is given by 'others" (sport). Here is one more reference to earlier commentators. Recall supra "Fearnia FEAST: " &c. 21. I. P. 9. I. 6.).
Fm. a. antaalset &c. The eight terms contained in the fundaP. 11, 1. mental Verse which form the subject matter of the treatise are :
(1) ara, (2) teatHIA, (3) ****, (4) cura, (5) FT, (6) * HTE,
(7) SHTA, and (8) STCAT1A1E. FOT. 9. q. eta ahamira.–Objection : the study of the 2014, the subject P. 12. matter of the treatise, is thus the full, and not the two fargs, the
latter being & somewhat remote effect of the work. Answer : It does not cease to be & SA, though remote. The work has a series of scisma culminating in the attainment of the final goal (qaia). The final goal, however, should not be placed before an ordinary student of Logic (अव्युत्पन्नविनयगण:). SARF418-The book has a purpose both for the reader and
the writer. T epe Pima &o-Read siitepagestaca artifa for surela salata P. 41. bb. stalla. P.42... हेयोपादेयाभ्यां &c--उपेक्षणीय is included in हेय.
Page #135
--------------------------------------------------------------------------
________________
11
P. 42. ab. Bataia &c.—Pañjikā reada pie' for 'apia of the Vitti,
It derives spef from F ridard-with the Uņādi suffix 4. As
a matter of fact is a secondary root from the primary 9-217. gr. 9. q. garajaa... #6: Heqi, summary. Obviously, Buddhist P. 12. 1. 18. Logic does not begin with this Verse. It is rather the
summary of the earlier Logical Doctrine. 1, 18. शास्त्रता चास्य...वृद्धवाद:-This is how the old commentators justify
the title of ' T' given to this Verse. Here is again one
more reference to earlier commentators ( see supra ). न्या. प्र. तत्र पक्षादि.-Note that the साधन according to the author is not
P1. ). 4. the ea only, but all the three : to P 2. 2.12.(1) a . g. aft: RTEC, (2) ega e. g. arce, (3) artea
e. g. bahasa i 2 zile I and fai achat TË 497474. [See -91. 9. P. 2. Il 8-12] corresponding to (1) alaer, (2) and (3) a w of the Brahmana
Nyaga. 2011. A. T t qiqat: &c.—The description should follow the order of the
P. 12. enumeration. पनिका उद्देश उत्क्षेपो....उद्देश and निर्देश of the Vrtti explained: the former is P. 42. fasiq , the latter faziqunMAh. Their relation, therefore,
is that of the subject and the predicate. -91. a. a. Tinggila :A particular cow may be characterized as P. 13. 1. 1. aitial rich in milk. Here the guna tecnica is the
feature which distinguishes the particular cow in a herd of
Cows. GRANI 99.7777 etc.—Which of these cows is rich in milk ?: "The P. 42. black one. -Here 'black' is the distinguishing mark, and
not 'rich in milk'. But pointing to a particular cow one may say, 'this cow is rich in milk' where 'to be rich in milk is her distinguishing feature. Thus, the Pañjika discovering a slight looseness of thought in the Vrtti justifies it with reference to particular circumstances,
Page #136
--------------------------------------------------------------------------
________________
न्या. प्र. वृ. P. 13. 1. 1.
न्या. प्र. घृ. P. 13. 1. 4. पञ्जिका. p. 42. b
12
The Panjika reads गोः for गौः of the Vritti in गोमण्डलादिव etc. (p. 13. 1, 1 )
पच्यते 'पक्ष' ( from पच्, to make manifest ) is that which is manifested or brought to consciousness in the process of inference= साध्य = धर्मविशिष्टो धर्मी :. e. the subject (minor term ) taken with the predicate (major term). Mark that according to the author the साध्य ( the probandum ) is not the धर्मिन् alone, nor the धर्म alone, but the f as characterized by the 4 cf. N. P. Vṛtti p. 15 ]]. 22-24. "न धर्ममात्रं, न धर्मी केवलः, न स्वतन्त्रमुभयं न च तयोः संबन्धः, किंतु धर्मधर्मिणोर्विशेषणविशेष्यभावः cf. " केचिद्धर्मान्तरं मेयं लिङ्गस्याव्यभिचारतः । संबन्धं केचिदिच्छन्ति सिद्धत्वाद्धर्मधर्मिणोः । लिङ्गं धर्मे प्रसिद्ध चेत् किमन्यत् तेन मीयते । अथ धर्मिणि तस्यैव किमर्थं नानुमेयता । संबन्धेऽपि द्वयं नास्ति षष्ठी श्रूयेत तद्वति । अवाच्योऽनुगृहीतत्वात् न चासो लिङ्गसंगतः । लिङ्गस्याव्यभिचारस्तु धर्मेणान्यत्र दिश्यते । तत्र प्रसिद्धं तद्युक्तं धर्मिणं गमयिष्यति " Pr. Sam. Ch. II. Sanskrit text as read by Dr. S. Vidyabhusana (see his H.I. L. pp. 281-82 note, and quoted in the N. Tat-tika, Viz.ed. p. 120 ). For a full discussion in agreement with the view above set forth, see Kumarila's S'l. Var. Anumāna Pari vv. 27 - 51. cf. especially - " एकदेशविशिष्टश्व धर्म्येवात्रानुमीयते । नहि तन्निरपेक्षत्वे संभवत्यनुमेयता । न धर्ममात्रं सिद्धत्वात् तथा धर्मी तथोभयम् । व्यस्तं वाऽपि स्वतन्त्रं वा स्वातन्त्र्येणानुमीयते ।” vv. 27-28. The passage in the Nyaya-Vartika which discusses Dinnagás statement in the Pr. Sam. will be found extracted as Section 9. Fragment F. 'What is the Probandum in Inference', in Randle's Fragments from Dinnāga.
तद्रुणसंविज्ञानो बहुव्रीहि: - ( 1 ) तस्य [ बहुव्रीहेः ] गुणानां [तगुण--] संविज्ञानं यस्मिन् — Where गुण-अवयव ; i. e, that variety of बहुवीहि in which all the parts of the compound are included in the sense; or, taking in its ordinary meaning, तस्य [ बहुव्रीहिवाच्यस्य ] गुणः, तस्य [ तद्गुणस्य ] संविज्ञानं यंत्र, i. e. that variety in which the qualifying part of the compound is included in the sense. Thus, in ब्राह्मणादयो वर्णाः' are meant all the वर्णs including the ब्राह्मण ( वर्ण ). Here आदि= the first in order ( व्यवस्थार्थः ). But in ' पर्वतादिकं क्षेत्रम्' पर्वत is only the उपलक्षक, that is, the distinguishing mark of the particular क्षेत्र; it is not included in the क्षेत्र; so that पर्वतादिकं क्षेत्रं is the क्षेत्र adjoining the mountain. Here आदि near ( समीपार्थः )
Page #137
--------------------------------------------------------------------------
________________
13
TATT. # TA &c.—This is an important addition to the informaP. 43b tion contained in the N. Pr. and the Vrtti. The Brahmaņa
Nyáya, as is well known, has five as of Riga, the Buddhist not even three, but only two, viz. ta and Eri, not even 987. It may be asked: How can there be 8151 without the qa? Answer: साध्य will come in through व्याप्ति and उपनय. Thus, पक्ष goes out and with it the sfazr and the forta of the Brāhmaṇa logic. Hence, in the Vștti, "Telem 2213411: [ -eg and the
two penis, Franta and dejo ] agi aaah...91974", -TT. . la. Read atent aa719 377: 1 PER? I affa. P. 13. 1. 14. 1 &c. The three ways of taking the word in the
sense of (1) 472, (2) 79 and (3) Ara. P. 13.1. 18. कार्ये कारणोपचारात्-Thus explained in the Panjika: ययेदं मे शरीरं पौराणं
कर्म. Here कर्म stands for कर्मफल, ( See Panjika. पुराणमेव पौराणं etc.). Fága (1. 16), and sagrada (1. 20): Is the correct reading संज्ञान or संतान ? परसंज्ञान-consciousness of the other party. Fina—The stream of consciousness ( according to the Buddhist conception of the knower) of the other party.
Paijika favours the latter reading. परसंताने इत्यन्यज्ञानसंतती. 11. 9. a. Tapi entai &c. Here the subject is in plural number, and the P. 13. 1. 20. predicate in the singular. The plural is therefore meant to be
taken in the collective sense, ('agitauan '- Vrtti; ' folesararda
caiu farraigara14'-Pañjikā.) 1. 23. Ia a fare etc.--This is cited as a passage of Dinnāga's
occurring elsewhere. Opa. Aga sia jagai &c.—This is to be read in continuation of P. 43. b the passage pigana explained above. Explanation.
It is said elsewhere " Agai 9121) gela 73: "; 1. e. for the wise, g alone is sufficient as R77. For the paper' (the unenlightened ) all the three qe, and together make the ATTA; while, for the o n' (the enlightened), alone should suffice.
Page #138
--------------------------------------------------------------------------
________________
14
:
Fol. 4. TETEJEZIKETA:- This is an explanation of " Enti... ipad” of P. I. 11. 4-5. the fundamental verse.
21.9.. q ...-HT' is an ambiguous term : it may mean P. 13. 1. 25. (1) causa, that is, the cauee which produces the effect,
thus, बीज is the साधन (=कारक-जनक) of अहुर; or (2) ratio-the reason which reveals the reality; thus, 21 is the ( 574= 791314 ) of 92. It is in the latter sense that the term is bere
used. P. 14. l. 4 qeyd &c.—(1) 9 (2) and (3) ter explained etymologically:
(1) 923, ( from 2 ) = manifested to consciousness of the person. (2) g, (from R to go, to know); = that by which something is known. (3) c2r2n = (fron €2+372) = that which carries the ex to the 377, s. e. the phenomenon which serving as an example or illustration of the law, carries us to the conclusion. T9-E2IFTI:a dva dva of ĉo and the two varieties of any viz. ATTR• And
ante. Hence the plural. 91. . q. etc. --The verse is quoted also in Hema-PramāņaP. 14. }]. 16 mimānsā under stra II. 1-30.
gfernt. The point of each word in the verse ia carefully explained P. 43. b in the Pañjikā. 21.9.q. imalaganate:See Hema. com. on "e" (Sab. 2. 2. 1): P. 14, 1. 16 "mensahetaqe154: 497 f Hanedanfaata: 379: 29 FITI" FUT. 9. 1999: sieht auff etc.—The Vitti has shalattaleredar, probably P.I the correct reading, for salepiqua fredet of the N. Fr. The
Mas of the latter, however, read ofazian quyulan sfat 474449:Why should the author have to add this, if the original definition in which he was free to incorporate it, was his own? The words "tà aranya:" bowever, do not occur in T', T and
Ch.for a discussion of this point see below (note on Panjikā 46 a). T. 9.2. "sferafamulaitienu vai caca:- " Definition of 2. P. 14. 1. 24. sig=slvor fadi," aliandaient saturada afan"-Tik ufa:15.1. 1 Objection: The unit is accepted by both the parties, not its
विशेषण, the latter being साध्य and not सिद्ध ('प्रसिद्ध' ). Answer :
Page #139
--------------------------------------------------------------------------
________________
15
It is fe in the EYRI. Had it not been 80, the inference would not have been justified.--"agi fasiqua sa va 4: get räcalenta queengeza9-2019 ORTAzaha fina "-Panjikā.
pl. 4. 7. &langar att &c.The fantou here meant is each P.15 1.10art, that is, the differentiatiog term is the definition of 92%.
Thus, 'afaa uff' (N. Pr.) excludes the ta which is ofte
and is therefore पक्षाभास. II. 11-12. प्रसिद्धविशेषणविशिष्टतया &c-विशिष्ट that is विशेष्य should be also प्रसिद्ध
(Would it not be better to read searahor in l. 12. ?). Thus, we have three cases all of which have been explained in the Pafijikā by means of illustrations : (1) auftragene. 9. EGR are sfat ana nafa; for, the Buddhist
__denies the existence of आत्मन् though not of चैतन्य. (2) salasiq e.g. aur niej sfa faarit rez sla; for the Sāmkhya
(better to say, the Mimāmsaka ) denies the faaligte of ra,
though not ts itself. (3) arhaat (both-Pase and fastant) e. g. diar ale afat
सुखादिसमवायिकारणमात्मेति; for the Buddhist denies both the existence of आत्मन् and its character of being the समवायिकारण
of ga, gan etc. (Paõjikā 44 & ). RI... AT F -&c. '1997' is there to make it possible for P.15 1 12 अभ्युपगमसिद्धान्त to be brought within the scope of Inference. 'स्वयम् '
etc. " i. e. arrear "--the get" aFiRET ENTRIE.” f141. Fufiunt &c.-(1) Aal -the siddhānta or thesis which P. 44.b. is accepted by all schools of thought. Thus, all agree that there
are certain ATMB, such as 1874, by which certain things can be proved, 6.9. water is a liquid etc. (2) aantal pathe siddhāpts of each school, which others refuse to accept. For example, the Sāmkhyas bold that all is eternal, the Buddhists that all is non-eternal, and the Jainas that all in both eternal and non-eternal, which are thus the safegna of each of these schools, and not a halhere, that is, one accepted by all. (3) otagi the basic siddhānta which when proved carries
Page #140
--------------------------------------------------------------------------
________________
16
other siddhāntas with it. For example, the fate of that is an अधिकरणसिद्धान्त which implies other siddhantas such as आत्मनः
4099, mading and míttan (4) SYYTehgh-the siddhanta which a person undertakes to prove on his own account. For example, such propositions as at gue, qualora, a ITH. " Tačini plato green cale.”I do not know if the Vrttikāra has ja mind such absurd illustrations as those given in the Pañjikā. Perhaps, all that he probably means in the passage “metiarstenaleat: etc." is that a disputant may for the time being renounce his allegiance to his "a", and accept the popular, uncritical view of a subject and proceed with the debate. The context in which reference is bere made to tary theory viz. the definition of a shows that by it is meant any proposition which one desires to prove (“साध्यत्वेनेप्सितः'). For a meaning of अभ्युपगमसिद्धान्त other than that given in the Pañjikā see Nyāyasūtra I. 1-31 and Vārtika thereon, with the Tāt-tikā in the original and also in the English translation of Dr. Jhā. It is curious to note that while the Pañjika mentions and explains the four kinds of factors, the Bauddhas, viz. Dinnāga and others, have criticised the whole doctrine as untenable, see Nyāyavārtika pp. 106-107;' « Java 984:"_to end. Referring to the criticism, the author of the Tät-tikā says: "Teata sita arabe gatilgaila gauna mula.". Diināga was the principal critic of the Nyāyasútras, and most of these criticismag may well have proceeded from Diönāga as the Tat. observes, but perhaps not all. For, it should be noted that the Vārtikakāra distinguishes between the criticism of fe,' and that of spat. Probably all were Buddhistic, but not all Dinnāga's. The author of the Pañjikā, however, being a Jains was not bound to follow the Buddhistic critics. Gunaratna, & Jaina commentator of the fifteenth century thus illustrates tuyauaiagra of the Naiyyikas: "प्रौढवादिभिः स्वबुद्धधतिशयचिख्यापयिषया यत्किंचिद्वस्त्वपरीक्षितमम्युपम्य विशेषः परीक्ष्यते सोऽभ्युपगमसिद्धान्तः । यथास्तु द्रव्यं शब्दः स तु किंनित्योऽनित्यो वेति शदस्य द्रव्यत्वमनिष्टमभ्युपOR! Paznauciasia: greed to following the explanation of Våtsyayada. As observed already, in the present context the word has to be understood in the much wider sense of any proposition which one desires to prove.
Page #141
--------------------------------------------------------------------------
________________
न्या. प्र. वृ. एतेन सद्यपि......संगतमेव । In the Sastra which the debater avows
P. 15. there may be numerous propositions asserted in connection 11. 16-19. with a particular subject, yet for himself he may undertake to
prove only one of them, which thus becomes the subject of his reasoning ( स्वयं साध्यत्वेनेप्सितः ). Read "भवतीति यदुक्तं" instead
of “ भवतीति । यदुक्तं" पनिका. The Panjika says that this justification of 'स्वयं' in ' स्वयं साध्यत्वेने
प्सितः' is even by Dharmakirti, who is referred to in the Vrtti as 'वादिमुख्य '. The passage is found in the Nyayabindu ok Dharmakirti, p. 110:--" स्वयमिति वादिना, यस्तदा साधनमाह। एतेन यद्यपि कचिच्छाने स्थितः साधनमाह तच्छास्त्रकारेण तस्मिन्धर्मिण्यनेकधर्माभ्युपगमेऽपि यस्तदा तेन वादिना धर्मः स्वयं साधयितुमिष्टः स एव साध्यो नेतर इत्युक्तं भवति.” The passage is fully expounded in the Pañjikā, and the exposition may be compared with the following extract from the commentary of Dharmottara (p. 60); "स्वयमित्यनेन.........ननु स्वयंशब्दस्य वादिनेत्येष पर्यायः । कः पुनरसौ वादीत्याह । यस्तदेति । वादकाले साधनमाह । अनेकवादिसंभवेऽपि स्वयंशब्दवाच्यस्य वादिनो विशेषणमेतत् । यद्येवं वादिन इष्टः साध्य इत्युक्तम् । एतेन च किमुकेन । अनेन तदा वादकाले तेन वादिना स्वयं यो धर्मः साधयितुमिष्टः स एव साध्यो नेतरो धर्म इत्युकं भवति । वादिनोऽनिष्टधर्मसाध्यत्वनिवर्तनमस्य फलमिति यावत् । अथ कस्मिन् सत्यन्यधर्मसाप्यत्वसंभवो यन्निवृत्त्यर्थ चेदं वक्तव्यमित्याह । तच्छास्त्रकारेणेति । यच्छास्त्रं तेन वादिनाभ्युपगतं तच्छास्त्रकारेण तस्मिन् साध्यधर्मिण्यनकस्य धर्मस्याभ्युपगमे सत्यन्यधर्मसाध्यत्वसंभवः । तथा हि शास्त्रं येनाभ्युपगतं तत्सिद्धौ धर्मः सर्व एव तेन साध्य इत्यस्ति विप्रतिपत्तिः ।
अनेनापास्यते । अनेकधर्माभ्युपगमेऽपि सति स एव साध्यो यो वादिन इष्टो मान्य इति ।" न्या. प्र. वृ. साध्यत्वेनेति etc.-of. Nyayabindu p. 110-" स्वरूपेणैव स्वयमियोऽनिराकृतः पक्ष
P. 15. इति । स्वरूपेणेति साध्यत्वेनेष्टः । स्वरूपेणैवेति साध्यत्वेनेष्टो न साधनत्वेनापि । यथा शब्दस्यानित्यत्वे 1. 19. साध्ये 'वाक्षुषत्वं हेतुः शब्देऽसिद्धत्वात् साध्यं, न पुनस्तदिह साध्यत्वेनैवेष्टं साधनत्वेनाप्यभिधानात्"
which is thus explained in the N. B. Tika (p. 59 ):" ननु वैचशब्दः केवल एव प्रत्यवमटव्यस्तकिमर्थं स्वरूपशब्देन सह प्रत्यवमृष्टः । उच्यते । एव. शब्दो निपातो द्योतकः । पदान्तराभिहितस्यार्थस्य विशेष द्योतयतीति पदान्तरेण विशेष्यवाचिना सह निर्दिष्टः । न साधनत्वेनापीति । यत्साधनत्वेन निर्दिष्टं तत्पधनत्वेनेष्टमसिद्धत्वाच साध्यत्वेनापीष्ट तस्य निवृत्त्यर्थ एवशब्दः । तदुदाहरति यथेति । शब्दस्यानित्यत्वे साध्ये चाक्षुषत्वं हेतुः । शब्देऽ. सिद्धत्वात् साध्यमित्यनेन साध्यत्वेनैवष्टिभाइ । तदिति चाक्षुषत्वम् । इहेति शब्दे । न साध्यत्वेनैवेष्टमिति साध्यत्वेनेष्टिनियमाभावमाह । साधनत्वेनाभिधानादिति । यतः साधनत्वेनाभिहितमतः साधनत्वेनापीठम् । न साध्यत्वेनैवेति ।"
Page #142
--------------------------------------------------------------------------
________________
18 पत्रिका. यावता न्यायमुद्रेयं...स्वयमिति पदमुक्तम् ।-ef. "ननु च शास्त्रानपेक्ष वस्तुषलप्रवृतं लिखम् । P. 45a. अतोऽनपेक्षणीयत्वान्न शास्त्रे स्थित्वा वादः कर्तव्यः। सत्यम् । आहोपुरुषिकया तु यद्यपि कचिच्छाने
स्थित इति किंचिच्छास्त्रमभ्युपगतः साधनमाह तथापि य एव तस्येष्टः स एव साध्य इति ज्ञापनाये.
दमुक्तम् । इष्ट इति ।" (N.B. Tika pp. 60-61) P. 45ab अनेन च......हेतुरपि पक्षो भवतीति. Here 'साध्य' (Vrtti p. 151. 20) qualified
हेतुदृष्टान्ताभासाः '. 'हेतु is that which is meant as a 'हेतु' even if it be unproved; it is not on that account a 987, unless it is again itself made a subject of proof ("यः पदार्थः साध्यत्वेन विषयीकृतः साधयम्येनं हेतुत इत्येवंभूतयेच्छया, स साध्यः साध्याभिप्रायेण निर्दिष्टः पक्षो भवति ।...... यदा तु हेतुदृष्टान्तयोः परासिद्धयोः साधनान्तरेण सिषाधयिषया निर्देशः क्रियते तदा प्रति.
ज्ञात्वमभ्युपगम्यत एव ।" Parijika). P.45 b अयमत्र भावार्थः &c-This is a note on 'इच्छयापि व्याप्तः पक्षः ' of Vrtti.
The पक्ष need not be mentioned expressly as a 'पक्ष' even in a परार्थानुमान; it may be so even by implication. A साधन is put forward as a साधन in Inference (i.e. हेतु as a पक्षधर्म ) in the hope that it will be accepted as unquestionably true by the opposite party. But it may not be so accepted, in which case it at once becomes a साध्य, i. e. 422, by implication. There is no such thing as an absolutely fixed साध्य or साधन. ef. Nyayabindu (p. 111,14.): " इष्ट इति यत्राथें विवादेन साधनमुपन्यस्तं तस्य सिद्धिमिच्छता सोऽनुक्तोऽपि वचनेन साध्यस्तदधिकरणत्वा
द्विवादस्य । यथा पराश्चिक्षुरादयः संघातत्वात् शयनासनाद्यनवदिति"॥ पत्रिका. परार्था......इत्युक्त प्रदर्शयिष्यते---In connection with N.Pr. P. 5 1. 8. P. 45.b. Vrtti P. 28, Panjikā p. 61 b. पत्रिका. तस्मात् स्थितमिदं &c.-~Note this final form of the definition of पक्ष or P.45 b. साध्यः--" वादिप्रतिवादिनोविवादास्पदे वादिना यत्साधयितुमिष्ट वस्तु तद्वचनेनोकमनुकं वा
प्रस्तावगम्यं सर्वे साध्यमित्युच्यते"। न्या. प्र. वृ. इत्यनेन च......इति भावार्थः-To sum up : पक्ष is to be defined as "धर्मP.15 11.21- विशिष्टो धी" [ck. N.Vartika: p. 108-9. “प्रज्ञापनीयधर्मविशिष्टो धर्मी 24
साध्यः"], a definition which is further explained as involving the follwing consequences:-" ततश्च न धर्ममात्रम् ; न धर्मी केवलः; न स्वतन्त्रमुभयम्; न च तयोः संबन्धः" [See abovep.12. Note on न्या. प्र. वृ. P. 131. 1 etc. and the passage quoted from Sl. Vart. The Nyayabindutika (P.24) thus discriminates: " अन हेतुलक्षणे निश्चेतव्ये धर्म्यनुमेयः; अन्यत्र तु साध्यप्रतिपत्तिकाले समुदायोऽनुमेयः; व्याप्तिनिश्चयकाले तु धर्मोऽनुमेयः।"
Page #143
--------------------------------------------------------------------------
________________
19
पत्रिका. धर्मस्व धर्मिणो वा etc. Explanation of स्वतन्त्रम् एकाकि, P. 45b न्या. . वृ. अश्रावणः शब्दः etc--Uddyotakara criticises this as follows: " अश्रावणः P. 15. 1. 25 शन्द इति प्रत्यक्षविरोध केचिद्वर्णयान्ति । तदयुक्तम् । इन्द्रियवृत्तीनामतीन्द्रियत्वात् । इन्द्रियवृत्तयो
ऽतीन्द्रियाः।इदमनेनेन्द्रियेण गृह्यते नेदमनेनेति न कस्यचित् प्रत्यक्षमस्ति किंतु तद्भावाभावानुविधानात् रूपादिज्ञानैरिन्द्रयवृत्तयोऽनुमीयन्ते । तस्मान्नेदमुदाहरणम्। उदाहरणं त्वनुष्णोऽपिरिति युक्तम् ।" ( N. Vart. p. 113). Similarly, Kumarila: “अग्राह्यता तु शब्दादेः प्रत्यक्षेण विरुध्यते । तेषामश्रावणत्वादि विरुद्धमनुमानतः । न हि श्रावणता नाम प्रत्यक्षेणावगम्यते। सान्वयव्यतिरेकाभ्यो गम्यते बधिरादिषु।"-Sl. Var. An.P. vv 59b-61a which is thus explained by Pārthasărathimis're in his commentary Nyayaratnakara :-"दिङ्नागस्त्विदं प्रत्यक्षविरोधोदाहरणमिच्छति तन्निराकरोति न हीति । इदं शब्दस्य श्रावणत्वं यज्ज्ञानस्य श्रोत्रजन्यत्वं, तद्भावभावनियमश्व तजन्यत्वं, न च श्रोत्रं शब्दज्ञानं वा प्रत्यक्षं तत्कथं श्रोत्रमावे शब्दज्ञानस्य भावः प्रत्यक्षेण गृह्यते ? । अतो न प्रत्यक्षगम्या श्रावणतेति । किं स्वनुमानगम्येत्याह । सेति। शब्दज्ञानस्प कार्यत्वात् कारणत्वे कल्पिते शब्दोच्चारणादिषु सत्स्वपि कदाचिच्छब्दस्याज्ञानात्तदतिरिक्कमपि कारणमस्तीति निश्चिते कर्णशष्कुलीपिधाने तस्याश्च वातदोषादपघाते वा बधिरस्याश्रवणादन्यस्य च श्रवणात्कर्णशष्कुलीगतमेवाकाशमित्यनुमीयते। तच श्रोत्रम् । अतोऽनुमानगम्यैव श्रावणता।
तेन यो नाम शब्दोऽश्रावणः गुणत्वाद् रूपादिवदिति प्रयुक्ते तस्यानुमानविरोधः॥" पञिका. नवस्य वाक्यस्य etc. This is Pars vadeva's note on " इति वाक्यशेषः । P. 46a.
which occurs in the Sanskrit text of the Nyāya-Pravea's but is not to be found in the Tibetan and Chinese translationa ( T'. T.Ch ). The same would seem to be the reading of the N.Pr, according to Haribhadrasûri. Here Para'vadeva perceives a difficulty:-If “ प्रत्यक्षायविरुद्धः" is a part of the original definition, 'इति वाक्यशेषः' is evidently superfluous and therefore a wrong reading and yet Haribhadra reads it. He solves the difficulty by informing us that as a matter of fact the original definition of the autra of the 'पूर्वाचार्य' did not contain the word 'प्रत्यक्षायविरुद्धा, but this glaring defect was supplied by the 'वार्तिककृत् ' ( Dharmakirti ), and consequently Haribhadrasûri should be here taken to be explaining the sūtra with the vārtika, that is, the original definition as amended by the critical commentary. Now, if this be a statement of fact based upon tradition and not a mere hypothesis set up in order to overcome a difficulty ( and bis language shows that he himselk believed it as a fact) it in plain that “प्रत्यक्षायाविरुद्ध
Page #144
--------------------------------------------------------------------------
________________
fa aparat: " is a later addition, which at first was perhaps only a marginal note and afterwards got embodied in the text by two stage--first with the words "fa 9144879: ” retained as a reminiscence of the addition an in the Sanskrit Ms., and afterwards dropped as in the Tibetan and Chinese copies, when the addition was finally accepted as an integral part of the definition. On the other hand, in support of the reading of T', T' and Ch—which have“ umurlar: " only, without“ íà 2174974: ", it may be urged that the author of the Nyāya-Praves'a is fully aware of the necessity of the proviso " 941viata," as is clear from his paragraph dealing with पक्षाभास [vide " साधयितुमिष्टोऽपि safafang: qara:,'], and could not, therefore, have omitted the word in the definition. But in answer to this it may be noted that " T ha: " is after all not the essence of the thing, but only a proviso to exclude 4 1s, and consequently there should be little surprize if the older definitions did not contain this word. And as & matter of fact we know, on the authority of Uddyotakara and Vācaspatimis'ra, that they did not. Vācaspatimis'ra attributes one such-"TIT : arsfuglaz:"-to
Vasubandhu, vide his comment on the paragraph of the Vårtika On N. Sūtra 1. 33 criticising the definition "H ora: 18:” and the same with " lacerata :" added:-" FATFITSi q Faktem साध्यत्वेनेप्सितः पक्षो विरुद्धार्थानिराकृतः इति दूषयति एतनेति । अत्रापि साध्यपदादूधै वृथाक्षरचतुष्टयमिति । तथा पक्षो यः साधयितुभिष्ट इत्यत्रापि वसुबन्धु-लक्षणे विरुद्धार्थानिराकृत. प्रहणं कर्तव्यम्। एतदुक्तं भवति । न केवलमस्माकमेतद्विरुद्धार्थानिराकृतपदमनर्थकं प्रतिभाति Airiertarafa al famila Jakaru finiat I". Now, as recorded by Pars'vadeva, the "andat”, that is Dharmakîrti, the well-known Vārtikakăra of Dinnāga, may have introduced the words "re a la 914789: " into the text of the Nyāyapraves's, but he was not the first to perceive the necessity of the proviso. Uddyotakara, who was an elder contemporary of if not distinctly earlier than Dharmakirti, quotes a Buddhistic definition of the which contains the required proviso: thus, “Tr goa: at pamantareat: ". Dr. Randle rightly attributes this fragment of a Kárikā to Dingāga, and surmises that it might be from the third chapter of his Pramāṇasamucchye. Qutside the Buddhist circle, the proviso socurs in the
Page #145
--------------------------------------------------------------------------
________________
21
Nyāyāvatāra* of Siddhasena Divakara, a Jaina writer, (who lived in the sixth century A. D.) according to Dr. Satischandra, but in the latter half of the seventh a little after Dharmakirtiaccording to Jacobi ), and in its germ it can be traced to Vatsyayana Bhasya of the N. Sutras.t It would thus appear that long before Dharmakirti, Dinnaga had modified Vasubandhu's definition": arafugiaz: into साध्यत्वेनेप्सितः पक्षः विरुद्धार्था निराकृतः " and if the old definition was still repeated in substance in the N. Pr. it was only out of deference to the 'gafats, and further because the addition was not essencial and could easily be taken as understood. This is the only way in which I can reconcile the "fas fa ar" of the Sanskrit mss. with the omission of "fa" in the Tibetan and the Chinese. There is one point, however, in which I hesitate to accept the statement of Pars'vadeva. I do not think it was Vārtikakāra's criticism which was inserted in the Nyayapraves'a in the words प्रत्यक्षाद्यविरुद्ध इति " and this mixture of Sutra and Vartika was commented upon by Haribhadra. For, in that case we should have found Vārtikakāra's other criticisms also similarly attended to. I think प्रत्यक्षाविरुद्ध इति वाक्यशेषः " was introduced by Buddhists to meet Uddyotakara's criticism that "साध्यत्वेनोप्सतः पक्षः विरुद्धार्था निराकृतः " was in conflict with ": fa:" which does not contain the last word 'faifauga:' of the former. Consequently in restoring the original text of the N. Pr. not only, as in T', T. Ch. but the whole set of words "efève efa màq: " should be dropped.
66
(F
ck
To sum up our examination of the tradition recorded by Pars'vadeva :—
1. Dharmakirti may be responsible for "îâte: zfà areqão: but he was not the first to perceive the necessity of the addition.
2. Dinnaga has defined 'q' elsewhere in the Pramāṇasamucchya with the additional word.
#62
साध्याभ्युपगमः पक्षः प्रत्यक्षावनिराकृतः " Nyāyāvathra 14n.
+ " यत्पुनरनुमानं प्रत्यक्षागमविरुद्धं न्यायाभासः " स: – N. Bh. p. 3
Page #146
--------------------------------------------------------------------------
________________
22
3. The game, however, is not done in the N. Pr., which must
be due to the author's respect for his galards, such as Vasubandhu, The N.Prayes'a would thus appear so be earlier than the P. S.
The Tibetan and Chinese reading fits in well with Diināga's view expressed in the P, S., but if we accept it as the original reading of the N. Pr. we are faced with the insoluble problem-how the Sanskrit Mss and commen.
taries came to read "gla 2 9 ." 5. The whole set of words "salahan la alfda: ” was a
later insertion in the N. Pr. done in order to meet the criticism of Uddyotakara who pointed out that Vasubandhu's definition of 923 differed in this respect from
Dinnāga's. 01. q. q. falca: facit Our text of 1. 1. reads " ACT: P16, 1. 4 Tiszi aia " ... 1.5 alue:... onair - Tbe doctrine of Tezhiyan is popularly
associated with the Mimarnsaka; for generally every work of his school has something to say in support of it. But the Vaiyakarana holds a similar view, although from a motive somewhat different from that of the Mimarisaka; to the Vairākarana, Te is the god of his science; to the Mimamsaka the ideal शब्द is वेद, and with him वेद is नित्य, not being the creation or revelation of any such being as God. It is difficult to say in which of the two schools, the doctrine originated, perhaps it arose independently in both. The doctrine is also ascribed sometimes, to the Săukhya. This, however, could be justified only as a corollary from his caldiarę which, is a much more
comprehensive doctrine. +971. 9. 9. alareu: A , that is a good lg, should possess three forms, or P 16. 1. 6 conditions of its validity : (1) ian(2) A art, and
(3) facet arrant. To these, the Brāhmaṇa Nyāya adds two more: (4) TAPPET and (5) Braifeafaquean, which the Buddhist would regard as guaranteed by ' sunulaca:' of the
definition of पक्ष. P.16, 17 af faalfaThe etymology of the wood de connected with
its function.
Page #147
--------------------------------------------------------------------------
________________
न्या. भ. सु. त्रिरूपः = त्रिस्वभाषः, possessed of a three-fold nature.
P. 16, 1. 8 पक्षशब्देन... Here ' पक्ष' stands for the धर्मिन् alone, that is the whole for the part ( अवयवे समुदायापचारात् ). The reader will remember that the whole is " धर्मविशिष्ट धर्मी ( 980 न्या. प्र.व. P15, 11. 21-23 and note thereon).
P. 16, 11. 12-15
23
पञ्जिका P 46. ab
,
स च स्वभावकार्यानुपलम्भाख्यस्त्रिप्रकारः — The Panjikā introduces a different kind of त्रैरूप्य — which is not given in the text or the Vrtti. A हेतु, it says, is of three kinds: ( 1 ) स्वभाव, that is the very being or essence of the साध्य, eg. ' वृक्षोऽयं शिशपात्वात् '' This is a tree, because it is a sirns apá' (a species of tree. ) ( 2 ) 'कार्य', that is, the effect of the साध्य, eg. 'अभिरत्र धूमात्' There is fire because there is smoke' ; and (3) अनुपलम्भ, that is, non-perception which leads to the inference of absence. c. g. ' प्रदेशविशेषे क्वचिद्धटस्योपलब्धिलक्षणप्राप्तस्यानुपलब्धिरिति - घट which should have been found at a particu lar place is not found there and therefore the inference is that it does not exist there. For these three of the Middle Terms and subdivisions of the third kind see Dr. Vidyabhassana's H. I. L. pp. 311-12; see also Dharmakirti's Nyāyabindu Pariccheda II, and Dharmottara's Tika thereon :- त्रीभ्येव च लिङ्गानि । अनुपलब्धिः स्वभावकार्ये चेति । तत्रानुपलब्धिर्यथा न प्रदेशविशेषे क्वचिद्धट उपलब्धिलक्षणप्राप्तस्यानुपलब्धेरिति ।...। स्वभावः स्वसत्तामात्र भाविनि साध्यधर्मे हेतुः यथा वृक्षोऽयं शिंशपात्वादिति । कार्ये यथातिरत्र धूमादिति अत्र द्वौ वस्तुसाधनौ । एकः प्रतिषेधहेतुः । "
CF
1
The inferential character of these three kinds of has been thus shown in the N. Bindu :- "स्वभावप्रतिबन्धे हि सत्यर्थोऽर्थे गमयेत्। तदप्रतिबद्धस्य तदव्यभिचारनियमाभावात् । स च प्रतिबन्धः साध्येऽर्थे लिक्स्य वस्तुनस्तादात्म्यात् साध्यार्थादुत्पत्तेश्च । अतत्स्वभावस्यातदुत्पत्तेश्च तत्राप्रतिबद्धस्वभावत्वात् । ते च तादात्म्यतदुत्पत्ती स्वभाव कार्ययेोरेवेति । ताभ्यामेव वस्तुसिद्धिः । प्रतिषेधसिद्धिरपि यथोकाया एवानुपलब्धेः । सति वस्तुनि तस्यासंभवात् ॥
33
It will be noticed that in the at the relation between and is that of species and genus, and consequently, essential ; in the कार्यहेतु it is causal ; and in the अनुपलब्धिहेतु the argument is from one negation to the other. The distinction between स्वभावहेतु and कार्यहेतु is a valuable contribution of the Buddhists to Indian Logic. Cf. "The nature of these laws (of connection) is further made explicit by the division of the syllogism on the basis of the relations of identity, cause and
Page #148
--------------------------------------------------------------------------
________________
24
negation. It is impossible to ignore the principle underlying this division: it corresponds to a classification of judgement based on the relation of subject and attribute, first into positive (Vidhi) and negative (Anupalabddhi-pratisedha), whilo the positive judgement is then divided according as it is based on identity i. e. is analytic (Syabhāvānumāna), or is based on causality, ompiric (Karyānumāna). Reduced to a Kantian form we can recognize, without too much pressing, the ideas a priori of substance and attribute, being, non-being, identity and cause, a list which has sufficient affinity with the Kantian categories to be more than a mere curiosity of speculation.... The division of the syllogism in this way is not recorded of Dignāga and by Sures'vara is expressly attributed to Dharmakîrti. This view is confirmed by a passage from Dharmakirti quoted by Cridhara, where it is said: “The rule according to which there exists an indissoluble connexion between ideas or objects does not arise from observation or non-observation, but from the laws of causality and identity, which have a universal application. There is of course nothing inconsistent here with the view of Dignāgs, which rather acquires greater precision by the new matter thus added." Keith's I. L. A. p. p. 102-103. Hala eter and data are the enunciations of pa. व्याधि and व्यतिरेकव्याप्ति respectively. Cf. “ व्यापकानुपलब्धियथा नात्र feant 1917 ruggaraat 7 staparara " N. Bindu II. 2411446oyal@s in: .........i. e. the sains of 1971998fe and कारणानुपलब्धिः ford &c.---Derivation of a from +1 ( uņādi termination ). इह यद्यपि...&c. (1) पक्षधर्मप्रतिपत्तिकाले, the पक्ष consists of the धर्मिन् alone; ( 2 ) Aene, it consists of alone; and (3) 98धर्मोपसंहार-( not प्रतिपत्ति-but उपसंहार-) काले, it consists of the wbole, धर्म and धर्मिन् together, अधेद कस्मालभ्यते...The reason for this is that when you are giving the door the qe , you are predicating it of the bare mia, and not of the Ad possessed of the धर्म (साध्य ) for, the धर्मिन् . with the साध्य in yet upproved. If the spot were understood to be in the afifa where
___46 b
Page #149
--------------------------------------------------------------------------
________________
25
would be the necessity of the हेतु ? ('अथ प्रसिद्धस्तदा हेतोरुपादान व्यर्थ स्यात्') अनित्यत्ववह्वयादिविशिष्टस्य शब्दपर्वतनितम्बादेः कृतकत्वधूमादिप्रतीतिकाले &c.-Construe अनित्यत्व-शब्द-कृतकत्व, and वहन्यादि-पर्वतनिताम्बादि-धूम etc. as two separate series of साध्य-पक्ष-and हेतुs. धर्ममात्र पक्षोऽस्तु &c.-No. For, धर्मे धर्मो न संभवति...संभवे वा हेतूपादानं व्यर्थ स्यात् . Therefore, हेतुलक्षणे निश्चेतव्ये धर्मी पक्षोऽभिधीयते. पक्षाख्यस्य हि समुदायस्य &c. The whole पक्ष consists of two parts: धर्मिन् and धर्म-of which it is only the former with which
the हेतु (पक्षधर्म ) is to be construed. पनिका न साध्यधर्मिणः &c.-The साध्य part of the धर्मिन्-~-viz. अनित्यत्व-is P 47 & consequently not the 98, when the ea is predicated of it.
व्याप्तिग्रहणकाले &c.-The व्याप्ति is illustrated in the दृष्टान्त, and in the दृष्टान्त the धर्म-(साध्य )part of the पक्ष, and not the धर्मिन्-( पक्ष )part enters into the व्याप्ति. Read व्याप्तिग्रहणकाले...न सिद्धः।। Read " अत एव धर्मधर्मिसमुदायोऽपि ज्याप्तिग्रहणकाले न पक्षो, धर्ममात्रं तु युक्तम् । धर्मेणैव दृष्टान्त हेतुाप्तो यतः ।" साध्यप्रतीतिकालेऽपि &c.-The साध्य is the धर्म as predicated of the धर्मिन् , and thus the two taken together. The whole position is thus summarized in the following quotation: " ज्ञातव्ये पक्षधर्मत्वे पक्षो धर्माभिधीयते ; व्याप्तिकाले भवेद्धर्मः ; साध्यसिद्धी
पुनद्वयम् ॥” न्या. प्र.व. सपक्षो वक्ष्यमाणलक्षणः-विपक्षो वक्ष्यमाणलक्षण:-सपक्ष and विपक्ष are defined P 16. 11 14. in the text of the Nyāya-Praves'a P. 1, ll. 11-12, and
16. 11 12-13. 1.14. तस्मिन् सत्त्वमस्तित्वं सामान्येन भावः-The point of “सामान्येन' is thas
explained in the Panjika (P 47a):--" ननु सपक्षे सत्त्वमस्तित्वमितीदं हेतो रूपं कथं संगच्छते। यतो न यादृशवाहिजन्यस्य धूमस्य साध्यधर्मिणि सद्भावस्तादशवाहिजन्यस्यैव महानसेऽपि । अनीहशस्यापि संभवात् इत्याह---सामान्येन भाव इति । सपक्षेऽविशेषणो वा धूमव्याप्त्या धूममात्रेऽमिसद्भावः सत्त्वमिह हेतोद्धितीयं रूपम्', tbat is to say, the Becond condition, सपक्षे सत्वम्, does not require that all the circumstances of the दृष्टान्त (सपक्ष ) need exist in the पक्ष also. To expect that would be to deny the possibility of Inference altogether. All that is necessary is that we should distinguish between essential and un-essential circumstances, that is, circumstances
Page #150
--------------------------------------------------------------------------
________________
26
which amount to necessary conditions, and those that do not. In this connection, the Brāhmaṇa logicians have elaborated the doctrine of उपाधि and तर्क. (see Tarkabhasa section on म्याप्ति which is defined as स्वाभाविको धर्मः, स्वाभाविक again being defined
88 उपाधिरहितः.) न्या. प्र.व. विपक्षे चासत्वम्-This is the third condition of agood हेतु. चशब्दः &c.
P. 16 'च' पुनः in विपक्षे चासत्त्वम् (N. Pr. P 1, 1.9). For "विशेषार्थः' of the 11. 15-17 Vrtti, the Panjika reads 'विशेषणार्थः' and explains it. न्या. प्र. वृ. अत्रैवेति = विपक्षे एव-अत्रैवैकान्तासत्त्वप्रतिपादनार्थम् । सपक्षे खेकदेशेऽपि सत्त्वमदुष्टमेवेति P. 16, 1. 18. The rigid rule applies to faqen only, that is to say, a good
पत्रिका हेतु should be absent from all विपक्षs, that is, cases where साध्य 47 b. is not ; a similar universality does not belong to सपक्षे सत्वम् ; for,
it is not necessary for a good to be found in all the 9999 e. g. प्रयत्नानन्तारीयकल (to be produced by a volitional affort)ia not expected in all सपक्षs, that is, things which posseES भनित्यत्व a lightning, for example, is not प्रयत्नानन्तरीयक and is yet आनित्य--In न्या. प्र. वृ p. 16, 1. 19, read " एकान्ततो विपक्षव्यावृत्ता: (instead of एकान्तताविपक्ष...)सपक्षकदेशव्यापिनोऽपि प्रयत्नानन्तरीयकत्वादयः सम्मग्हेतर
एवेत्यावेदितं भवति" न्या. प्र. साध्यधर्मसामान्येन समानोऽर्थः सपक्ष:--सपक्ष defined.
P1. इहोपचारवृत्त्या &c.--See Note on this subject given below. 1. 10-11 साध्यधर्म--Vrtti on the definition of सपक्ष given in the न्या. प्र. वृ. Nyayapraves'a. सपक्षः = समानः पक्षः [ समानोऽर्थः सपक्षः। समानः सदृशो योऽयों P.16,1. 23 घटादिः, पक्षेण सह शब्दादिना, स घटादिः पक्ष उपचारात्-Panjika i.e. the word
'पक्ष ' being secondarily applied to दृष्टान्त,, the latter is called सपक्ष
i. e. समानः पक्षः-Patijika.]. न्या. प्र. वृ. सामान्यम्-तुलयता-माध्यधर्मस्य साध्यधर्मेण वा सामान्यं साध्यधर्मसामान्यम् । समानासम P 16 11. तुल्यं मानमस्येति समानः-तुल्यमानपरिच्छेद्यः 'अर्थः' in साध्यधर्मसामाम्येन समानोऽर्थः
24-25 सपक्षः (NPr.)=घटादिः, 'न तु वचनमात्रम्'-which is thus explained in the PI II. 1-2 Paijika': वस्तुसत्तासमाविष्टमभिधेयमर्थ इह गृह्यते, न तु वचनमात्रम् । न त्वभिधेय
सत्ताऽसमाविध्मभिधेयं खरविषाणादिकमित्यर्थः; it should be a reality and not
a mere word, that is to say, a fiction. न्या. प्र. वृ. अथवोपचारवृत्त्या-Two ways of taking साध्य :-(1) इहोपचारखुत्या धर्म साध्यस्थP.17, 1. 3. मधिक्रियते न्या. प्र. . P. 16, 1. 23), and (2) अथवोपचारवल्या भर्मिणि
साध्यत्वमधिक्रियते. 'उपचारवृत्त्या' in both the cases, because the primary meaning of साध्य is धर्मविशिये धमी.
Page #151
--------------------------------------------------------------------------
________________
27
पनिका तत्र साध्यचासो etc.- साध्यश्चासौ [मसिद्धित्वात् ] धर्मश्च [ पश्रितत्वात् ] साध्यधर्मः। P. 47 b न तु साध्यशब्दो धर्मधर्मिसमुदायवृत्ति : &c. By उपचार, साध्य may be used either
for धर्म or for धर्मिन, in the former case साध्यधर्म will be a कर्मधारय ( साध्यश्चासौ धर्मश्च ); in the latter, it will be a षष्ठीतत्पुरुष ( साध्यस्य धर्मः)
of. “समुदायस्य साध्यत्वाद्धर्ममात्रेऽथ धर्मिणि । अमुख्येप्येकदेशत्वात् साध्यत्वमुपचर्यते." न्या. प्र. Read " अनुपचरितं तु साध्यं धर्मविशिष्टो धर्मीति भावार्थः" . P.17.1.4 पनिका ननु साध्यधर्मसामान्येन...This is said with reference to the word 47 b. 'साध्यधर्मसामान्येन' occurring in the definition of सपक्ष in the
N. Pravesa. साध्यधर्मसामान्येन सामान्यः = साध्यधर्ममवधार्य समानः, and not साध्यधर्मे णैव केवलेन समानः; for, the similarity may extend to several other points also, although as a matter of fact for the purpose
of the particular reasoning they may be excluded, न्या. प्र. व. 'पर्दाथसंघातः ' is an obvious misprint for ' पदार्थसंधातः' P. 17,1.7. ! 10-11. Read साध्यप्रतिबद्धत्वात् for साध्यप्रतिबन्धत्वात्. प्रतिबद्धः %D invariably accom.
panied by. तदपि-साधनमपि.
व्यापकं निवर्तमान &c.=ध्यापकाभावात् व्याप्याभावः साध्याभावात् साधनाभावः (न्या.प्र.व. P. 48a I. 13-14.) न्या. प्र. व. सांप्रतं विचित्रत्वादवधारणविधेः &c-The Vrtti explains why in the न्या. प्र. P. 17,1.14 the अन्वयव्याप्ति wes not enunciated in connection with the सपक्ष,
while the sufakayf is enunciated in connection with the विपक्ष, (यनित्यं तदकृतकं टं यथाकाशमिति where निस्यं नित्यत्वाभाववत् and अकृतकं कृतकवाभाववत् ) the reason being that the former is simple,
while the latter is somewhat intricate. न्या. प्र.व. अपेक्षित...कृतकस्व explained स्वभावनिष्पत्तौ स्वसत्तानिष्पत्तौ ( Panjila)
P. 17, प्रयत्न:-&c प्रयत्नानन्तरीयकल explained. 11. 17-20. In न्या. प्र.. 1. 19 for तत्र भावो जातः read तत्रभवो जातः
P. 17, Read द्वितीयहेत्वभिधानं विपक्षव्यावृत्तः सपक्षकदेशवृत्तिरपि सम्यग्हेतुर्यथाऽयमेवेति 11. 21-22 दर्शनार्थत्वाददुष्टमिति. The द्वितीयहेतु is प्रयत्नानन्तरीयकत्व. Its peculiarity
is that it is सपक्ष-एकदेश-वृति, that is to say, it exists in some सपक्षs only: for examples a lightning (विद्युत् ) is अनिस्य but not start , that is, produced by a volitional effort (चेतनावतो व्यापारः); and yet it is a good हेद, as good as this (यपा भयमेष ) vie. कृतकत्व,
Page #152
--------------------------------------------------------------------------
________________
28
797 This passage of the Pañjikā in the Mss. available to us is very P 458 much mutilated. It contains an interesting point regarding
प्रयत्नानन्तरीयकत्व 8s predicated of शब्द (the minor term in शब्दोऽनित्यः प्रयत्नानन्तरीयकत्वात् ) Are all शब्द प्रयत्नानन्तरीयक ? No. Sometimes the Th may be produced by the natural blowing
of the wind. न्या. प्र.वृ. Read अयं च हेतुः किम् ? । पक्षधर्म एव, नतु पक्षस्यैव धर्मः । .. P17 'एव ' has two functions: अयोगव्यवच्छेद and अन्ययोगव्यवच्छेद. (1) अयोग11.22-25 व्यवच्छेद is illustrated by 'चैत्रो धनुर्धर एव,' which means that चैत्र is a
धनुर्धर ( अयोगोऽसंबन्धः तस्य व्यवच्छेदमात्रं फलं यस्य तस्य भावस्तत्त्वम् । तस्मादयमेवार्थों यत्र धर्मिणि धर्मस्य सद्भावः संदिह्यते तत्रायोगव्यवच्छेद [ Read तत्रायोग instead of तत्रयोग ] एवं न्यायप्रवृत्तो यथा चैत्रो धनुर्धर एवेति । अत्र हि चैत्रे धनुर्धरत्वं संदिपते किमस्ति नास्ति वा ततश्चैत्रो धनुर्धर एवेति चैत्रस्य धनुर्धरत्वसद्भावप्रतिपादकमिदं वचनं पक्षान्तरमसद्भावरूपमाशङ्कोपस्थापितं श्रोतुर्निराकरोतीत्ययोगव्यवच्छेद एवेति (2) अन्ययोगव्यवच्छेद is illustrated by 'यथा पार्थ एव धनुर्धरः' which means-पार्थ is the only धनुर्धर. Devabhadrasuri, the commentator of Siddharsigami's commen. tary on Siddhasena-Divākara’s Nyāyāvatara, notes three
meanings of एवः -एवकारस्त्रिधा, अयोग-अन्ययोग-अत्यन्तायोगव्यवच्छेदकारित्वात् । यद्विनिश्चय :--
अयोगं योगमपरैरत्यन्तायोगमेव च । व्यवच्छिनत्ति धर्मस्य निपातो व्यतिरेचकः ॥ व्यवच्छेदफलं वाक्यं यतश्चैत्रो धनुर्धरः ।
पार्थो धनुर्धरो नीलं सरोजमिति वा यथा । न्या. प्र. वृ. The effect of एवं in the present case is (1) to exclude the four P.171.24 kinds of असिद्धहेत्वाभास and also असाधारण--by भयोगव्यवच्छेद, and P. 17,1.25 (2) to exclude the nine हेत्वाभासs-साधारण etc.-by अन्ययोगव्यवच्छेद. P.18,1. 1 For explanation see Paijika P 48 b, 49 a:-यतोऽपक्षधर्मों हेतुरसिद्ध
उच्यते अतः पक्षधर्मों हेतुर्भवनपक्षधर्ममसिद्धचतुष्टयं व्यावर्तयति । As regards
असाधारण it points out:-ततः सपक्षवृत्तिमान् विपक्षावृत्तिमानेव [ Read विपक्षावृत्ति० for विपक्षवृत्ति०] च हेतुर्यदि पक्षधर्मो भवतीत्ययमर्थो व्यवतिष्ठते । न चासाधारणस्य सपक्षविपक्षयोः [Read सपक्षविपक्षयोः instead of सपक्षपक्षयोः] प्रवृत्तिनिवृत्ती विधेते पक्षधर्मत्वं मुक्त्वा अतः शेषरूपद्वयाभावादसाधारणस्य पक्षधर्मले सत्यपि. पक्षस्यैव धर्म इत्यवधारणनिरासेनैव हेतुस्वनिरासो भवतीति. After explaining अन्ययोगव्यवच्छेद as अन्येन विपक्षेण सह योगस्तस्य व्यवच्छेदः, it points out the effect of a according to this second meaning
Page #153
--------------------------------------------------------------------------
________________
29
of एवः-पार्थ एव धनुर्धर इत्यत्र पार्थे धनुर्धरत्वं सिद्धमेवेति नायोगाशङ्का । तादृशं तु सातिशयं किमन्यत्रास्ति नास्ति वेत्यन्ययागाशङ्कायां श्रोतुर्यदा पार्थ एव धनुर्धर इत्युच्यते
तदाऽन्ययोगव्यवच्छेदो भवतीति ] न्या. प्र.. यदि सपक्ष एवास्ति. Reference to सपक्ष एवास्ति in the text of the 18, 1.1.2. N. Praves's P. 1,1. 14.
Objection: If it is confined to सपक्ष, it is not even in पक्ष! Answer : Not so, About पक्ष, there is no question. (न; भनवधूतावधारणात् ; पक्षधर्मत्वस्यावधारितत्वात् ” Vrtti l. 3 where 'वधारित्वात्
is a misprint for "वधारितत्वात्. , P. 18 यद्येवं विपक्षे नास्ति एवेति......Reference to विपक्षे नास्त्येव in the text of the ]] 3-4. N. Praves'a P.1, 1. 14. , 1. 5. अन्वयव्यतिरेयोः Palijika reads नु, but one can read न as well. The
latter seems preferable. A quotation is cited ( उक्तं च ) which says that even if only one of the two-अन्वय and व्यतिरेक-ia
mentioned, it can very well imply the other. - पत्रिका अवधारणपदं तृतीयं &c.-सपक्ष एव सत्त्वम् implies विपक्षेऽसत्त्वम् , and yet P. 49 . it is separately mentioned to show that in debate the latter
may be set forth also. A more serious point which the Panjikā raises is grounded on the difference between the case of स्वभावहेतु ('तादात्म्य' ) and कार्यहेतु ('तदुत्पत्ति' ) on the one hand and अनुपलब्धिहेतु (' दर्शनादर्शन') on the other. In the case of the first two, only one of the two व्याप्ति-अन्वय and व्यतिरेक should be enunciated (प्रतिबन्धवतश्च हेतोरन्वयव्यतिरेकयोः प्रयोगद्वयोरेक एव प्रयोक्तव्यो न द्वाविति । यत एकेनैव साध्याविनाभावनियमवताप्रयुक्तनापरस्स्य गतेन द्वयोर्योगः (=प्रयोगः )
युगपत् कर्वे युक्तः ।) न्या. प्र. वृ. आदिग्रहणात् &c-Reference is to आदि in अनित्यादौ हेतुः of N. Praves'a P. 18,l. 7 P 1, 1. 15. The साध्य or the predicate to be proved of the minor परिजका term may be अनित्य, दुःख etc, because the science of Logic has been P 49 b cultivated by the Buddhists in order to prove eartain funda
mental truths of Buddhism, such as सर्वमनित्यम् , सवें दुःखम् , सर्वमनात्म [ 'Aniccam', 'Dukkham', 'Anattam' ] इह हि सौगतमते etc-the four 'आर्यसत्य' or 'Noble Truths' of Buddhism are well known: these are (१) दुःख (२) समुदय, (३) मार्ग and ( ४ ) निरोध. (See Rhys David's "American Lectures on Buddhism" Pp 136-138.) i. e. the Noble Truths concerning (1) Suffering, (2) the Origin
Page #154
--------------------------------------------------------------------------
________________
न्या. म. P. 1, 1.15. to P.2,1. 6.
of Dharmo
तत्र च दुःखसत्यं & The दुःखसत्य is based upon the following हेतुe (1) अनित्यतः, ( 2 ) दुःखतः, (3) अनात्मतः, and ( 4 ) शून्यतः. एतच्च धर्मोत्तर टिप्पनके &c. Mallavādin, the author ttaratipanaka, a gloss on Dharmottara's Nyāyabindutika. दृष्टान्तो द्विविधः -- दृष्टान्त is of two kinds --- ( 1 ) that based on साधर्म्य -- similarity, and (2) that based on वैधर्म्य -- dissimilarity — ( 1 ) 'homogeneous' and (2) heterogeneous' as " Dr. Vidyabhūsans renders the two terms. The meaning of the text is plain. न्या. प्र. वृ. दृष्टं तन्त्रार्थे...... The word दृष्टान्त from दृष्ट and अन्त means that which being observed ( दृष्टं सत् ) carries the point at issue to the conclusion ( अन्त ). The दृष्टान्त is thus 'प्रमाणोपलब्ध, ' and converte the विप्रतिपत्ति ( difference ), if there be any into संवेदन (unanimity ) निष्टा = अन्त; विप्रतिपत्तौ --- तस्यां सत्यां ( Pañjikā ).
P 18. 1. 8.
न्या. प्र. वृ.
P. 18,
11. 11-20
30
न्या. प्र. वृ. P. 18, 11, 20-25
of suffering. (3) the Destruction of suffering and (4) the Way which leads to the destruction of sufferring. Gunaratna, a Jaina like the author of the Pafijika, has thus summarised the Buddhist ce doctrine: 'चतुर्णां दुःखादीनां दुःख- समुदय-मार्ग-निरोधलक्षणानां तस्वानां प्ररूपको देशकः । तत्र दुःखफलभूताः पचीपादानस्कन्धा विज्ञानादयः... त एव तृष्णासहाया हेतुभूताः समुदयः । समुदेति स्कन्धपञ्चकलक्षणं दुःखमस्मादिति व्युत्पत्तितः । निरोधहेतुर्नैरात्म्याद्या कारश्चित्तविशेषो मार्गः निःश्लेशावस्था चित्तस्य निरोधः "
साधर्म्येण &c - साधर्म्य and वैधर्म्य derived and explained, 'दृष्टान्तधर्मिणः साध्यधर्मिणा सह [=पक्षेण ] साध्यसाधनसद्भावकृतं [ = साध्यसाधनयोः यः सद्भावस्तत्कृतं } सादृश्यं साधर्म्यमुच्यते ' --- Panjika. अस्तित्वं ( N. Pr. ) = विद्यमानत्वं (Vetti)== सद्भाव: ( Pañj. ); व्याप्यते ( N. Pr) = प्रतिपाद्यते वचनेन (Vritti) - साध्यान्वितो हेतुः प्रदश्यते ( Panj . ).
66
अभियहेतोः ( न्या. प्र. वृ. 1. 14 ) - Pañjika reads अभिषेये and explains : प्रोच्यमाने घटादौ. As regards the uses of साधर्म्य and वैधर्म्य दृष्टान्त the Panjikā observes: 'साध्यान्वितस्य हेतोर्व्याप्तिसंदर्शनार्थः साधर्म्यदृष्टान्तो वक्तव्यः । प्रसिद्धव्याप्तिकस्य हेतोः साध्याभावे हेत्वभावप्रदर्शनाय वैधम्र्म्यदृष्टान्त इति 1 एतदेव बानयोर्दृष्टान्तयोः स्वरूपं नापरं किंचित् । "
न सौगतानां &c. – The point raised is this : In शब्दोऽनित्यः कृतकत्वात् the व्याप्ति with the वैधर्म्यदृष्टान्त runs as यमित्यं तदकृतकं दृई यथाकाशमिति ( See N. Pr. P. 2, 11 3-4 ) But is there anything which is ' नित्य ' with the Buddhists? The answer is: नित्यत्व is to be understood as अनित्यत्वाभावः and कृतकत्व as कृतकत्वाभावः
Page #155
--------------------------------------------------------------------------
________________
31
Hence the passage in the N. Pr. There is no real such as Forney or कृतक according to the Buddhists, अभाव is not a reality: न तु भावादन्योSwed 714 Polreisfel. It will be noticed that if the Buddbista had originated their own system of Logic, such proposition as यमित्यं तदकृतकं दृष्टं यथाकाशम् would not have been employed. It is obvious, therefore, that they erected their system upon the
foundations laid by the Brahmaņas. FIT. . I. : T etc. Read #ta: her kina: tara: 1 75H gara. i. e.
P. 19, अभाव is nothing but the अभाव of भाव that is सत्ता; and this अभाव 11. 1-4 is nothing separate from 919, it is an aspect of 172, and not any
independent reality. [ag ARTISHÈ T Thea ). Cf. the view of the S'ānkara Vedānta which is the same. एवं नित्यशब्देन &c.-नित्य according to the Buddhists is only a negation of a face, the latter alone being the reality. The reading यथा भावाभावो भाव इति--that is, भाव instead of अभावwould be in accordance with the Buddhist doctrine of '
which makes the nature of every भाव consist in अतघ्यावृत्ति, . . Qat=4&elat=cat1914. Each of the three and cza-is P.2, to be here understood not as single terms but as propositions, 1). 7-12. Hence, 98298497776. g. af: Giseg=a( i. e. 9976-)2767 e. g.
169 i. e. Te a lT; EZF=2( 1. . 9987!FTA and 462 ) वचनम् e.g. यत्कृतकं तदनित्यं दृष्टं यथा घटादिरिति and यनित्यं (अनित्यत्वाभाववत् ) तदकृतक दृष्टं यथाकाशमिति. These three propositions are otherwise known as'the three 22428' or parts of one whole, namely, the Inference. aera' is a word of the Nyāyasūtra of Gotama. (garta Risaua tena,' by the older-Brāhmaṇa-logicians ). (1) Note that this formal process of Inference is found qaziya51,' that is, when one attempis to convince another by reasoning (='cirea'). (2) Note that the old logicians placed the predicate before the subject in the after or 99999, whilethe later Naiyāyikas reverse the order. cf. Vātsyāyana in the N. Bhasya hag भनित्यः शन्दः उत्पत्तिधर्मकत्वात् , while later Nyaya trentises such as तर्कसंग्रह, मुक्तावली etc. have शब्दोऽनिल्यः कृतकत्वात् (3) Note हेतु. in otherwise called पक्षधर्म (4) Note that the ध्यन्ते. includes दृष्टान्त proper as well as व्याप्तिs; not only घटादिः, but यत्कृतकं तदनित्यं दृष्टं यथा पढादिः and similarly, not only आकाशम् , but मिमं तदस्तक दृष्टं यथाकाशम् .
Page #156
--------------------------------------------------------------------------
________________
32
It is not the 21 in itself that proves, but CERTAs an observed particular of a general proposition that proves. Hence the ó ezrat,' like the 'GIELT' of the Brāhmaṇa Nyaya, includes Th. This is supposed to be an original contribution of Buddhists to Indian Logic which later Brahmanas adopted in their own system. Compare, however, "3E9FuArticia=mit.
#afari zíhla," also "ta: 27Hvítalatej fala--
Vätayāyana's N. Bhāşya I. i. 34-35. TT. 9. 9. na gaur aquao ---This should be read with the preceding “3661: P. 19 1. 5. gengur: ”. Of the three 997, la and U17 the 484 is the central
obiect towards which the fa and the 17 are directed. पूर्वाचार्याणां &c.-This ‘संज्ञान्तर' of 'पूर्वाचार्यs' goes as far back as
the terminology of the Nyāyasūtra of Gotama.
I. Gasina:......9974-Explanation of 29715HZQ7 BMazahiP. 50ab. Salozitía: Let us note that while yra is the objective fact cf
the pervasion of one real by another real, sa ma is the subjective process of tracing a universal truth through a number of particulars. 74-34945 HEATH: e. the three collectively,
and none singly, can prove the proposition. FOT. J. 412279:--"Ch. appears to read' arq- (or arga-) ETHIE' while T P. 2. 1. 13. reads S91477” (N. Pr. Part II p. 14. Comparative Notes ),
Explain : साध्यरूपो यः पक्षः तस्याभासः Note that here पक्ष is already shown to be not only the minor term (H) but the proposition in which the major term is predicated of the minor (vifarra ). If you read Fateha:, explain it thus: 472759: ANAF 4: 44: तस्याभासः Note that 'साधन' is not only the हेतु or हेतुवचन but qilgaarifa ATH'. 'F7E71914:' of T' is as shown above not a good reading. Of course, पक्ष is साध्य and consequently पक्षाभास is साध्याभास: But this creates confusion, unless the word as is restricted to 981 and is throughout used as a synonym of 94. The fallacies of 49 are also known as fallacies of afaat(See
Bhamba's Káyy&l. ) न्या. प्र. साधयितुमिष्टोऽपि-Recall 'साध्यत्वेनेप्सितः' in the defintion of पक्ष (N. Pr. P. 2, 1. 13 p. 17.). The Panjikā notes in this connection: Arafatalke ran to P, 3, 1. 7. Anara rite mina (Pañj. P 50 b ).
Page #157
--------------------------------------------------------------------------
________________
FOT. 9. 7. The Vrtti points out that even if the so-called 99 satisfied the
remaining part of the definition- gi i etc-it would be P 50 b 9812778 if it was 'eilafaz. =011. #. &. draagt fark--Not simply opposed or contrary to, but disP. 19, 1.19. proved by. For " qera:?" read '? 1 491219: " 1. 23 & ga:... 1240137 alegerea78=4&TRI SANA, i.e. stey means
the determined by 928; thus, for example, when we speak of & $59 of paddy, what we really mean is paddy of a certain
weight or measure, viz. '$5a.' FOT. . q. Teen FAGUARTSAT-The Vrtti points out, somewhat meticu. P. 19,1. 24, lously, that in all such dames ag' saarlanean etc. we are to
पञ्जिका. understand प्रत्यक्षप्रसिद्धधर्म-विरुद्ध etc, that is to say, the विरोध arises P. 50 b not from the pramåņa sen etc, but from the fact which is
disclosed thereby. -25. 9. 1941—There are nine kinds of Fallacious Theses ( 991a719 ) :P. 2. 1, 14. (1) A thesis is contradicted by Perception (serenita') e. g.
to 34»: 767:-- Sound is inaudible.' P. 3.1. 5. (2) A thesis contradicted by Inference (377aafa 'e o
farat 99:- A pot is eternal' is contradicted by the inference
'A pot is non-eternal, because it is a product.' (3) A thesis contradicted by coe's own doctrine (n ica )
e.g A Vaiseșika undertaking to prove ' facu: 74: '--'sound
is eternal.' (4) A thesis contradicted by public opinion (
e.g. "gra far:#7683 2 Fala galeria "-'A (dead ) man's skull is pure ( not untouchable), because it is a limb of an animate being; as, for example, a conch or a shell. Now according to public opinion the former is regarded as
untouchable, though not the latter. (5) A thesis contradicted by one's own statement (normal )
e. 9. 'Aral À prot'-My mother is childless.' This proposition is self-contradictory. But it is not clear whether a statement which contradicts one's former statement will come under this head. Of course, if the former etatement amounts to a doctrine it will be clasged as B aham,' but not otherwise.
Page #158
--------------------------------------------------------------------------
________________
34
(6) A thesis whose predicate is unacceptable (wiftsfriqu:) e. 9
while arguiog with a Sārkhya, a Buddhist taking his stand on such a proposition as 'Sound is perisbable, (hte: ez a raraît a stat) The predicate in urma Paramit is denied by the Sāmkhya. (rather, Mimārsaka) Dr. Satischandra Vidyabhūṣaṇa rightly observes: "Sound is a subject wellknown to the Mîmwāsaka, bat not to the Sārkhya."-I would slightly change the language and say that sound is imperishable is a wellknown doctrine of the Mimātisaka,
not so much of the Sarokhya. (7) A thesis whose subject is unacceptable ( Braferareal ) a...
while arguing with a Buddhist, a Sārnkhya taking his stand on such a proposition as 'A self or ego is spiritual' (FIENFTA ala aaa erralt'). The existence of the subject -viz. akhl--is denied by the Buddhist. Dr. Vidyābhūsana calls (0) 'a thesis of an unfamiliar minor term', and (7) 'a thesis of an unfamiliar major term', the illustrations given being the same as above. This is obviously a slip ; the words 'minor' and 'major should
be interchanged. (8) A thesis whose both the terms-the subject and th:
predicate-are unacceptable to the other party (euraa:) e... a Vais'eșika arguing with a Buddhist and taking his stand on such a proposition as 'The soul is the substantial cause of pleasure, pain etc.' ( 67 at sa ganehnaa. Ficurartha ). Here we have to note that the Buddhist depies both the subject and the predicate; he does not believe in the existence of ātman nor does he hold that pleasure eto.
are qualities inhering in atman. (9) A thesis universally accepted ( KPU) e. g. 'Sound in
audible' i. e. apprehended by the sense of hearing.'(71497: per ta). Dr. Vidyabhūşana's translation of his Tibetan text gives, as an example, "Fire is warm'. In principle, this agrees with the example of our text, '17: 17997 fa' But T' of Principal Vidhus'ekhera Bhattacharya reads 'qe efica fa.' This is the opposite of Dr. Vidyabhūyana's illustration
Page #159
--------------------------------------------------------------------------
________________
3.5
and changes the nature of the fallacy. In connection with his reading of T'. Mr. Vidhus'ekhara remarks: "T...
g. It has already been noted (Note 20, 2. 16-17 above) that the last 1 in T'is affs and the illustration given above is quite in accordance with it. Yet, T'itself when it illustrates the term, reads af. It appears that T' is perfectly right in reading the last पक्षाभास as प्रसिद्धिविरुद्ध, and in illustrating it as अभिरनुष्णः, for how can प्रसिद्धसंबन्ध be a पक्षाभास and be illustrated as 'शब्दः श्रावण: ' as there is nothing here which can make an appearance (a) of the чer? It is, therefore, evident that there is some confusion in the mss. of both the Skt and other versions".
What makes 'शब्दः श्रावणः ' an आभास of the पक्ष is that it is presented as a and yet is not a Ter, the definition of a requiring that it should be ' साध्यत्वेनेप्सितः ' or ' साधयितुमिष्टः '. This can only be when the truth of the proposition is at issue between the two parties. Such, however, is not the case with > शब्दः श्रावणः 7 and so it is a पक्षाभास. The correctness of the reading of the Skt text of the Nyayapraves'a is vouchsafed by the commentary which in explaining and justifying this abnormal type of a observes as follows: " प्रसिद्धसंबन्धो यथा श्रावणः शब्द इति । प्रसिद्धो वादिप्रतिवादिनोरविप्रतिपत्त्या स्थितः संबन्धो धर्मधर्मिलक्षणो यस्मिन् स तथाविधः । इद्द शब्दो धर्मों श्रावणत्वं साध्यधर्मः । उभयं चैतत् वादिप्रतिar: after"-Vrtti p. 21, 1. 24 to p. 22, 1. 2.
This type is also noted by the author of the Nyāyāvatāra (a work of Jaina logic by Siddhasena Divakara) and its commentator: 'प्रतिपाद्यस्य प्रतिवादिनः यः कश्चित् सिद्धः प्रतीतावारूढ एन स पक्षाभासः । साध्यस्यैव पक्षत्वात् सिद्धस्य साधनानईत्वात् । अतिप्रसक्तेः ॥ "
The Chinese text of the "Praves'a-taraka-s'astra" supports the same reading. Of the four fallacies of the Thesis...not found in Dinna's work, but, only in S'ankara's, the last is thus vindicated by Suguira: "The last fallacy of the Thesis is of quite a different character from the preceding. If in the first fallacy it was regarded as absurd to maintain as a Thesis a statement directly contradictory to fact, so in the last fallacy it is maintained
Page #160
--------------------------------------------------------------------------
________________
36
to be equally absord and fallacious to offer as a Thesis a statement which everyone would accept as a plain statement of fact. No less absurd than to propose the Theais "Sound is inaudible" is to propose the Thesis “ Sound is audible." In proof & Universally accepted truth is treated as an imperfect Thesis.” (Hindu Logic els preserved in China and Japan p. 62.) As noted by Principal Vidhusékhara, Ch reads Retrôzzafez and T RERIET for a ll of the Skt, text. T' first names it startenaren but afterwards in illustrating it below reads प्रसिद्धसंबन्ध.
T* reads zaliha, periferia, Fies and Perles for the last four, which makes only a difference of language, साध्यधर्म and साध्यधर्मिन् being equivalents of विशेषण and विशेष्य respectively, and you in the last corresponding to pa of the Skt, text. It is interesting to note that Bhāmaha, the great Buddhist poetician, while giving a summary of Logic ( ta 5 :'), in the course of his treatment of lee adopts the same classification as that given here ( alama [= 3-60
मन्तहीनं दुष्ट', and illustrates the last दुष्टप्रतिक्षा = (पक्षाभास) which he calls statuut by the example given in our Skt. text. " s a HU 1991 saat Bhāmaha's Kavyālamkāra V. 19.). Thus, the correctness of the reading in the Sanskrit text- art-is warranted by the N.Pr. Vịtti, Ch, T', half of T' and Bhāmaha's Kávyalamkāra. Kumarila in his slokaVartika mentions 'सर्वलोकप्रसिद्धिविरोध' which should not be mistaken as supporting the reading sferiana of T. For, in SI, Vārt it appears as a variety of Tafane, which in its turn is one of the fatics of the six pramāņas. This he illustrates as follows: "agrecimeni
AT Aina 1 a uhren F12 asta n” In the scheme of the N. Pr. this would fall under ' ' and has there. fore nothing to do with the effects of T' given in the place of mind. PärthasārathiMis'ra, the
Page #161
--------------------------------------------------------------------------
________________
37
commentator of Slokavārtika, criticises the illustration of लोकविरुद्ध ( = सर्वलोकप्रसिद्धिविरुद्ध) as given by the Buddhist logician 22 नरशिरःकपालं प्राप्यत्वात् शुक्तिवत्, which, in his opinion, should have been given as an illustration of आगमविरोध. Thus, Kumārila and Partharārathi while they mention प्रसिद्धिविरुद्ध, do not employ the word in the sense of the afafa of T' but of the ' लोकविरुद्ध ' which figures in all the recensions of Nyayapraves'a. Uddyotakara sees no justification for recognising प्रसिद्धिविरुद्ध ( = लोकविरुद्ध of N. Pr.) as a special पक्षाभास, since it would come under one or another of प्रमाणविरोधs. He thus says : - " प्रसिद्धिविरुद्धं तु न बुध्यामहे कोऽयं प्रसिद्धिविरोध इति ? । प्रसिद्धिः प्रत्यक्षादीनां प्रमाणानामन्यतमेनार्थ प्रतिपत्तिः यथा अचन्द्रः शशीति । तस्मात्पूर्वप्रमा णविरोध एवान्तर्भवतीति न प्रसिद्धिविशेषाभिधाने पृथक् प्रयोजनं पश्यामः । — N. Vart. p. 114.) Moreover he objects to the example given by the Buddhist logician as an illustration of ' आगमविरुद्ध '. The proposition 'नित्यः शब्दः ' he says, is not opposed to the आगम but only to the अनुमान of the वैशेषिक, the right illustrations of आगमविरुद्ध as given by Parthasārathi being शुचिनरशिरःकपालं प्राप्यकृत्याच्छुक्तिवत्, अग्निहोत्रं न स्वर्गसाधनं कियात्वात् भोजनवत्, अग्निषोमीयहिंसा प्रत्यवायकरी हिंसात्वात् ब्रह्मद्दस्यादिवत् Thus " आगमविरुद्धमपि वैशेषिकस्य नित्यः शब्द इति यथा । इदमपि नागमविरुद्धमिति पश्यामः । न हि वैशेषिकेण शब्दानित्यत्वमागमतः प्रतिपन्नमपि त्वनुमानात् कारणतो विकारात् इत्येवमादेः 1 एतदप्यनुमानविरुद्धमेव". Furthermore, he objects to ' अश्रावणः शब्दः being regarded as a case of प्रत्यक्षविरोध, it being in his opinion a case of अनुमानविरोध, the proper illustration being Le अनुष्णोऽमरिति ” Thus : " अनुष्णोऽग्निरिति प्रत्यक्षविरोधः । अश्रावणः शब्द इति प्रत्यक्षविरोधं केचिद्वर्णयन्ति तदयुक्तम् । इन्द्रियवृत्तीनामतीन्द्रियत्वात् । इन्द्रियवृत्तयोऽतीन्द्रिया इदमनेनेन्द्रियेण गृपते नेदमनेनेति न कस्यचित् प्रत्यक्षमस्ति किंतु तद्भावाभावानुविधानात् । रूपादिज्ञानशिन्द्रिय वृत्तयोऽनुमीयन्ते । तस्माभेदमुदाहरणम् । उदाहरणं त्वनुष्णोऽभिरिति युक्तम् ॥ Similarly, Kumarila criticises the Buddhist and says that शब्दः अप्रायः is an illustration of प्रत्यक्षविरोध, for we all apprehend शब्द, and not शब्दः अभावणः, which we know to be विरुद्ध to अनुमान and not to प्रत्यक्ष. Thus:-~-~“ अप्रापता तु शब्दादेः प्रत्यक्षेण विरुध्यते । तेषामश्रावणत्वादि विरुद्धमनुमानतः । नहि श्रावणता नाम प्रत्यक्षेणावगम्यते । साऽन्वयव्यतिरेकाभ्यां गम्यते बधिरादिषु । " Sl Vart. vv 59b-61&
"
"
The illustration given under स्ववचनविरुद्ध in our text, -' माता मे बन्ध्येति ' Kumarila would treat as a case of 'शब्दविरोध, which he divides into प्रतिज्ञा - पूर्वसंजल्प - and सर्वलोकप्रसिद्धि विरोध, the first
Page #162
--------------------------------------------------------------------------
________________
38
(प्रतिज्ञाविरोध) again into उक्तिमात्रबाध, धर्मोक्तिबाध, and धर्म्युतियाध -~illustrating them by " यावनीवमहं मौनी," where the very utterance contradicts the truth of the proposition, " संवें वाक्यं मृषा," where the मृषास्व predicated of all propositions makes this very proposition 29 and thus contrudicts its truth, and " अहं यतो जातः सा वन्ध्या जननी मम" where the subject ( जननी) contradicts the predicate (वन्ध्या) and thus
makes the proposition false. The 'पूर्वसंजल्पविरोध' of Kumarila is what is called 'आगमविरोध' in the Nyayapravess : " बौद्धस्य शब्दनित्यत्वं पूर्वोपेतेन बाध्यते" corresponding with “ वैशेषिकस्य नित्यः शब्द इति साधयतः ". The सर्वलोकप्रसिद्धिविरोध, already noticed, is illustrated by the denial of a well-accepted meaning such as the word चन्द्र denoting शशिन् . “चन्द्रशब्दाभिधेयत्वं शशिनो यो निषेधति स सर्वलोकसिद्धेन चन्द्रज्ञानेन बाध्यते।" This सर्वलोकप्रसिद्धिविरोध of Sloka-Vartika is a variety of शब्दविरोध, and hence 'अमिरनुष्णः' will not be an illustration of it. It will rather be an illustration of signato both in the scheme of the Nyāyapravega and that of the S'lokavārtika. Siddhasepa Divākara, the author of the Nyāyāvatāra, thus refers to the fallacy of पक्षाभासः
" प्रतिपाद्यस्य यः सिद्धः पक्षाभासोऽक्षलिङ्गतः ।
लोकस्ववचनाभ्यां च बाधितोऽनेकधा मतः ॥" Here are noticed five vareties of पक्षाभासः-(1) प्रतिपाद्यस्य यः सिद्धः i.e. प्रतिपाद्यस्य प्रतिवादिनः यः कश्चित् सिद्धः प्रतीतावारूत एव स पक्षाभासः (Com.)
प्रसिद्धसंबन्ध of the Nvavapraves'aie. पौद्रलिको घटः, सौगतं या प्रति सर्व क्षणिकमित्यादि; (2) अक्षतो बाधितः (= प्रत्यक्षविरुद्धः') ... निरंशानि स्वलक्षणानि, परस्परविविक्तौ वा सामान्यविशेषौ इति ; (3) लिस्तो बाधितः ।... अनुमानबाधितः (= अनुमानविरुद्धः ')-e.g. नास्ति सर्वशः (4) लोकवाधितः (लोकविरुद्धः' ) e.g. गम्या माता; (5) स्ववचनबाधितः = स्ववचनविरुद्धः '...न सन्ति सर्वे भावाः Dharmakirti in the Nyaya bindu says : "अनिराकृत इति एतलक्षणयोगेऽपि" It may be noted incidentally with reference to the reading of NPr. P. 1, 1. 7 discussed above that Dharmakirti refers to 'यः साधयितुमिष्टः पक्षः' as the 'लक्षण । ('एतल्लक्षणयोगेऽपि') of पक्ष' to which he adds 'अनिराकृतः' and justifies the addition; and Dharmottara in commeting upon it also says एतदित्यनन्तरप्रक्रान्तं यत्पक्षलक्षणमुर्क साध्येत्वेनेरेत्यादि एतलक्षणेन योगेऽप्यर्थो न पक्षः इति प्रदर्शनार्थे प्रदर्शनाय अनिराकृतप्रहणं कृतम् - thus implying
Page #163
--------------------------------------------------------------------------
________________
39
that the older definition of qe did not contain the proviso " प्रत्यक्षायविरुदः", and therefore the whole “प्रत्यक्षाद्यविरुद्ध इति वाक्यशेषः" may well be an emendation of the text of the N. Praves'a (P.1, 1.7) in the light of Dharmakirti's suggestion. यः साधयितुमिष्टोऽप्यर्थः प्रत्यक्षानुमानप्रतीतिस्ववचनैर्निराक्रियते न स पक्षः इति प्रदर्शनार्थम् । तत्र प्रत्यक्षनिराकृतो यथा अश्रावणः शब्द इति । अनुमाननिराकृतो यथा नित्यः शब्द इति । प्रतीतिनिराकृतो यथा अचन्द्रः शशीति । स्ववचननिराकृतो यथा नानुमान प्रमाणम् । इति चत्वारः पक्षाभासा निराकृता भवन्ति ॥"-N. Bindu. Dharmottara in commenting upon this passage of the N. Bindu does not enlarge the list. But he adds an illustration of स्ववचनविरुद्ध which is interesting, since it reminds one of the famous Greek parallel-'All Cretans are liars' pat forward by one who was himself a Cretan (“ योऽपि हि सर्व मिथ्या ब्रवीमीति वक्ति सोऽप्यस्य वाक्यस्य सत्यार्थत्वमादर्शयनवे वाक्यमुचारयति।)प्रतीतिनिराकृत is thus explained: "चन्द्रशब्दवाच्यो न भवति शशीति प्रतिज्ञातार्थः । अयं च प्रतीत्या निराकृतः। प्रतीतोऽर्थ उच्यते; विकल्पविज्ञानविषयः प्रतीतः । प्रतीतत्वं विकल्पविज्ञानविषयत्वमुच्यते। तेन विकल्प विज्ञानविषयत्वेन प्रतीतिरूपेण शशिनश्चन्दशब्दवाच्यत्वं सिद्धमव ।...अतः प्रतीतिरूपेण विकल्प विज्ञानविषयवेन सिद्धं चन्द्रशब्दवाच्यत्वमचन्द्रत्वस्य बाधक द्रष्टव्यम् । "-N. B. Tika.
Before concluding this branch of the subject let ug note Prasastapāda's list of five पक्षाभास:--These are " प्रत्यक्षा-नुमानाभ्युपगत-स्वशास्त्र-स्ववचनविरोधिनः ।" and they are illustrated as follows:(१) अनुष्णोऽग्निरिति ( Fire is cool) प्रत्यक्षविरोधी; (२) धनमम्बरम् (Skyspace-is dense) इत्यनुमानविरोधी ; (3) ब्राह्मणेन सुरा पेया (A Brahmana
may drink liquor) इत्यागमविरोधी ; (४) वैशेषिकस्य सत्कार्यमिति मुवतः ( An effect is pre-existing in the cause, in the mouth of a Vais'esika) स्वशास्त्रविरोधी; and (५) न शब्दाऽर्थप्रत्यायकः (Words carry no
meaning ) इति स्ववचनविरोधी. न्या. प्र. वृ. अश्रावणत्वं साध्यधर्मः अयं च साध्यमानस्तत्रैव धर्मिणि प्रत्यक्षप्रसिद्धेन श्रावणत्वेन विरुध्यते-If P.20,l. 4. you undertake to prove अश्रावणव of शब्द, this predicate--अश्रावणत्व
will be found to be opposed to and disproved by a man which
is already known by mu to belong to rea. .1. 5. माह-श्रावणत्वं सामान्यलक्षणत्वात् प्रत्यक्षगम्यमेव न भवति । कथं प्रत्यक्षपसिद्धधर्मविरुद्धः?
An objection to the foregoing illustration is here taken i munden सामान्य--the Universal or the General is not प्रत्यक्ष at all according to Buddhists, स्वलक्षण, that is, the Particular and not the
Page #164
--------------------------------------------------------------------------
________________
Universal being according to them the object of **, while सामान्य, that is, the Universal is the object of अनुमान (“ प्रत्यक्षस्य हि Freida lasa: 315Haey AFTlafa dia: "...Pasjikā p, 50 b ). How then could one say 'प्रत्यक्षप्रसिद्धेन श्रावणत्वेन '-श्रावणत्व being a
HRT and therefore beyond the reach of 4270? Answer: Hasta F412ATURIT 1914aa19TEI: I i.e. the termingtion na in pravica is not intended to signify HATE the general or universal nature-but स्वरूप (=स्वलक्षण-स्व) the particular
nature, the thing itself (nu) 1291. apatah lagi saatet...... a sollagataifa maa-ExplanaP. 50 b. tions in terms of Buddhistic metaphysics. Read "NILAR
Hiasaqqat: 1......675 240 paa fis or her appeto na fars?' Offt. Bladet FR-While answering the objection, arr' ( DharmaP. 50. b. kirti ?) goes beyond the position taken up in the foregoing
reply, in which amant is conceded to be a real-which is apprehended by अनुमान though not by प्रत्यक्ष. 'आचार्य , denies reality to FIRMA altogether. He says: "915 19944: ARANYA:, fete स्वभावार्थे ,i.e. the in श्रावणव does not meen a real universal (a ma, that is ha in the sense of real universal) but only being, in the present cage conceptual or nominal existence. The difference between the first and the second explanation is the difference between two schools of Buddhist Metaphysics viz, Reprezentationism or Indirect Realism and Subjectiva Idealism.
It is to be noted that a does not occur in the text of the N. Pravesa whose illustration is "aplau: To " which is not open to the objection discussed above. Evidently, the illustration is found elsewhere and is confounded with that given in the N. Pravesa- unless it be assumed that the author of the Vrtti had it in his copy of the N. Pr. Probably, the text of the N. Pr. which contained no reference 2014 () was explained and illustrated by commentators in terras of HTAT and so gave rise to the objection wbich is noted in the Vrtti
and is repeated in the Pañjikā. 31. 8. . His &c. ' BT:14 as here undertood is the particular
P. 20, school which the writer bas avowed as his own. 1. 13-14.
Page #165
--------------------------------------------------------------------------
________________
after a &c.—(9) gfal lai augalaia ( Vais'. Sūtras VI. i. l., 50. b. 57 a. (2) FIREY 41aofala. ( Vais'. Sūtras X. ii.-9.)
rom-By the Mināmsakas a112741—In consequence of its not being a production of any person, human or divine. hocaat-in consequence of its being the work of a personal being; in the present case, of the
Divine Person FYT. 8. q. dagai...etc.-Read “naisia zarzuia fateteauagana ” ( See P.21, 11. 4-5 Pañjikā p. 52a. )
पञ्जिका सांख्यमते हि &c.-A summary of the Samkhya system. सांख्यशास्त्रादेव P. 51- सांख्यसप्तत्यादेरवसेयम्-सांख्यसप्तति is referred to in Annyogadvāra (a work P. 22a. of the Jaina canon ) aa 'Aurigaki' which is the same as gaulanta
or iragania, the “Golden-Seventy" which together with a commentary was translated into Chinese by Paramārtha bet ween 557 and 568 A. D. This is the ean e as the well-known কল্কিাকি of .
अविर्भावतिरोभाव &c.-~-The Sankhya denies * निरन्वय उत्पाद' and 'निरन्वय विनाश,' that is, absolute उत्पाद and absolute विनाश, a doctrine maintained by the Buddhists and the Nyaya-Vais'eşikas who are consequently stigmatised as a mita's, that is, semiBuadbista. Not that 37117 and fant in some sense in the sense of आविर्भाव तिरोभाव०-are not accepted by the Samkhyas. निरन्वय =
that into which the cause does not enter ; traceless ; absolute, पत्रिका सांख्यमते हि पञ्चविंशतिस्तत्वानि भवन्ति-1 प्रकृति-सत्त्वरजस्तमसा साम्यावस्था, 2 महान P. 5) b. (=arta=ais ), 3 BEFK, 4-20 a group of sixteen consisting of 5
amo, 5 248,1 #9: and 5 AIAS, ( 74-79,-€9,-Ft-174-) and 21-25 the 5 feras ( 2291, 379, aan, ay, and in.) The Sankhyakārikā which gives the number is quoted in the Panjikā. So also is the Karikā which distinguishes the nature
of sola from the other members of the series; the same has **t. been also explained. fecufà etc.—The Sārkhya etymology of P. 52 a. the word. पत्रिका कविदाह- ननु बौद्धमते पक्षवचनमेव नोच्चार्यते तत्कथमयं बौद्धस्थ पक्षाभासः? P. 52 b. Objection: How can a Buddhist speak of aan te when he has no
such proposition as 'quand' or 'ulani' forming part of bis Inference ? In answering this objection, the fact that the Buddhist does
Page #166
--------------------------------------------------------------------------
________________
42
not recognise it is admitted, but the treatment of and q is defended on the ground that it is meant for beginners ('Totem para' ), who have to gather every kind of information relating to the subject before they enter upon a scientific discussion. In the latter case, 48799 is not necessary, dana ig enough. (aata aagt:at ga xat: 7:). The Buddhists were not the founders of the science of Logic, of which they bad borrowed the framework and numerous details from the Brahmaņas. These, however, they have endeavoured to improve upon in their own way. This is how the subject of 94977 finds a place in a Buddhistic work, although the rejection of पक्षवचन (प्रतिज्ञा ) is one of the reforms which the
Buddhists have proposed. 01. 4. q. 1 a fer etc. Read 9 a 4877 TÊN Anta. Objection:P. 21.11.5-10 If the fact that your proposition is not accepted by your
opponent is enough to make it a halaq, good bye to all agaia. (fananifaa aaea aifa gaisgamna ?) For, every ( परार्थ ) अनुमान is occasioned by difference with the opponent. Answer: Mere difference of opinion does not create thglasierot 781418, for surely such a thing would be absurd. The qe under notice is intended to serve as a caution what the cosa should be properly established and placed beyond possibility of question by means of valid arguments. । उपपत्तिभिः दृष्टान्तसाधने कृतेऽनुमानप्रयोगः इष्टार्थसिद्धये भवति ! नान्यथा । पुनः साधनापे
cart 1 ta ar TETET 1919: 5:1-N Pr. Pitti p. 21 11 8-10). पत्रिका दृष्टान्तसाधने कृते &c तस्माद्विद्यमानस्योत्पत्त्यर्थासंभवात् घटशब्दादिरसन्नवोत्पद्यते यथोत्पद्यते P. 52 b $a$:! fichanallazzaitis: It has been observed above that a P. 53 a. 981--that is a minor premisa---doee not beeome A -
fallacy of the minor simply because it is not acceptable to the other party. But in order that the balance be turned in our favour we must show that the 577 on which we rely is sound. Thus, in the problem of factia versus अनित्यत्व mooted above घट should be shown to be अनित्य by refuting the file--the doctrine of pre-existence of ther in the of the Samkhyag. The whole of the second half of P. 52 and the first half of P.53 contains a refutation of this doctrine.
Page #167
--------------------------------------------------------------------------
________________
43
377fat RW Fiat 1911-effitant #711apyrafía elegi:-The Samkhya argument: Since only such ris as are possessed of Elfri ( potential energy or capacity ) can produce a given #19 and no others, it is evident that the exists in the 774 in the form of that strehi. Criticism: No. The wat is not found in the Fitot before it is made. (Read: "FIFT ITU SATT ) The Sankhya angwers: It is not found, not because it does not exist, but because it is not made manifest (377 74514: ). Criticism: What is there to show that it exists ? ( AF FH17 ? ) Sāvikhya: The very fact that it comes into being. ( 3891ên: ). Criticism: If it exists already, it is absurd to say thaa it comes into being (factarakitangceisia aia at iqgarraina). The Sājukhya rejoinder: If that which does not exist can come into existence, a diaq14 ( the horn of donkey) can Ag well do so." ( Aiaren aanrlardale: Riva); or rather. as the Binibigaien maintains, that which does not exist can come into being, nothing can come into being except a ataui ! Reply: No. The ataqj does not come into being, because there is no cause to bring it into being. ( FICUTA1917 etc.) Similarly az is not made out of afas, or 48 out of ziqoz because तन्तुs are not the cause of घट, neither मृत्पिण्ड of पट, Every effect has a definite set of causes which alone produces the effect and no other (प्रतिनियतसामग्न्याः प्रतिनि44714011 peata ).
Mark the difference between the two views: The problem before tbo two parties is-How is it that z ja made out of plant and not out of angs, and similarly e out of Tags and not out of मृत्तिका? One of the parties-the सत्कार्यवादिन्accounts for this by assuming a stlh i. 8.—the potential existence of or in the w, which enables it, and it alone, to produce the particular effect; while the other the sharafee accounts for it by assming a causal law (based on observation ) which connects the cause with the effect (तन्तूपलक्षिता हि सामग्री पटस्यैव जनिकोपलब्धा अन्या त्वन्यस्य । इत्युपादानेषु प्रतिनियतकार्योपलम्भ एव कार्य नियमयति । न तु कारणे सत्त्वात्तनियमः) Note that according to one school the Aga is the ultimate fact of observation; according to the other the Ach is the fact to be accounted for-which is done by
Page #168
--------------------------------------------------------------------------
________________
agauming rift for the purpose. The position of the armir. afes is this: Whatever is made must be 34before it is made; not that whatever is art can be made. Hence, the objection that a watu might as well come into existence because it is arai is futile.; it is not every 24 that is made, but whatever is made must be असत् before it is made, (यदुत्पद्यते तदुत्पत्तेः पूर्वमसदेवोc94à gia rach 17 gagana agad a) In fact it is a contradiction in terms to say that a thing is and that the same is afterwards made ( Harrficali Altea). Moreever, if a thing is Even before it is made, why all tbe labour of collecting the materials and working the machinery for its manufacture ? (Read yqugaztia#17071972 -Pañjikā P.53. a). The Sāmkhya reply: It is for making patent what was hitherto latent ( Britan ) Criticism: Was that ofitartet ( drawing out or manifesting of that which is latent) at or at before now ? If you say T wliy need you trouble to make it ? If you say 3187, you relinquish 31941917. The Sāmkhya explanation: Bhai or mainfestation is only the removal of amazon (RMव्यपगमोऽभिव्यक्तिः ), not a thing to be made like the कार्य whose B agift it is. Criticism: If thereby you imply that aftarihi is az, the removal of aparut is unnecessary. If, on the other hand, the removal is doing something, the affiti ceases to be नित्य. (नित्याया अभिव्यक्तरावरणस्याकिंचित्करत्वात् । किंचित्करत्वे वाजनित्यत्वप्रसनः ।) Sāmkhga objection: It is contended by the Sāmkhye that such expressions as अड्डरो जायते, घटं कुछ bear testimony to the existence of the thing before it is produced; for, the क्रिया in जायते cannot be done by अङ्गुर unless the अङ्कर is there; 'similarly the star in cannot be applied to unless the qz is there. Answer: the Brs and the art are here referred to proepectively ( net oa e gra qeshara facer &
fa aguan: f la192775: ) In brief, there is no sense in saying that a thiog is made if the thing is already there ; And if a thing is made it is clear that it is not नित्य. (विद्यमानस्योत्पत्त्यर्थासंभवात् घटशब्दादिरसम्मेवोत्पद्यते यश्चोत्पद्यते स कृतकः । इतकत्वाबानित्यत्वासिद्धिः Read this for at:) For a full discussion of the pros and cons of the regiziała, yide Sāmkhya Sūtras I. III–123 with the Bbāsya
Page #169
--------------------------------------------------------------------------
________________
45
of Vijñānābhikgu, and Vedāntasūtrag with the Bhāsya of S'ankara and the Bhāmati of Vācaspatimis’ra. The distinction between the two doctrines is thus presented in A nutshell by Vijnanabhikṣu at the end of bis commentary on Sainkbya Sutra I. 123:-अयमेव हि सत्कार्यवादिनाममसत्कार्यवादिभ्यो विशेषो यत् तेरुच्यमानी प्रागभावच्वंसौ सत्कार्यवादिभिः कार्यस्याऽनागतातीतावस्थे भावरूपे प्रोच्यते । वर्तमानतात्या चाभिव्यक्तयवस्था घटाव्यतिरिक्तेष्यते । घटादेवस्थात्रयवत्त्वानुभवादिति । अन्यतु सर्व समानम् . The theory of अभिव्यक्ति has been examined and defended at considerable
by Vijñānabhiksu in his Commentary on S S. I. 121-123, the inain difficulty in the theory being met as follows :-" अथैवनभिव्य ते.. रभिव्यक्तयनङ्गीकारे कारणव्यापारात् प्राक तस्याः सत्त्वानुपपत्त्या सत्कार्यवादक्षतिरिति चना अस्मिन पक्षे सत एवाभिव्यक्तिरित्येव सत्कार्यसिद्धान्तु इत्याशयात् । अभिव्यक्तिमाभिव्यक्तयमावन तस्याः प्रागमन्वेऽपि नासत्कार्यवादलापत्तिः ।' Mediating between the 314#nirana of the Nyāya-Vaisesks and the secretare of the Savkliya, the Sänkara Vedäptin recognises partial truth in both, and while the Jains would treat them as two points of view both of which though partia! are equally true, the S'änkara Vedāntin regards both as equally false and deduces from their conflict his doctrine of अनिर्वचनीयता or मिथ्यात्व of all effects. The various views on this subject have been summarized by the author of Saiksepa-Sariraka in one verse as follows: “ आरम्भवादः कणभक्षपक्षः संघातवादस्तु भदन्तपक्षः । सारव्यादिपक्षः परिणामवादो वेदान्तपक्षस्त विवर्तवादः-" where भारम्भवाद-असत्कार्यवाद, संघातवाद-परमाणुपुजवाद, परिणामवाद-सत्कार्यवाद, and विवर्त्तवाद=अनिर्वचनीयतावाद. "एवं च विनाशी शब्दः etc.-This proposition of the Buddhist, howsoever true is not placed beyond the charge of qanam until the दृष्टान्त is established as a thing that is विनाशिन्. It should be noted in this connection that if the 217 which is the ground of the reasoning is to require a proof, and the latter still another proof and so on ad infinitum, there will be no rest (यदेव साधनमुपन्यस्यते वादिना तत्सर्वे स्यासिमित्यपरापरसाधनोपन्यासेनानवस्थैव स्यात् ). Moreover, अप्रसिद्धविशेषण and अप्रसिद्धविशेष्य are really not पक्षाभासs at all. For, let us just consider in relation to whom they are stie and therefore supposed to be
Page #170
--------------------------------------------------------------------------
________________
46
qars: the age or his opponent? that is, the proposer himself (a ) or one whom he endeavours to convince ( alama ) ? Not the former, viz. the aida. Because, so long as the quiet bases his argument upon Tin such as Ete, and uses a विशेषण, the विशेषण cannot make his पक्ष । WAA simply because the other side does not agree to it. And not, the latter, viz. the fa9127. Because, one becomes a प्रतिपाद्य when he does not agree (अप्रतिपत्रस्य प्रतिपाद्यत्वात् ). Read तथाहि-एतौ for तथा घेतो. For प्रतिपाद्यापेक्षया I was inclined to read sidagòn, as the word with which it is contrasted in 1 9. This, however, would require that we sbould read प्रतिवादकस्य ( equivalent to वादिनः) for प्रतिपादकस्य-which is a bit' awkward. But the concluding words apysaqary sfàqrazala leaves no doubt that the correct reading is gratari and not प्रतिवाद्यपेक्षया. Moreover, the words प्रतिपादक and प्रतिपाद्य for वादिन्
and sfaaier are found elsewhere also. e. g. in the Nyāyabindu. gift (@TifaTa la facci:-The meaning here given of fatrana: P 53 b deserves to be noted. According to the Metaphysica! Nihiliets
of Buddhism, nothing possesSES & Eelf i. e. essential reality. The Realists of Buddhism did not go so far, but they denied the reality of the universal and the one ys aguinst the par. icular and the many. Consequently they denied A1914 and अवयविन् . अवयविन् is the whole which is over and above and consequently other than the parts, according to the Nyāya-Vais'exika school. This the Buddhist denies, and the argument on which he relies is अनुमान based upon स्वभावानुपलब्धिहेतु; that is to say, the reason that the thing ( fa ) is not found, and if it had existed it would have been found; but since it is not found, it does not exist. (cf. "Haiqqa zien 212 m gayahStiguria "-N. Bindu. )
As against the common sense view that we perceive the whole, it is maintaineal by the Buddbist that we infer certain component parts from certain other component parts. Thus, from the question whether the gocalled Perception ( 9242 ) is not in reality Inference (217#1), there arises the direct question whether the Whole ( sayin ) is anything over and
Page #171
--------------------------------------------------------------------------
________________
पञ्जिका F. 53b
47
above the Parts ( अवयवs). This problem is discussed at such length and with such a multitude of pros and cons in the Nyāya - Satras, Nyāya Bhasya and Nyāya-Vārtika, that it appears to have been one of the greatest ontological problems of the age, ( Sea N. Sūtras II. 1. 30-31 and 32-36 ) नावयवी नाम कश्चिदर्थान्तरभूतोऽवयवेभ्योऽस्ति, अपि त्ववयवा एव परमार्थसन्तः । तेषु च कतिपयानवयवान् गृहीत्वा तत्सहचरितानवयवाननुमाय प्रतिसंधानजेयं वृक्षबुद्धिः । — N. V. Tatparya II. 1. 30.
48
( १ ) अर्थान्तरं पटात्तन्तवः तद्धेतुत्वात् तुर्यादिवत् तुर्यादिपटकारणमर्थान्तरमिति दृष्टं तथा चतन्तवस्तस्मादर्थान्तरमिति; (२) सामर्थ्यभेदाद्विषागदवद ; (३) भिन्नप्रत्ययविषयत्वादुपस्पर्शवत्; ( ४ ) तन्तुपटरूपे भिश्रकारणे विशेषवत्त्वाद्रूपस्पशर्वत् ( N. Vartika on II, i, 30 This together with the paragraph which follows has been rendered very clear by Dr. Ganganath Jha in his translation: The Vārtika propounds four arguments in support of the view that the composite iss omething different from the components:-- (A) The component yarns must be different from the composite cloth, because they are its cause, just like the shuttle and other things; the shuttle and other things, are the cause of the cloth, and are found to be different from it. etc. (See pp. 236-37 ).
न धर्माणामनुगत :-Read न धर्माणामनुगतः कश्चिदवयवी धर्मी समस्तीत्यर्थः समस्ति संभवति
गुणावयवव्यतिरिक्त — Read गुणव्यतिरिक्तमवयवव्यतिरिक्तमवयविद्रव्यं for गुणावयवव्यतिरिक्तमवयविद्रव्यं.
न धर्माणामनुगतः ... स्वभावानुपलब्धिः The argument against the recognition of a real धर्मिन्— अवयविन्- over and above the धर्म-गुणs and अवयवs-~-~~is that there is nothing to prove that it exists. No such अवयविन् enters our perception. A thing is expected to be perceived if it exists, and if it is not perceived, evidently it must be pronounced to be non-existent. ( नहि शुक्रादिगुणेभ्यस्तन्त्वा द्यवयर्वेभ्यश्चार्थान्तरभूतं पटादिद्रव्यं चक्षुरादिज्ञाने प्रतिभासते । दृश्य. वावयवी अभ्युपगतः । एवं च यदुपलब्धिलक्षणप्राप्तं सनोपलभ्यते तदसदिति व्यवहर्तव्यम् यथा क्वचित्प्रदेशे घटः । नोपलभ्यते चावयवष्यतिरिकोऽवयवी तत्रैव देशे । इति स्वभावानुपलब्धिः - Panjika.) A possible difficulty : If there is no real अवयविन् what is it that is perceived? The gas are on all hands regarded as lying beyond the range of perception. Answer:
Page #172
--------------------------------------------------------------------------
________________
48
We do not hold that s are abosolutely beyond the range of perception in all circumstances. We rather hold that they do become perceptible in a certain condition, viz, when they are close together so as to cooperate in one group( विशिष्टावस्था प्राप्तानामणूनामिन्द्रियग्राह्यत्वादतीन्द्रियत्वमसिद्धमिति । तथाहि परस्परा विनिर्भागवर्तितया सहकारितावशादुप्तन्नाः परमाणवोऽध्यक्षतामुपयान्त्येवेति । नहि सर्वदेवेन्द्रियातिक्रान्तस्वरूपाः परमाणवः क्षणिकवादिभिरभ्युपगम्यन्ते । - Panjika ) Another possible objection: How do you then explain the unity of the object as perceived ? ( एकः पट इति कथं प्रत्ययः ? ) Answer: The many (atoms) are too small to be perceived as distinct entities and hence the illusion; e. g; a light is constantly changing, a new flame coming into existence every moment, and yet it appears to be permanent owing to the fact that the different flames are very much like one another and follow in quick succession. ( अनेकसूक्ष्मतरपदार्थसंवेदनत एवैक इति विश्रामेत्पत्तेः । प्रदीपादौ नैरन्तर्योत्पन्न सदृशापरापरज्वालादिपदार्थ संवेदनेऽप्येकत्वविश्रमवत् - Panjika) Objection: While the distinction of the ga remains unpreceived, how can the gs themselves be perceived, even in the condition and in the form of an अवयविन् (ननु भेदेनानुपलक्ष्यमाणाः परमाणवः कथमध्यक्षाः ? Panjika).
Answer: If in consequnes of the distinction being unpereceived a thing is to remain unperceived, a light would have to be regarded as unperceived because the distinction of the light (which in reality is a series of lights in quick succession) is unperceived! Therefore in our view the 4s are pereceived although their distinctions are not, thus appearing illusorily as one instead of many. ( विवेकेनानवधार्यमाणस्त्यामध्यक्षत्वे प्रदीपादौ पूर्वापरविभागेनानुपलक्ष्यमाणेऽनष्यक्षता प्रसक्तेः) Moreover, will you tell how even on your hypothesis an अवयविन् could be perceived ( प्रत्यक्ष ) though the distinction of the as are admittedly unperceived ? (अवयवानां विभागानुपलक्ष्यत्वे अवयवव्यपि कथं त्वया प्रत्यक्षत्वेनेष्टः ? - Panjika Note- Read कथं त्वया 'for कथम् तथा ). Furthermore, I challenge you to get over the following dilemma: Conceding for the sake of argument that there is an अवयविनू in addition to the अवयवs which appear as an external object, may I know whether the body--which possesses (gross) size is one or many ? Supposing it is one, is it made out of one component part or
Page #173
--------------------------------------------------------------------------
________________
49
many? In either case it cannot be one. For what is स्थूल cannot be in its nature one (स्थूलस्यैकस्वभावविरोधात् ). If the gross whole were one, when one part is coloured the whole would have to be supposed to be coloured, or if one part is covered the whole would be found to be covered ! ( यदि स्थूलमेकं स्यात् तदेकदशराग सर्वस्य रागः प्रसज्येत, एकदेशावरणे सर्वस्यावरणं भवेत् ) The other alternative, that the gross whole is many, is what you do not hold. For, you hold that one whole subsists in many parts ( अनेकत्वेऽभ्युगमविरोधः बहुष्वक्यवेष्वेकस्यैवायविनो वृत्तेर्भवद्भिरभ्युपगमात्-Panjika). Objection: If there is no अवयविन् , how can you speak of something (अवयविन्) being स्थूल and something ( अवयव ) सूक्ष्म ? (स्थूलसूक्ष्मादिव्यपदेशोवयव्यसत्त्वेऽनुपपन्नः ) Answer: the अवयवs come to be regarded as सूक्ष्म or स्थूल according as they are one or many. ( अवयवा एव तथा उप्तद्यमाना अल्यबहुतराः स्थूलसूक्ष्मादिव्यपदेशं लभन्ते-Panjika.)
p
पनिका. समेकीभावे--" सम् एकी भावे, अव् अपृथत्के, अय् गतौ. Derivation and mean4 ine of समवायः एकीभावेनापथगमनम्"-to be so united
be separable. Things which possess this property are called समवायिन-e. g. तन्तुs with respect to पट; they are the आधारभूतकारण of पट, while the latter is आधेयभूत-कार्य of the formers in other words, one rests indissolubly in the other. The Buddhist word for समवायिकारण is 'उपादानकारण' ( the same is the word of the Vedantin), and the Jaina calls it 'परिणामकारण.' तान वितानीभावे--when the threads are arranged as warp and woof. संयोगसंयोगिनोः etc. तन्तुसंयोग is something distinct from the threads and yet makes them into one 98. The aras beibg the समवायिकारण, the तन्तुसंयोग is the असमवायिकारण, (कार्येण सहकस्मिन्नर्थे समवेतत्वे सति कारणम्-See Tarkasaingraha and Dipika ). The weaver and his weaving machine are the निमित्तकारण. आत्मा सुखादीनां &c...आत्मन् is the समवायिकारण of its qualities, viz., सुख etc. आत्ममनःसंयोग is their असमवायिकारण and लक् चन्दन etc are their निमित्तकारण.
यथा वैशेषिकस्य etc. :-The Buddhist, unlike the Vaisesika, does not hold the doctrine of the three kinds of causes. According to him, there is one stream of consciousness, or rather series of consciousnesses ( fantasiala ), due to a group of antecedents which we call a cause, e.g. सक् चन्दन etc. of सुखविज्ञान,
Page #174
--------------------------------------------------------------------------
________________
50
न्या.प्र.वृ. प्रसिद्धो &0--वादिप्रतिवादिनोरविप्रतिपत्त्या स्थित:--The same-प्रसिब-is the
P.21. word used in the Vais'. satras. Panjika points out that it is 1. 25. an intransitive participle ( प्रविष्यति सः (read स for स्म) प्रसिदः अकर्मकः
कतरिका) न्या. प्र. खु. यस्मिन् पक्षाभासे ( Paijika) स्वं च तदूपं च स्वरूप-not स्वस्य रूपं, but स्वं च P.22. 1. 1. तद्रूपं च.i.e. not the स्वरूप or nature of धर्म bat धर्म itself. __].4.
धर्मयाथाल्य-( Read याथात्म्य for थायात्म्य which is an obvious misprint ). याथात्म्य अवपरीत्य-Paijiki shows how it comes to
mean that. न्या... निराक्रियते &c.-Two ways of explaining निराकरण, प्रतिषेधन प्रतिषेधक P. 22,1. 5. ( Paijika), न्या. प्र. वृ. एषां नवानामपि ( Vrtti P. 22. 1. 2.).-of all the nine प्रतिज्ञादोष P. 3. 11.56. enumerated above ( N. Pr. P.2, 1.14. 17 ).
वचनानि प्रतिज्ञादोषाः ( Vetti P. 22. 1. 3). धर्मस्वरूपनिराकरणमुखेन--The manner in which the दोषs arise in of three kinds : (1)' धर्मस्वरूपानिराकरणमुखेन' in the case of the first five, namely, प्रत्यक्षविरुद्ध, अनुमानविरुद्ध, भागमविरुद्ध, लोकविरुद्ध and स्ववचनविरुद्ध (2)'प्रतिपादनासंभवतः' in the case of the next three, namely अप्रसिद्धविशेषण, अप्रसिद्धविशेष्य and अप्रसिद्धोभय; and (3) 'साधनवफलम्यतः' in the case of the last viz. प्रसिद्धसंबन्ध.
न्या. प्र. वृ. In the case of the first five, the अनुमान in precluded by प्रत्यक्ष etc; P.22.11.7.14. in the case of the next three, it is impossible to convince
पञ्जिका the opponent so long as he does not agree to the दृष्टान्त &c.; P.54 b in the case of the last it is no use embarking upon an अनुमान
to prove what is already accepted by the other party (सिससाधन), For the last note vide the text of the N. Pr. साधनवैफल्यतः" and the note thereon.
न्या. प्र. The author next comes to the important topic of हेत्वाभासP.3.1. 8. i.e. Fallacies of the Reason (हेतु) or the Middle Term. These
are primarily three: (1) असिद्ध (2) अनेकान्तिक and (3) विरुद्ध. to P.5, 1.19. The first ( असिद्ध) is subdivided into four : (1) उभयासिद्ध,
(2) अन्यतरासिद, (3) संदिग्धासिख, and (4) आश्रयासिब
Page #175
--------------------------------------------------------------------------
________________
51
The second (f) is subdivided into six: (5) (6) असाधारण, (7) सपक्षैकदेशवृत्तिर्विपक्षव्यापी (8) विपक्षैकदेशवृत्तिः सपक्षव्यापी, (9) उभय पक्षैकदेशवृत्तिः and ( 10 ) विरुद्धाव्यभिचारी.
The third (f) is subdivided into four: (1) viamfaqîzura, (2) धर्मविशेषविपरीत साधन, (3) धर्मिस्वरूपविपरीतसाधन, and ( 4 ) धर्मिविशेषविपरीत
साधन.
These fourteen Fallacies of the 3 may now be explained and illustrated:
(1) - Untrue according to both the parties. Thus, for example, in sfry: g (=Sound is noneternal, because it is visible) the is unacceptable as a predicate of the subject to both the parties.
(2) auffz-Untrue according to either. For example, in the argument] शब्दः अनित्यः कृतकत्वात्, the हेतु कृतकत्व is not predicable of the subject--according to the Mimamsakas and Samkhyas, who think that can be produced or manifested ( अभिव्यक्त ) but not originated ( कृतक ).
(3) ff-Of doubtful existence. For example, if there is a possibility of mist being mistaken for smoke, the g-smokeas predicate of the subject will be regarded as doubtful.
(4) -Whose a-the abode, the subject-is unreal. For example, in आकाश द्रव्यं गुणाश्रयत्वात् the Buddhist may well object to the subject--which, according to him, has no reality at all, it being a pure negation.
There are six kinds of eff or Inconclusive Hetu:
(5) àft: -Inconclusive, because common, that is favourable not only to the desired conclusion but also to its opposite. For example, in शब्दः नित्यः प्रमेयत्वात् - the हेतु viz प्रमेयत्व(the quality of being the object of right knowledge) is common ( साधारण ) to अनित्य and to नित्य things, and is consequently inconclusive, for we are in doubt whether a : अनित्यः or आकाशवत् प्रमेयत्वाच्छन्दः नित्यः
(6) eft :-Inconclusive, because peculiar. For example, शब्दो नित्यः श्रावणत्वात्, the हेतु श्रावणत्व - is peculiar to, that is to Bay. confined to the subject -, being not found in any
Page #176
--------------------------------------------------------------------------
________________
52
other thing either fact or a ny. It is of the egsence of Inference that there should be agreed cases of similarity and dissimilarity from which you can generalize and apply the generalization to the case in hand. The è being confined to the 98%, there is no basis for the generalization. How such a eg is inconclusive is indicated in the text as follows: “ तद्धि नित्यानित्यपक्षाभ्यां व्यावृत्तत्वात G aztaty TETETËRAT tua:”-i. e, except in y , za is found neither in far things nor in afar things, and since all things are either नित्य or अनित्य und there is no third kind of things from which you can generalize for the purpose of your inference, the result is that you find yourself in the morass of doubt. (7) FTËHETTIFIEqarant :-Residing in some like instances, but also in all unlike instances, Example :: HP 129:
B IT(Note alara9-that which cannot be produced without a volitional effort; hence, manufactured, made; 3199411E=the opposite of this, that is, that which can exist without any volitional effort on our part, as for example, a lightning, ether or space). Thus the two terms will mean (a) naturally existing and () coming into existence, and artificially made or manufactured). In this example, the , viz., 278€ being aparara12* ( natural ), raga (lightning), 3119120 (space) etc. are its 992. In some of these e. g. in the fact the agstara resides, but not in all; for example, it does not reside in आकाश which is not अनित्य but नित्य. Thus the हेतु is सपक्षेकदेशवृत्ति. It is also faqe . Thus:- In the given ipllustration. The 92-37a-being TYT 46 [Read in P 4 l. 6 अप्रयत्नान्तरीयकः - instead of प्रयत्नानन्तरीयकः ], घट etc. which are प्रयत्नानन्तरीयक are विपक्ष, and अनित्यत्व is found in all of them. Thus, अनित्यत्व belongs to विद्युत् which is अप्रयत्नानन्तरीयक and also to 22 which is a 145, and is therefore inconclusive. You are not sure" faza faccia SUGG 144: 10: BETO यदादिवदनित्यत्वादप्रयत्नानन्तरीयकः"-From the mere fact that शब्द is 314 you cannot conclude definitely whether it is natural ( 3441-af45 ) or made (PAPRIETATE ) (8) ieteit: A
-a: This is the converse of No 7. Residing in some unlike instances, but also in all
Page #177
--------------------------------------------------------------------------
________________
53
like instances. In the example--17: szata: aracaia,
946af14: RE:' is tbe 47, ac etc. are the 4995, and they are all set. Thus, the a-
3 a1is 999 It is also विपक्षेकदेशवृत्ति. Thus:-the. विपक्षs of the पक्ष Are विद्युत , 3117.187 etc. some of which e. g. la possess a fiesta which others do not e. s. 3179121. So from the fact that is eh you can riot conclude either way, whether it is salaatit (the result of & volitional effort; hence, made ) or rm13 (the opposite ), examples of both kinds being found, such as घट and विद्युत् respectively. The हेतु is, therefore, अनेकान्तिक. (9) 3494&sia: #fa:--Residing only in a portion of the 999 and of the laas. In the example, 741 lay: 34581917, FT: 57: is the पक्ष, आकाश, परमाणु etc. are the सपक्षs, of which some possess appelen and some do not; for instance, afikis does and achig does not (cf. "Bár ar grà: N.B.T; also as defined in the Br. Nyāya
419&di gazah '-end qalu is a magca). Again, with Fca: 38: as पक्ष, घट सुख erc. are the विपक्षः, of which some are अमूर्त while others are not; for instance, ya is aga and zz is not. Thus, in the present example शब्दो नित्यः अमूर्तत्वात, the हेतु is उभयपक्षकदेशवृत्ति. It ( अमूर्तत्व ) sometimes goes with नित्यत्व and sometimes with अनित्यत्व, and is consequently inconclusive. (10) latragitaret a liiai--That which has an invariable contradictory, that is to say,' a not-erroneous contradiction : (Dr. S. Vidyābbūşana). This arises 'when a thesis and its contradictory are both supported by what ap ear to be valid reasons ( Vidyābhūsana ), what in Kantian terminology would be called 'antinomic reason' (Dr, Randle). The word is explained in two ways by Dharmottara in the N. B. Tika: (1) हेत्वन्तरसाधितस्य विरुद्धं यत्तन्न व्यभिचरति स विरुद्धाव्यभिचारी । (2) यदि व, विरुद्धश्चासौ साधनान्तरसिद्धस्य धर्मस्य विरुद्धशाधनादत्र्यभिचारी च स्वसाध्याव्यभिचारा.. द्विरुद्धाव्यभिचारी. ine.(1) अव्यभिचारीof विरुद्ध-which invariably proves the opposite of what is proved by another 29:; (2) he: which is at the same time thaill; i. e. that which is opposed to another in as much as it proves its contradictory, and is at the same time invariably accompanied by its own 74, that is to say, which is good in itself, so far as its own que is concerned. In the example Tag: anat: od para mala,
Page #178
--------------------------------------------------------------------------
________________
कृतकल is अव्यभिचारि of अनित्यत्व, but it is opposed to (विरुद्ध ) or contradicted by ted: Fict: taviana naman. The two 208 taken together cause doubt, and are, therefore, inconclusive. (3971: HRPETIT Maciranista112*: ogicalàa. N. Pr. P. 5. 11. 2-3). There are four kinds of fara or Contradictory Hetum (11) धर्मस्वरूपविपरीतसाधन---that which proves the very opposite of the intended ( 4). For example, in 4: fa: , the dama-proves the very opposite of fatura, that is, अनित्यत्व, Bince it resides in विपक्षs-अनित्य thirigg-only. (12) maggladanwhich proves the opposite of the particular which it is intended to prove. Example :
Unca: 197: Ágraat PAAEFI997, i. e. the eye and other organs exist for something beyond themselves insumuch as they are things possessed of orderly arrangement in their constitition, e. g. a bed, a seat etc. which exist for somebody other than themselves. Here the e--his -while proving that there is something beyond the senses, proves also that that something—viz., which the Sāuukhya desires to prove is for the same reason is--that is poseessed of an organised body, a position which the Sankhya is not prepared to hold. The e here--giai--proves thu reverze of what is intended to be proved, viz. -iga instead of STETTI 81764. (13) Enfaatampa-That wbich proves the opposite of the time itself—that is the 90 or major term. For examples in भावः न द्रव्यं [ or न कर्म; or न गुणः ] एकद्रव्यवत्त्वात् or गुणकर्मसु च भावात् Harlaat, 348497912 and MGÅG 2017 are such go. For, according to the Vais'eşikas, have either no constituent 2638, for example, BTAIT, or are made up of more than one constituent cou, for example, 9z; but there is no 469 which is made of a single constituent 4. But *19-Being the Heart or the highest universal to which generalisation can be carried) may contain a single cou, for example, 81979. Consequvatly it (377) cannot be a fan. Similarly, it may be argued that wra is not a कर्मन् or a गुण, because it itself resides in कर्मन् B and गुणः (गुणकर्मसु भावात् ) whereas कर्मन् and गुण do not reside in other कर्मन् : or Tob. Thus, the Vais'eșika proves that in the bighest aruta,
Page #179
--------------------------------------------------------------------------
________________
,,1.9.
न्या. प्र. वू. शब्दाभिव्यक्तिवादिनं &c — That शब्द is not orginated but only maniP. 23, 1. 7. fented by the vocal organ is preminently a doctrine of the Mimämsä school. The Samkhya endorses it as a data.
yazit: &c.-Column of dust mistaken for smoke. Read " हेतुराकाशासश्ववादिनं बौद्धं प्रति " for "... शसत्त्व..."
1.19....&c--The five nonentities which are but a name ( सहामात्रं ), 8 mere appearance (), a mere assertion ( प्रतिज्ञामात्रं ), a mere convention ( व्यवहारमात्रं ), a mere imagination (*) are (1) Past Time, (2) Future Time, (3) Conscious destruction, (4) Akasa ( Space) and (5) Pudgala (self or individual ) संज्ञामात्रम् - नाममात्रम् प्रतिज्ञामात्रम् = वचनमान्त्रम् ( यथाऽस्त्यात्मेति ); संवृतिमात्रम्-कल्पनामात्रम् (opposed to परमार्थ. See Suzuki's " Outlines of Mahāyāna Buddhism" ); संव्यवहारमात्रम् = लोके संव्यवहारनिमितं यत्क्रियते . अद्धेति कालस्याख्या; प्रतिसंख्यानिरोधः सहेतुको विनाश; पुत्रलब्बात्मोध्यते— Panjika
P. 56 b.
..
18.
55
also called ) is something other than , and . But this argument is vitiated by धर्मिस्वरूपाविपरीतसाधन विरुद्ध hetvābhāsa, says the Buddhist. For, the same हेतु एकदम्यवस्वात् and गुणकर्मसु भावात्would prove अभावत्व as well, अभाव being sometimes एकद्रव्यवान् ( e.g. घटान्योन्याभाव belonging to आकाश ), and resident in गुणs and कर्मन्s. (e. g. रूपे रसाभावः, चलने रूपाभावः ) Thus, these हेतुs may prove that भाव is अभाव - the very opposite of धर्मि ( भाव ) स्वरूप. सामान्यविशेषवत् — as in the case with lower सामान्यs such as पृथ्वीत्व, घटत्व etc.
atest P. 56. b.
(14) धर्मिविशेषविपरीतसाधन — That which proves the opposite of the particular kind of f which it is intended to prove. In the example given above the gs may prove not only that a (the highest सामान्य) is not a द्रव्य or a गुण or a कर्म, but also that it is like that which causes the idea of non-existence.
Keris &c.-The reason is given why the regards time past, time future etc-as nonentities.
Buddhist
तथा सहतुकोऽपि etc. For विना विचार्यमाणो read. " बिनाशो विचार्यमाणो " Here and in the next few lines is discussed the question why fa -deliberate and conscious destruction such as that
Page #180
--------------------------------------------------------------------------
________________
56
brought about by the stroke of a hammer applied to a jar-is a nonentity. The logical method here employed is that of a dilemma: Is the faarst one with the ad or distinct from it ? and so on; what is its relation to घट and so forth ( see Panjika P.50 b, 57. a). The Buddhist position is thus summed up in the Pañjikā :" तथाहि-यो यत्स्वभावः स स्वहेतोरवोत्पद्यमानस्तादशो भवति न पुनः सद्भाव हेत्वन्तरमपेक्षते । यथा प्रदीप: । तथाहि-प्रदीपः स्वयं प्रकाशस्वभावत्वाम स्वप्रकाशेऽपरं प्रदीपान्तरमपेक्षते तद्वत् क्षणधर्मा चेद्भावो न किंचित्राशहेतुना । अतो न लगुडादिना घटादेविनाशः क्रियते किंतु भिन्नमेव वस्तु स्वसामग्रीवशेनोत्पद्यते कपालादिकमिति ।" The Buddhist is a believer in lari as an essential nature of things, which is not produced or originated but simply accura every moment. आकाश or space, according to him, is nothing but light and darkness, and hence not a separate entity ( आकाशमप्यालोकतमसी एवेति सौगताः )-नेतर अवकाशदानादिस्वरूपं तन्त्रान्तरप्र. सिद्धम् । And the reason given is lack of प्रमाण-either प्रत्यक्ष or अनुमान, पुद्गल otherwise called आत्मन्=self is also nothing but चित्त and its effects, running as a stream of consciousness which by its very nature is not abiding but changing ( पुद्गलस्त्वात्मसंज्ञकश्चित्तचैत्तसंतानरूप एव न तु तदतिरिको नित्यत्वधर्मात्मकः कश्चिदस्ति ).
न्या प्र. वृ. असिद्धः स च द्विधा &c. Here are two more varieties of असिद्ध. Why P.23, 1. 22 are they not mentioned ? They are (1) प्रतिज्ञार्थंकदेशासिद्ध
and (2) अव्यापकासिद्ध. An example of (1):-शष्दः अनित्यः अनित्यत्वात्Here the ta is part of the wraai-being the predicate in the proposition. An example of (2):-तरवः सचेतनाः स्वापात्Rere the हेतु-स्वाप-although it is found in some trees is not found in all: तहषु पत्रसंकोचलक्षणः स्वापः एकदेशे न सिद्धः। न हि सर्वे वृक्षा रात्रौ पत्रसंकोचभाजः न्यग्रोधादावदर्शनात्तस्य ( पत्रसंकोचस्य-स्वापस्य ), किंतु कचिदेवेतिPanjika. Answer : Both of these can be included, says the Acarya, in उभयासिद्ध. As to the first, both parties are agreed that अनित्यत्व, being part (predicate-साध्य ) of the प्रतिज्ञा, is yet to be proved; congequently when the same is made the E. it is an unproved हेतु. (प्रतिज्ञाथेस्यासिद्धत्वाद् हेतुरपि तदेकदेशः सनसिद्धः-Pati fika P.57a). As regards the second also, both parties are agreed that Fly does not belong to all trees but only to some. Panjikā in explaining the word अव्यापकासिद्ध, says 'पक्षे' is understood: पक्षे अव्यापकः असिद्धा
Page #181
--------------------------------------------------------------------------
________________
57
न्या. प्र. द. यद्येवम् etc. Objection to the answer given above. If you are P.24, 1.1. prepared to include these two in उभयासिद्ध, why not include
संदिग्धासिद्ध sud आश्रयासिद्ध also in the other two, viz., उभयासिद्ध end न्या. प्र.. अन्यतरासिद्ध? For, all असिद्ध must be either one or the other of P. 24,1. 3. these. Moreover, such an opinion is actually held by some
who say: " असिद्धभेदौ द्वादेव द्वयोरन्यतरस्य च" न्या. प्र. वृ. ध सिद्धिo-Paijika explains धर्मिणोऽसिद्धिराश्रयासिद्धे; हेतोः संदेहश्च संदिग्धासिद्ध । P. 24, 1. 4. Here धर्मासिद्धि and हेतुसंदेह are features which require to be
emphasised and consequently the centras which they characterize, viz., आश्रयासिद्ध and संदिग्धासिद्ध are separately
mentioned and not included in the other two. न्या. प्र. वृ. एकान्ते भवः &c.--Panjika explains एकश्चासावन्तश्चैकान्तो निश्चयः, तत्रभवः P. 24,1. 6. स प्रयोजनमस्येति वा ऐकान्तिकः; तनिषेधेऽनैकान्तिकः (P. 57 b). प्रत्युदाहरणमेवेति
(Panj, P. 58 a, I. 1.) is a misprint for इत्युदाहरणमेवेति (see Vrtti
P.24 1. 8). न्या. प्र. वृ. द्वयोर्बहूनां वा-Thia gives the reason why it is called ' साधारण '. P.2411.9-10.
न्या. प्र. वृ. Read :-आहोस्विदनित्यस्य । अस्येति प्रस्तुतस्य शब्दस्य । श्रावणत्वमिति । एतदुक्तं भवति । P. 24. 1. 11. 1. 12. गम्यते--The reading of the Vrtti is साधारणः प्रमेयत्वान्नित्यः without
शब्दः before प्रमेयत्वात्. Therefore it is taken as understood. 1.18. अहो नायं संशयहेतु: The question discussed is whether a साधारणहेत्वाभास
is संशयहेतु. It is argued that it is not, because even before the हेतु is put forward there was संशय when the प्रतिज्ञा was stated
( एतत्प्रयोजनमन्तरेण प्रागेच संशयस्य भावात् ). न्या. प्र. वृ. For अहो Panjikā reads आह ( अत्राहेत्यादि)-Some one objects. P.2411.18,21
पञ्जिका For सद्भावस्या it reada तद्भावस्य = ( संशयभावस्य ). P.58a पत्रिका हेतावनुपन्यस्ते-It will be noticed that there are two संशयs----one P. 58 b. implied in the प्रतिज्ञा, what may be called मूलसंदेह, and the other
resulting from the अनेकान्तिक साधारण हेत्वाभास. It is the latter that
we here mean. 11.21-24. संदेहे पति Objection:-हेतु is put forward only when संदेह is there.
Answer : No.; afany does not always imply age. In the case of
Page #182
--------------------------------------------------------------------------
________________
18
परार्थानुमान, the अनुमान is employed to convince others, although the person who employs it has not himself the least doubt
(संदेह) in the matter. न्या. प्र. व. प्रभृति-अव्युप्तन्नमति and संशयितमति ( Panjika p. 58b). P.24.1.23.
पनिका. ननु कथमिदमुच्यते &c.-It is proposed to cite शब्दत्व as a सपक्ष P.58 b. (साधर्म्यदृष्टान्त ), in which case their will be no असाधारण हेत्वाभास.
तत्रोच्यते &c.--This illustration is given by the Minariitakas. The author of the Paxjikă says that there are several schools of Mimarnsakas, of whorm some believe in a सामान्य called शब्दत्व, while others do not. Read सामान्यविशेषरूपं for सामान्यविशेषणरूपं. तत्र ये नेच्छन्ति &c.-When you see one cow you recall to your mind another you have seen before, and as a result of comparison and co-ordination you get the idea of the cow nature ( सामान्य ). It is not so, however, with शब्द; for, when you hear one 12 and then another, you do not coipare and co-ordinate, but you contrast and distinguish thein (kis 315, वैणवोऽयम् etc. ). Hence there is no such सामान्य as शब्दत्व, the शब्दत्व being merely the धर्म or स्वरूप of शब्द (भावप्रत्ययेनापि च शन्दस्वरूपमात्रस्यैवाभिधानम् etc.) Thus, the हेतु-श्रावणत्व-belongs only to the पक्ष (पक्षधर्मता ), and the other two, 'रूप'-सपक्षे सस्थम् and विपक्षेऽसत्त्वम् are wanting. The example given by Dharrnakirti i॥ यथा सात्मकं जीवग्छरीरं प्राणादिमत्त्वात्" and the same is explained as follows: नहि सात्मक्रनिरात्मकाभ्यामन्यो राशिरस्ति यत्र प्राणादिवर्तते । आत्मनो वृसिव्यवच्छेदाभ्यां सर्वसंग्रहात् । नाप्यनयोरेकत्र वृत्तिनिश्चयः। सात्मकत्वेन निरात्मकत्वेन वा प्रसिद्ध प्राणादरसिद्धिस्ताभ्यां न व्यतिरिच्यते । तस्माज्जीवच्छरीरसंबन्धी प्राणादिः सात्मकादनात्मकाञ्च सर्वस्माद्वयावृत्तेनासिद्धः। न तत्रान्वेति । एकात्मन्यसिद्धेः। नापि सात्मकान्निरात्मकाच तस्यान्वयव्यतिरेकयोरभावनिश्चयः। एकाभावनिश्चयस्यापरभावनान्तरीयकत्वात्। अन्वयव्ययन्छेदयोरन्योन्यव्यवच्छेदरूपत्वात् । अत एवान्वयव्यतिरेकयोः संदेहादनैकान्तिकः- -N.B.N. Peri. III. See also the Commentary thereon. Taking शब्दत्व as the हेतु the Nyayamuktavali illustrates असाधारण अनेकान्तिक by शब्दोऽनित्यः शब्दत्वात् and adds by way of a note " यदा शब्देऽनित्यत्वस्य संदेहस्तदा सपक्षत्वं विपक्षत्वं च घटादीनामेव तद्वथावृत्तं च शब्दत्वमिति तदसाधारणम् । यदा तु शब्देऽनित्यत्व निश्चयस्तदा नासाधारणम् । इदं तु प्राचां मतं नवीनमतं तु पूर्वमुक्तम् ॥" Other Mimaimsakas, like the Naiyayikas, hold that शब्दत्व is a सामान्य and
Page #183
--------------------------------------------------------------------------
________________
59
not a mere धर्म or स्वरूप of शब्द. Thus, having an existence of its own it can very well be cited as a सपक्ष. Therefore the illustration in the text must be understood to have been given
with the tenet of the first school in view. न्या. प्र.पू. यदि तदन्यत्र &c.-Observation is necessary for generalization. P. 251. 12. As the हेतु धावणत्व is confined to the पक्ष you cannot find it in
any सपक्ष or विपक्ष and consequently you remain in doubt. (तद्धि नित्यानित्यपक्षाभ्यां व्यावृत्तत्वात् नित्यानित्यविनिर्मुकस्य चान्यस्यासंभवात् संशयहेतुः
N. Praves'a P. 3, 1. 22, P. 4 11. 1-2.) न्या. प्र. वृ. सपक्षेकदेशवृत्तिरित्यादि-Here begins the section cn सपढेकदेशतिविपक्षव्यापी P.25, 1. 15 Read अप्रयत्नानन्तरीयकः शब्दोऽरित्यत्वात् as in the text of the N. Pr. to P. 26,1. 2. p. 4, 11. 4-5.
In P. 25 1 20-21-read अप्रयत्नानन्तरीयकः कोऽर्थः । पक्षः । अस्य साध्यविद्युदाकाशादिपदार्थसंघातः किम् ?। सपक्षः। In P. 25, 1.22. read पक्षः । अस्य भावनिकामाह--The author explains how अनेकान्तिक arises in the
Case in hand. न्या. प्र. वृ. विपक्षैकदेशवृत्तिः सपक्षव्यापी. Here begins the section on the fourth P. 26, Il. 2-8 variety of अनेकान्तिक.
In ll. 4-5 read पक्षः । अस्य न्या. प्र. वृ. उभयपक्षक०-Section on the fifth variety of अनैकान्तिक, Iull. 12 P 2611.8-14. read रक्षः । अस्य. न्या. प्र. वृ. उत्तवपरीत्येन---For विपक्षकदेशवृत्तिः संपक्षव्यापी is the converse of सपक्षकदेशपत्तिः P.26.1.8.विपक्षव्यापी,
The illustration in न्या. प्र. is नित्यः शब्दः असूर्तत्वादिति । नित्यः पक्षोऽस्याका. पापरमावादिः सपक्ष:--Here arises the question: Does the Buddhist
agree that a परमाणु is नित्य ? The Panjika notes this difficulty. पत्रिका. असर्वगतद्रव्यपरिमाणं मूर्ति:--See N. B. T. P.59,b. परमाणूना तु प्रतिक्षणं संजातातिशयानां चयापचयादिलक्षणेनानित्यत्वात् &c.-Buddhist
view of the nature of परमाणु The illustration in the Text and the Vrtti. is based upon the Vaisesika view of परमाणु This oversight on the part of the Buddhist author is very significant. It points to the fact that his logic has grown out of that of the Brāhmaṇa schools,
Page #184
--------------------------------------------------------------------------
________________
60
FO. . . Panglauftarl-This is the sixth and last variety of waonan. P. 26, 1. 15.
to P. 27 I, 3. P. 26 1. 16. Tayta: FFL Areau etc. nulla: fata
si s imti=rival la. 1. 17. naa &c.-One should clear the way by disproving the
प्रतियोगिसाध्य e. g. नित्यत्व of शब्द in the illustration (see N. Pr. P. 5, 1. 1). Spa &c.-The author of the Vrtti rejects the way in which older commentators or logiciaos dissolved the compound. To say "fazan t " involves a contradiction in terme (@iam); for, how can that which is an be evaporant unlegg you hold that one and the same tg may have different aspects. This would be accepting the 317417797' (the doctrine of many aspects of the Jainas! ( 7917alarfien 11. 19, 20). The author of the Vitti is here only repeating the view of older Buddhist commentators regarding the nature of the compound Aanmeritat; for, as a Jaina he could have no objection to
अनेकान्तवाद. पत्रिका Read in the third line from the bottom of P. 59 यस्या-instead of यस्य P. 59 b se fagastama......mall. The term and its application explained. to 60 a T el ......lamalariaA defined elsewhere: "9999 ufaffor
तुल्यलक्षणयोर्विरुद्धयोर्हेत्वोः संनिपातो विरुद्धाव्यभिचारी." I agar aarsia a :--Every eo proves its own conclusion, it does P. 60 a. not disprove that of its rival. Consequently, every would be
f larifi This is a serious objection. Angwer: He who wants to prove afaria of the should first clear the way by disproving rata, and vice versa. (Road qara qaraberadis.
garar:). ,, P. 60. ab aa etuerca Art-The Buddhist's criticism of facut by means of a
dilemma. अनित्यवस्तुनिषेधकं च युक्तिमात्रं यथा...The portion giving a similar dilemma against afacerea is wiskiog in the ms. of the Panjikā. As à Jaipa, who is inafan, the writer had both
the युक्ति-against नित्यत्व and अनित्यत्व-at hand. T. 9. . apa proti &c.—The first argument is urged by the P. 26. Vais'eşika, without disposing of the second which is maintained 11. 22-25. by the Mîmāmsala,
Page #185
--------------------------------------------------------------------------
________________
1. 7.
P. 27.1.1-4 उमयोः संशयहेतुत्वात् &c. The two हेतु pointing to two contradictory
साध्य create संशय. न्या. प्र.. किं समस्तयोः &c..-The point which here arisee and which is dealt P. 27. with to some extent in the text of the N.Pr. also is this:
Do the two įga together make this gravare, or each separately ? In the former case, श्रावणत्व of this हेत्वाभास has been already shown to be a case of असाधारण हेत्वाभास (see supra ). In the latter case, each is valid in itself, and there would seem to be no हेत्वाभास, अनोच्यते--We hold the first alternative, and repudiate the view that in that case it is notbing but असाधारण. The two असाधारण and विरुद्धाव्यभिचारिन् thus differ from each other:-" एकक: असहायः असाधारणः, परस्परसापेक्षो ( or °क्षी सापेक्षवान् ) विरुद्धाव्यभिचारी (Vreti P. 27 1. 9.) i.e. असाधारण belongs to a single proposition;
विरुद्धाव्यभिचारिन् is contained in two propositions taken together. पत्रिका अत्रोच्यते &c.--Panjita explains:--This हेत्वाभास like the अन्यतरासिद्ध P. 60. b (see above) arises with reference to the person involved
in the debate. The Vādin has to establish his owo thesis and criticise the antithesis. (In 1. 10 from the bottom, read: समर्थन ) यञ्चोकं प्रथमस्य दुष्टत्वे &c.--The first proposition need not be definitely known as vitiated by the हेत्वाभास. The parallel cited is that of jasanet ( difference of opinion or doubt) arising from the knowledge of mere सामान्य without the विशेष. ( In 1.7 from the bottom for व्यभिचारिणोऽपि read विरुद्धाव्यभिचारिणोऽपि.)
Dharmakirti omits lace from his list. I quote below the passage giving his reasons together with the commentary of Dharmottara thereon: विरुद्धाव्यभिचार्यपि संशयहेतुरुक्तः ॥ ननु चाचायण वि. रुद्धाव्यभिचार्यपि संशयहेतुरुकः। इत्वन्तरसाधितस्य विरुद्धं यत्तन्न व्यभिचरति स विरुद्धाव्यभिचारी। यदि का विरुद्धाश्चासौ साधनान्तरसिद्धस्य धर्मस्य विरुद्धसाधनात् अव्यभिचारी च स्वसाघ्याव्यभिषारात् विरुद्धाव्यभिचारी । सत्यम् । उक्त आचार्येण । स इह कस्मान्नोक्तः । मया विह नोकः। कस्मादित्याह । अनुमानविषयेऽसंभवात् ॥ अनुमानस्य विषयः प्रमाणसिकं त्रैरूप्यम् । यतो मनुमानस्य संभवः सोऽनुमानस्य विषयः । प्रमाणसिद्धाच त्रैल्प्यावनुमानसंभवः । तस्मासदेवानुमानविषयः। तस्मिन् प्रक्रान्ते न विरुद्धाव्याभिचारिसंभवः। प्रमाणसिद्धे हि चैरूप्ये प्रस्तुते स एष हेत्वाभासः सिध्यति यस्य प्रमाणसिद्ध रूपम् । न च विरुद्धाव्यभिचारिणः प्रमाणसिद्धमस्ति
Page #186
--------------------------------------------------------------------------
________________
62
रूपम् । अतो न संभवः । तस्मादसंभवानोका ।स्मादसंभव इत्याह । हि संभयोऽस्ति कार्य: स्वभावयोमकलक्षणयोरनुपलम्भस्य व विक्यतायाः ॥ न हीति । यस्मान संभवोऽस्ति विद्धतायाः । कार्य च स्वभावश्च तयोक्कलक्षणयोरवलक्षणवेरिति । कार्यस्यः कारणाजन्मलक्षणं तत्त्वम् । स्वभावस्य च साध्यव्याप्तत्वं तत्वम् । यत्कार्य यव स्वभावः स कथमात्मकारणं व्यापकं च स्वभावं परित्यज्य भवेत् येन विरुद्धः स्यात् । अनुपलम्भस्य चोपलक्षणस्येति । दृश्यानुपलम्भत्वमनुपलम्भलक्षणम् । तस्यापि वस्त्वभावाव्यभिचारित्वान्न विस्तत्वसंभवः । स्यादेतत् । एतेभ्योऽन्यो भविष्यतीत्याह । न चान्योऽव्यभिचारी ॥ न चान्य एतेभ्योऽव्यभिचारी त्रिभ्यः । अत एव तेष्वेव हेतुत्वम् । क्व तर्हि भाचार्यदिड्नागेनार्य हेतुरुकः इत्याह । तस्मादवस्तुदर्शनबलप्रवृत्तमागमात्रयमनुमानमाश्रित्य तदर्थविचारेषु विरुद्धाव्यभिचारी साधनदोष उक्तः।
Note the two ways of dissolving the compounds 'विस्वाध्यभिचारी' given by Dharmottara, and recall the discussion in the Pañjikā noted above. Dharmakirti's reason for rejecting विरुद्धाव्यभिचारिन् is that it does not fulfil the three conditions (त्रैरूप्य) of ar and cannot therefore enter its claim to be cousidered as a min other words, such a ta cannot be even so much as used in an अनुमान. A हेतु, again, is a स्वभावहेतु, a कार्यहेतु or an अनुपलम्भहेतु; but a and which is what can be none of these. Thus, the Earn under consideration has not even the look of a हेतु (हेत्वाभास)
But a साधनदोष called विरुद्धाव्यभिवारी has been mentioned ( by आचार्य दिड्नाग, says Dharmottara. ) How is that ? Dharmakirti's answer is that it has been mentioned as arising where the eyqan has for its basis not facts (वस्तुबल), but the word of a master (आगम) And after mentioning how the शास्त्रकारs sometimes go wrong he adds that thereby arises a possibility of विरुद्धाम्याभिचारिन् which, to repeat, has no place in a वस्तुबलप्रवृत्त अनुमान, but आगमात्रय अनुमान. Dharmakirti then gives an illustration (presumably that given by one whom Dharmottara has identified above with आचार्य दिइनाग) which runs as follows : 'अनोदाहरणम् । यत्सर्वदेशावरियतैः स्वसंबन्धिभिर्युगपदभिसंबध्यते तत्सर्वगतं यथाकाशम् । अभिसंबध्यते सर्वदेशावस्थितैः स्वसंबन्धिभिर्यगपरसामान्यमिति । तत्संबन्धिस्वभावमात्रानुबन्धिनी तद्देशसनिहितरवभावता। नहि यो यत्र नास्ति स तद्देशमात्मना व्याप्नोतीति स्वभावहेतुप्रयोगः। versus द्वितीयोऽपि प्रयोगो यदुपल. धिलक्षणप्राप्तं सन्नोपलभ्यते न तत्तत्रास्ति । तद्यथा क्वचिदविद्यमानो घटः। नोपलभ्यते चोपल. ब्धिलक्षणप्राप्त सामान्य व्यक्त्यन्तरालेष्विति। with the result that भथम नुपलम्भप्रयोगः स्वभावश्च परस्परविरुद्धार्थसाधनादेकत्र संशयं जनयतः।
Page #187
--------------------------------------------------------------------------
________________
63
Incidentally this passage has a bearing on the problem of the Authorship of the Nyāyapraves'a which we may briefly indicate. First, if Dharmottara's word is to be accepted, and there is no reason why it should not be, we may well bold that the view which Dharmakîrti is controverting is Dinpäga's. Secondly, since Dharmakirti is not disposed to include lografaina in his list, and only excuses its mention by Dinnāga in the particular context in which it occurs ( see below ), the illustration which he eventually gives may also be supposed to have been not originally his own but cited from some work of Dinnāga's. Thirdly, it is certain that that work is not the Nyāyapraves'a, whoever be the author of the latter. For, the illustration given in the Nyāyapraves'a is different (fast: 313: श्रावणत्वात् versus अनित्यः शब्दः कृतकत्वात् ); moreover, the treatment of fatgicznalitat in the work referred to seems to bave been in the course of thoughts' arising in connection with 'B A129 argala' ( MRIZREATARIE acgiang fara pranata 39: ), wbich is pot the case with the passage on laajalftal occurring in the Ngāyapraves'a.
The illustration given by Dharmakirti has also a bearing on the relative dates of Pras'astapada and Dinnāga. In regard to that illustration Dharmottara remarks: "* 1972 ICAEMT निष्कियं दृश्यमेकं चोक्तम् । युगपश्च सर्वैः स्वैः स्वैः संबन्धिभिः समवायेन संबद्धम् । तत्र पैलुकेन कणादशिष्येण व्यक्तिषु व्यक्तिरहितेषु च देशेषु सामान्य स्थितं साधयितुं प्रमाणमिदमुपन्यस्तम्।" Then. lower down he introduces the latter half of the illustra. tion with the words "947 YAK.” The illustration runs as follows: igatahsia Editů 25471 ISICI Haiga za 71 JHF I ager कचिद् विद्यमानो घरः । नोपलभ्यते चोपलब्धिलक्षणप्राप्त सामान्य व्यक्त्यन्तरालेविति. Now, recall the words of Pras'astapāda in the paragrapb on BIAR where he says: “qqatigata galanie waria anguaguaZAIT कारणसामीनियमाच स्वविषयसर्वगतानि । अन्तराले च संयोगसमवायवृत्त्यभावादव्यपदे. päia.” This parallel can lead to but one of these two conclusions, viz., either Dindāga from whom Dharmakîrti in quoting the illustration took it from Pras'astapāda or from some earlier writer of the Vais'eșika school from whom Pras'agtapāda also borrowed his account of Final; or, if Pras'astapāda is
Page #188
--------------------------------------------------------------------------
________________
64
positively later than Dindāga, the latter had before him some earlier work of the same school. Another thiog worthy of note is that the illustration of an additional variety of Alamglie' discussed by Pras'astapādam which corresponds to the 'jaeloqaniz' of Diúnāga, but is not so named by bim, as Dr. Randle supposes, but by his commentator Sridhara, and which Pras'astarāds introduces as the view of ta is different both from that which occurs in the Nyāyapraves'a and that which Dharmakirti cites, presumably from some work of Dinnāga's other than Ngayapraves'a, as we have seen above. It runs as follows:—91 gacargados de HAA: क्रियाववास्पर्शत्वयोरिति "मूर्त मनः क्रियावत्त्वाच्छादिवत् ; अमूर्ते मनः भस्पर्शवत्वाFT419aičia (S'ridhara's Nyāyakandali p. 241.). In discussing the claim of this to be regarded as an additional variety of sferience Prasāstapāda points ont the possibility of construing it as a case of BeaTITUI, what the author calls Bazafaa' ( adaNICU एवाचाक्षषत्वप्रत्यक्षत्ववत । संहतयोरन्यतरपक्षासंभवात् । ततश्चानध्यवसित इति वक्ष्यामः...... ......यश्चानुमेये विद्यमानस्तत्समानासमानजातीययोरसव सोऽन्यतरासिद्धोऽनध्यवसायहेतुत्वाद729lhi--Pras'astapāda p. 239.); or as a case of Eation at ("steatrija Bitaati dana 4:"-Pras'atapada. ). Prasāstapāda's illustration is evidently taken from an earlier Vais'esika work, and not from any work of Dinnāgā’s; nor has Dinnāga, from whose work Dharmakirti has probably borrowed his illustration, taken it from Prasāstapāda. Both seem to have different Vajs'eșika originals before them. [ Dharmottara's mention of 19 and att supplies two of the missing links after Kaņāda and they are known in later books of the Vais'eşika system 89 formulators of the theories of 1991 and 2476 regarding the action of heat on bodies and their particles. ] To my mind anglaufraint as a special type of gramate does not seem to have originated with Dinnāgā, as is clear not only from the considerations set forth above but from the further fact that it does not harmonise with the terminology of the other varieties of fat% mentioned by him; bor does it appear to be peculiar either to the Brāhmaṇa or to the Buddhist school of Indian logic. There are Buddhists who reject it, for example,
Page #189
--------------------------------------------------------------------------
________________
65
Dharmakirti; and there are Brahmanas who accept it, for example, Kumarila and the 'केचित् ' of Prasastapāda. That the fram of Pras'asta pāda are not Buddhists is plain not only from the mild tone in which they are criticised, but also from the remark that the illustration of the proposed Tart can well be brought under the head of आगमविरुद्ध (='अभ्युपगतविरूद्ध') which is a variety of प्रतिज्ञाविरुद्ध. Had the 'केचिद' been Buddhists: Prasastanada would not have called the proposition आगमविरुद्ध, which is Another word for अभ्युपगतविरुद्ध. Kumarila admits विरुद्धाव्यभिचारिन् but notes also the differences of opinion which have prevailed on this point. Cf. " यत्राप्रत्यक्षता वायोररूपत्वेन साध्यते । स्पर्शात् प्रत्यक्षता वाऽसौ विरुद्धाव्यभिचारिता ॥ केचिज्जात्यन्तरं चैनां वर्णयन्व्यपरे पुनः । साधारणस्वमंशेन समस्तं वाप्यनन्वयम् । S’l. Värtika Anu. Par. vr 91a-92b. and the following gloss thereon:-"विरुद्धाव्यभिचारित्वमुदाहरति । यत्रेति । द्रव्यत्वे सत्यरूपत्वादिति, महेत्व सति स्पर्शवत्वादिति च। तामिमां विरुद्धाव्यभिचारिता केचित् साधारणाऽसाधारणाभ्यां जात्यन्तरं वर्ण यन्ति । अपरे तु द्रव्यमप्यंशेन सपक्षविपक्षयोर्वर्तमानं साधारणेऽन्तर्भावयन्ति । व्यस्यापि मिलितस्थात्र क्वचिदप्यभावादसाधारणत्वमित्यन्ये । तदाह केचिदिति । स्वयं तु जात्यन्तरमेवात्रा
भिमतं 'श्रयः संशयहेतवः' इत्युक्तत्वात्--Parthasarathi. न्या. प्र. ७. विरुद्धश्चतुःप्रकारः-Here begins the section on विरुद्ध--with its four P.27. 11 13. varieties. P.27. 1. 16. उदाहरणाधिकार एव वक्ष्याम:--The method generally adopted in the
text is first to name the divisions and afterwards to illustrate them.
धर्मः पर्याय इत्यनर्थान्तरम्----पर्याय is the Jaina word for धर्म, न्या. प्र. Better read हेति । अयं हेतुः for the sake of symmetry with what P. 5.1.7. follows. न्या. प्र.तृ. Read धर्मस्वरूमं नित्यत्वम् , and हेतुर्विपरीत°
P.27. 11.21.22.
पञ्जिका कृतकत्वादिति स्वभावहेतुः प्रयत्नानन्तरीयकत्वादिति कार्यहेतुः।--For the distinction P.60 b between स्वभावहेतु and कार्यहेतु see N. Bindu II 16-18, Bib. Buddh Ed. P.61 OF the two हेतुs here mentioned प्रयत्नानन्तरीयक is really both
स्वभावहेतु and कार्यहेतु, but कृतकत्वात् which is a स्वभावहेतु ( or rather the विरुद्ध must be° हेत्वाभास ) of नित्यत्व being already mentioned, प्रयत्नानन्तरीयकत्वात् may well be taken here asa कार्यहेतु.
Page #190
--------------------------------------------------------------------------
________________
पञ्जिका
P. 61 a.
न्या. प्र. वृ. P. 27 1. 23.
पञ्जिका P. 61 a.
66
प्रयत्नानन्तरीयक may refer to शब्द or शब्दविषयज्ञान, and since in the present case we may take it as referring to the latter प्रयत्नानन्तरीयकत्वात् = प्रयत्नानन्तरीयकज्ञानजनकत्वात्. This interpretation is supported, says the author of the Pañjikā, by precedents ( अन्धान्तरेऽपीत्यमेव व्याख्यानाच्च ) i. e. as a कार्यहेतु-- Panjikā ).
तदुक्तम् etc. कृतकत्व is a good हेतु to prove अनित्यस्व.
आह---An objection is raised According to the Mimansaka, who holds that शब्द is नित्य, not कृतकत्व but अभिव्यक्ति belongs to शब्द, and thus the हेतु fails to fulfil the condition of पक्षधर्मता, which means that it is an असिद्ध and not a विरुद्ध हेत्वाभास.
अत्रोच्यते— Answer : It is not a rule that the विरुद्ध must be a पक्षधर्म, and that when the हेतु is not so it must be असिद्ध ( Read तदभावेऽसिद्धत्वम् p. 61, 1.11 ). For such a restriction is not accepted by Acārya. Take, for example, the case in hand. ( अन्यथाप्याचार्यप्रवृत्तेः । अधिकृतप्रयोगज्ञापकात् ).
न्या. प्र. वृ. न चायमसिद्धान्न भियते etc. Question: Under the circumstances mentioned P. 27 1. 25. above, is not विरुद्ध & case of असिद्ध हेत्वाभास ? Answer : No; विरुद्ध to P. 28 1.3. definitely proves the opposite ( विपर्ययसाधकत्वेन सिद्धेः -- Read सिद्धेः instead of असिद्धेः as printed in 1. 1 of p. 28. ), and consequently it is not असिद्ध. The हेतु is here put forward as विपर्ययसाधक. If the kind of असिद्धि which is to be found in विरुद्ध is enough to make the latter असिद्ध हेत्वाभास, अनैकान्तिक too would be असिद्ध, because in the illustration of the अनैकान्तिक साधारण one can easily show that प्रमेयत्व is असिद्ध as a हेतु of नित्यत्व. In fact, this is taking असिद्ध in the widest sense of हेत्वाभास.
न्या. प्र. वृ. कः पुनरेवमाह etc. --Second kind of विरुद्ध--" परार्थाश्चक्षुरादयः संघातत्वात् P. 28.1. 5. शयनासनाद्यद्भवत् "-- is an argument of the Samkhya to prove the
existence of आत्मन्. But the हेतु संघातत्वात्- would not stop there. It would also prove that the ulterior something--आत्मन्--- was a संघात ie an organised being, which is contrary to the Sāmkhya doctrine about the nature of आत्मन् (धर्मविशेषविपरीतसाधन). Cf. संघातपरार्थत्वात् त्रिगुणादिविपर्ययादधिष्ठानात् । पुरुषोऽस्ति भोकभावात् कैवल्यार्थ प्रवृत्ते | Samkhya-Karika.
Page #191
--------------------------------------------------------------------------
________________
67
,, 1. 9. ,, l. 14.
of. अन्य कमहदहङ्कारादयः परार्थाः संघातत्वात् शयनासनाभ्यङ्गादिवत् । सुखदुःखामोद्दात्मकतया अभ्यकादयः सर्वे संघाताः [ =संहननवन्तः । संहननं चात्रानेकेर्विशेषैः संवलनं संमिश्रणम् संहतपरार्थखात् पुरुषस्य इति सूत्रे ( सां. सू. ९-६६ ) विज्ञानभिक्षुस्तु संहनन मारम्भकसंयोगः
चावयवायव्यभेदात् प्रकृतितत्कार्यसाधारणः इत्याह ] ॥ स्यादेतत्-शयनासनादयः संघाताः संहृतशरीरार्था दृष्टा, न त्वात्मानमव्य कायतिरिक्तं प्रति परार्थाः तस्मात् संघातान्तरमेव परं गमयेयुवसंहतमात्मानम् । इत्यत आह त्रिगुणादिविपर्ययात् । अयमभिप्रायः । संघातान्तरावे हि तस्यापि संघातत्वात् तेनापि संघातान्तरार्थत्वेन भवितव्यम्, एवं तेन तेनेत्यनवस्था स्यात् । न च व्यवस्थायां सत्यामनवस्था युक्ता कल्पनागौरवप्रसङ्गात् । न च प्रमाणवत्त्वेन कल्पनागौरवमपि मृध्यत इति युक्तम् । संहृतत्वस्य पारायैमात्रेणान्वयात् । दृष्टान्तदृष्टसवै धर्मानुरोधेन त्वनुमानमिच्छतः सर्वानुमानोच्छेदप्रसङ्गः । इत्युपपादितं न्यायवार्तिकतात्पर्यटीकायामस्माभिः -- Samkhya T. Kaumudi, Cf. तदसंख्येयवासनाभिचित्रमपि परार्थे संहत्यकारित्वात् YogaSutra IV. 24. परार्था बुद्धिः संहत्यकारित्वात् - II. 20 Yoga Bhagya
तदोभयविशेषस्य बाधोऽयं साध्यते यदा । पारार्थ्यं चक्षुरादिनां संघाताच्छ्यनादिवत् । शयने संघारा भौतिकव्याप्तहेतुके । आत्मानं प्रति पारायैमसिद्धमिति वाघनम् । अहतपरार्थत्वे टे संहतताऽपि च । अहङ्कारिकत्वं च चक्षुरादेः प्रसज्यते । " Kumārila's S'l Vart Anu vv 104 b 107s explained in the gloss as follows: " उभयविशेषबाधमुदाहरति । तदेति । सांख्यानां प्रकृत्यतिरिकं पुमांसं साधयतामयं प्रयोगः । सिद्धे पारायें योऽसौ परः स पुमान् इत्यभिप्रायः । संघातात् सस्वरजस्तम आत्मकत्वादिस्यर्थः । अत्र विशेषविरोधं दर्शयति शयने इति । शयनादिषु संघातात्मकशरीरपारार्थेन भौतिकत्वेन व व्याप्तः संहतहेतुर्दष्टः इति स चक्षुरादीनामपि संहतपारार्थ्यसाधनादिष्टमसंहतरूपं प्राकृतैः सत्वरजस्तमो भिरसंपृक्तं चिन्मात्ररूपमात्मानं प्रति पारार्थ्यं धर्मविशेषं धर्मिणामपि चक्षुरादीनां धर्मविशेषमाहङ्कारिकत्वं बाधेतेति । एतदेव विवृणोति असंतेति । संहतरूपवस्त्वन्तरपारार्ध्यसाधनात् प्रकृत्य तिरिक्तास्मपारार्थ्यमभिमतं न सिध्येत् । अतो न सिषाधयिषितात्मसिद्धिरिति-- Parthasarathi. For a defence of the doctrine of a and of one of the arguments on which it is founded - परार्थाचक्षुरादयः संघातत्वात् शयनासनादिवत् -- see the Introdnctory portion of the Nyāyavārtika on N. S. III. (Ben. edn p. p. 344-46 ), and the N. V. Tatparyatika. न्या. प्र. सु. अन्यथा सिद्धसाध्यतापत्या &c. -- Read प्रयोगवैफल्यप्रसङ्ग: The purpose of P. 28, 1. 8. the अनुमान is to prove the existence of आत्मन् as a principle beyond संघात, If the argument can only prove a संहत आत्मन्, the अनुमान fails in its तत्र द्वयोर्बहूनां वा &c. -- Definition of संघात.
purpose.
संहतत्वमपि = सावयवत्वमपि - What is organised is composite. In पारा, परस्य = आत्मनः संहृतस्य in connection with आत्मन् करचरणोरीवादिमत;
Page #192
--------------------------------------------------------------------------
________________
68
P.28. 1. 20. तथोपलव्धेरिति-This seems to be in the Vettikara's text of the
N. Pr. after उभयत्राव्यभिचारात्. न्या. प्र. वृ. आह etc. विरुद्ध is defined as that which exists in विपक्ष only. How
P. 28, does that general definition apply to the present case ? 1. 20-22. Thus : the विपक्ष of असंहत पर (आत्मन् to be proved ) is संहत, and
संघातरव certainly belongs to the latter. (विपक्ष एव भावात असंहतपरविप.
क्षो हि संहतः असंहतपर-विपक्षो &c.) पत्रिका परार्थाः etc.-Explanation of पारायं. आत्मार्थता न पचनेनोका (Panjika), P. 61 b. but it is evidently the subject of proof in the opisecur where P. 62 2. it is put forward. But the परार्थत्व and not भास्मार्थत्व is proved
because ' शयनासनादिषु हि पुरुषभोगाइनेष्वात्मार्थत्वेनान्वयो न प्रसिद्धः' The point of the हेत्वाभास consists in this: ‘संहतपरं प्रत्येवोपकारजनकत्वेन तेषा शयनासनादीनां दर्शनात् ' ( Paijika). In Panjika p. 62 1. 3-supply संहत before रूपाः । न्यायबिन्दी तु &c. This is no doubt a better interpretation of अङ्ग. कथंभूतं संहतत्वम् ? &c.---The definition applied: “ साध्यधर्मविशेषविपरीतम्= साध्यधर्मश्चासौ धर्मश्च पाराश्यलक्षणस्तस्य विशेषोऽसंहतत्वं तस्य विपरीतं संहतत्वम् " ( Panjika).
सूत्रपदमिदम्--सूत्र=the text of the N. Pravesa. न्या. प्र. वृ. Next, we come to धर्मिस्वरूपविपरीत. यथा न द्रव्यं etc.:---This is an P.28 I. 23. argument of the Vais'esikas. to P.31 1.2.
P. 21. 28. तस्य सिद्धान्तो &c.--The principles of the Vaisesika system here to P.29 1. 8. summarised may be read in any manual of the system' such
_as तर्कसंग्रह, मुक्तावली &c. पनिका तत्र ( Vrtti p. 29 1. 8.) हेतुः पदार्थेषु मध्ये &c.-The Patijika here P. 62 b gives a more detailed summury than that contained in the to P. 67 a Vrtti. It is virtually a reproduction of passages from the
Prasastapāda's Bhāsya of the Vais'esika System न्या. प्र. ७. न द्रव्यं भावः &c.---This is to show how सत्ता (the महासामान्य) is a P. 29,1. 9. पदार्थ outside the groups of द्रव्य, गुण and कर्म. cf. "द्रव्यगुणकर्मभ्योऽपान्तरं top. 30, 1. 6. सत्ता" Vais. Sutra. Lii.8.
Page #193
--------------------------------------------------------------------------
________________
69
(1) "न द्रव्य भावः"। सत्ता (called 'भाव' in the text) is not a द्रव्य, because it is wanting in the characteristic mark of a su wbich is that it should be made of many द्रव्य ( अनेकद्रव्यत्व ), or of no द्रष्य (अद्रव्यत्व), but never of a single constituent द्रव्य (एकद्रव्य ). Like द्रव्यत्व, सत्ता resides in each द्रव्य, and nothing which resides in a siogle can be a day itself. But an does reside in each single 24. Therefore, it cannot be a 104. According to the Vais'esika a tag is without a constituent 464, or has many constituent द्रव्यs, but never a single (unitary) constituent द्रव्य for example, आकाश, काल, दिश् , आत्मन् and परमाणुs are द्रव्य devoid of constituent द्रव्यs, while bodies such as द्वयणुक (duads), ज्यणुक (triads), etc., are possessed of many constituent द्रव्य:
viz. the parts of which they are composed. But the सत्ता fulfils neither of the two conditions : it is एकद्रव्यवती, that is, it exists in a single sotme.g. sia in a single cow po less than in many cows; and it is, therefore, not a न्य. (2) “न गुणो भावः"। सत्ता ('भाव') is not a गुण. For, it resides in ३ गुण. A गुण can never reside in a गुण, गुणs being themselves निर्गुण. (3) "न कर्म भावः" । सत्ता ('भाव') is not a कर्म. For, it resides in a कर्म. A कम cannot reside in a कर्म, कर्मन्s being themselves निष्कर्म. सामान्यविशेष. This fiuid conception of सामान्य-विशेष which was held by the old Vaiseşikas is endorsed among later writere by Kesavamisra in his Tarkabhasa. " सामान्यं विशेष इति बुद्धयपेक्षम् "-Vais'. Sutra I. ii. 3. “सामान्यं द्विविध परमपरं च । तत्र परं सत्ता । अपरं सत्ताव्याप्यं द्रव्यत्वादि । तत्र सामान्यस्य तद्विशेषस्य च लक्षणं खुद्धिरेव । अनुवृत्तबुद्धिः सामान्यस्य च्यावृत्तबुद्धिर्विशेषस्य...परमपि सामान्यमपरमपि तथा । परं तु सामान्य विशेषज्ञामपि लभते यथा द्रव्यमिदं द्रव्यमिदमित्यनुवृतप्रत्यये सत्येव नायं गुणो नेदं कर्मेति विवोषप्रत्ययः। तथा च द्रव्यत्वादीनां सामान्यानामेव विशेषत्वम् ।Upaskāra on V. S. I. ii. 3. “ भावानुवृत्तरेव हेतुत्वात् सामान्यमेव ।" v. s. I. ii. 4. " द्रव्यत्वं गुणत्वं कर्मत्वं च सामान्यानि विशेषाश्च "--V. S. I. i. 5. " अन्यत्रान्स्येभ्यो विशेषेभ्यः" V. S. I. ii. 6. “ अन्त्या विशेषा नित्यद्रव्यवृत्तयोऽमि. हितास्तान् वर्जविस्था सामान्यविशेषाभिधानमित्यर्थः।" Upaskāra, ibid. “ सदिति यतो द्रव्यगुणकर्मसु सा सत्ता।" V. S. I. ii. 7. " द्रव्यगुणकर्मभ्योऽर्यान्तरं सत्ता" V. S. I ii. 8. " न तु व्यगुणकर्मभ्यः पृथग्भावेन सत्ता नानुभूयतेऽतो व्यायन्यतममेव सत्ता ।
Page #194
--------------------------------------------------------------------------
________________
70
यतो हि यद्भिन्नं भवति तत्ततो भेदेनानुभूयते यथा घटः पदात् । न च सत्ता तेभ्यो भेदेनानुभूयते इति तदात्मिकैवेत्यत आह द्रव्येति । द्रव्यादयोऽननुगताः । सप्ता चानुगता । तथा च अनुगतत्वानुगतत्वलक्षणविरुद्धधर्माध्यासेन तेभ्यो भेदस्य सिद्धत्वात् । यत्तु तेभ्योऽन्यत्र नोपलभ्यते तदयुत सिद्धबलात् । घटपटयोस्तु युतसिद्धिः । न च व्यक्तिस्वरूपमेव मत्ता व्यक्तीनामननुगमात् । स्वरूपत्वं यद्यनुगतं तदा सैव सत्ता | अननुगतैरपि स्वरूपैरनुगतव्यवहारश्चेत्तदा गोरखादिभिरपि गतम् ॥ ” Upaskara, ibid. “गुणकर्मसु च भावान्न कर्म न गुणः " V. S. 1. 1. 9. न हि कर्म कर्मसु वर्तते न वा गुणो गुणेषु न वा द्रव्यं गुणं कर्मण वा । सत्ता तु गुगे कर्मणि व वर्तते तेन द्रव्यगुणकर्मवैवम्यतेभ्यो भिन्नेव सत्ता Upaskara, ihid. सामान्यविशेषाभावेन च ॥ " V.S.Iii. 10. " यदि सत्ता द्रव्यं गुणः कर्म स्थात तदा सामान्यविशेषवती स्यात् । न च सत्तायां सामान्यविशेषा द्रव्यत्वादय उपलभ्यन्ते । न हि भवति सत्ता द्रव्यं गुणः कर्म वेति केषांचिदनुभवः ।
66
6
""
Upaskara, ibid.
सामान्यं द्विविधं परमपरं च अनुवृत्तिप्रत्ययकारणम् । तत्र परं सत्ता महाविषयत्वात् । सा चानुवृत्तेरेव हेतुत्वात सामान्यमेव । द्रव्यत्वाद्यपर मल्पविषयत्वात् तच्च व्यावृत्तेरपि हेतुत्वात् सामान्यं सद्विशेषाख्यामपि लभते । " P. Bhāsya.
68
"
"( सामान्यं द्विविधं परमपरं च । स्वविषय सर्वगतमभिन्नात्मकमनेकवृति एकद्विबहुध्वात्मस्वरूपानुगमप्रत्ययकारि स्वरूपाभेदेनाधारेषु प्रबन्धेन वर्तमानमनुवृत्तिप्रत्यय कारणम् ।.......। तत्र सत्तासामान्यं परमनुवृत्तिप्रत्ययकारणमेव । यथा परस्परविशिष्टेषु चर्मवस्त्रकम्बलादिष्वेकरमा श्रीलद्रव्याभिसंबन्धात् नीलं नीलमिति प्रत्ययानुवृत्तिः तथा परस्परविशिष्टेषु द्रव्यगुणकर्मस्वविशिष्टा सत्सदिति प्रत्ययानुवृत्तिः सा चार्थान्तराद्भवितुमईतीति यत्तदर्थान्तरं सा सत्तेति सिद्धा । सत्तानुसंबन्धात् सत्सदिति प्रत्ययानुवृत्तिः । तस्मात् सा सामान्यमेव । अपरं द्रव्यस्वगुणस्वकर्मस्वादि अनुवृत्तिन्यावृत्तिहेतुत्वात् सामान्यं विशेषश्च भवति । एतानि तु द्रव्यत्वादीनि प्रभूतविषयत्वात् प्राधान्येन सामान्यानि स्वाश्रयविशेषकत्वाद्भक्त्या विशेषाख्यानीति ॥ " P. Bhāsya.
""
तत्र तयोर्मध्ये परं सत्ता भावो महासामान्यमिति चोच्यते । द्रभ्यत्वाद्ययान्तरसामान्यापेक्षया महाविषयत्वात् । अपरसामान्यं द्रव्यत्वादि । एतच सामान्यविशेष इत्यपि व्यपदिश्यते । तथाहि । द्रव्यत्वं नवसु द्रव्येषु वर्तमानत्वात् सामान्यम्, गुणकर्मव्यावृत्तत्वाद्विशेषः, ततः कर्मधारये सामान्यविशेष इति । एवं द्रव्यत्वाद्यपेक्षया पृथिवीत्वादिकमपरं तदपेक्षया घटत्वादिकम् । एवं चतुर्विंशतौ गुणेषु वृत्तेर्गुणत्वं सामान्यं द्रव्यकर्मभ्यो व्यावृत्तेव विशेषः । एवं गुणत्वापेक्षया रूपत्वादिकं तदपेक्षया नीलत्वादिकम् । एवं पञ्चसु कर्मसु वर्तमानत्वात्कर्मत्वं सामान्यं, द्रव्यगुणेभ्यो व्यावृत्तत्वाद्विशेषः । एवं कर्मत्वापेक्षयोत्क्षेपणत्वादिकं ज्ञेयम् ॥ तत्र सप्ता द्रव्यगुणकर्मभ्योऽर्थान्तरं कया. युक्तथेति चेत्, उच्यते । न द्रव्यं सत्ता द्रव्यादन्येत्यर्थः एकद्रव्यत्वात् एकैकस्मिन् द्रव्ये वर्तमानत्वादित्यर्थः द्रव्यत्ववत् । यथा द्रव्यत्वं नवसु द्रव्येषु प्रत्येकं वर्तमानं द्रव्यं न भवति किंतु सामान्यं विशेषलक्षणं द्रव्यत्वमेव एवं सप्तापि । वैशेषिकाणां हि अद्रव्यं वा द्रव्यं अनेकद्रव्यं वा द्रव्यम् । तत्राद्रव्यं द्रव्यमाकाशं कालो दिग् आत्मानः परमाणवः । अनेकद्रव्यं तु द्व्यणुकादिस्कन्धाः । एकद्रव्यं तु द्रव्यमेव न भवति । एकद्रव्यवती सत्तति द्रव्यलक्षणविलक्षणत्वान्न द्रव्यम् । एवं न गुणः सत्ता, गुणेष्वभावात् गुणत्ववत् । यदि हि
Page #195
--------------------------------------------------------------------------
________________
71
सत्ता गुणः स्यात् न तर्हि गुणेषु वर्तेत । निर्गुणत्वाद्गुणानाम् । वर्तते च गुणेषु सत्ता । सन् गुण इति प्रतीतेः । तथा न सत्ता कर्म, कर्मसु भावात् कर्मत्ववत् । यदि च सत्ता कर्म स्यात् न तर्हि कर्मसु वर्तेत। निष्कर्मत्वात् कर्मणाम्। वर्तते च कर्मसु भावः । सत्कर्मेति प्रतीतेः । तस्मात् पदार्थान्तरं Relli" Maribhadra's Com. on Sad-Dars'-Sam. pp. 61-62. " तच्च द्रव्यत्वादिकं स्वाश्रयेषु द्रव्यादिष्वनुवृत्तिप्रत्ययहेतुत्वात् सामान्यमप्युच्यते। स्वाश्रयस्य च विजातीयेभ्यो गुणादिभ्यो व्यावृत्तिप्रत्ययहेतुतया विशेषोऽप्युच्यते । ततोऽपर सामान्यमुभयरूपत्वात् सामान्यविशेषसंज्ञा लभ्यते अपेक्षाभेदादेकस्यापि सामान्यविशेषभावो न विरुध्यते ॥"Gunaratna's Com. on Sad-Dars'-Sam. p. 276. "परे पुनः प्राहुः । सामान्य त्रिविधं महासामान्य सतासामान्य सामान्यविशेषसामान्य च । तत्र महासामान्यं षट्स्वपि पदार्थेषु पदार्थत्वबुद्धिकारि । सत्तासामान्यं त्रिपदार्थसिद्धबुद्धिविधायि । सामान्यविशेषसामान्यं तु द्रव्यत्वादि ॥ अन्ये वाचक्षते । त्रिपदार्थसत्कार सत्ता । सामान्य दध्यत्वादि । सामान्यविशेषः पृथिवीत्वादिति । लक्षणभेदादेतेषां सत्तादीनां द्रव्यगुणकर्मभ्यः पदार्थन्तिरत्वं सिद्धम् ।"ibid. p. 277. सामान्य-Generality-the principle of the co-ordination of indivi. duals under one head. One would suppose that the highest point to which the generalization could be carried was पदार्थत्व embracing all the cares in one group. But this is not the Vais'. view. Certain categories the sets aside as incapable of possessing सामान्य in the real sense of the term-which, according to him, belongs to only three categories, viz., दव्य, गुण and कर्म. The Vais'.-Naiyayikas, therefore, distinguish जाति from उपाधि. ( For this and सखण्ड and अखण्ड उपाधिs see Muktāvali and Nilakanthi.) The highest सामान्य he calls सत्ता, also भाष (cf. Vais'. Sutra. I. ii 4, भावोऽनुवृत्तरेव हेतुत्वात् सामान्यमेव ) which, be it noted, dces not mean Existence simply, but Existence carried to the highest possible point of generalization, which stops at the collective group of द्रव्य, गुण and कर्म, and cannot go beyond it. This सत्ता in otherwise called 'महासामान्य,' (except when it is used in the wider sense of the commonalty of all the seven पदार्थ) because it is the highest pract to which real generalization ccan be carried. द्रव्यत्व, गुणत्व etc., are lower than this, but are higher than पृथ्वीत्व, रूपत्व etc., and are called अपरसामान्यs. An अपरसामान्य is not only a सामान्य, but also a विशेष--inasmuch as
Page #196
--------------------------------------------------------------------------
________________
72
it co-ordinates its individuals in a group and differentiates ther
from those of other groups, and is, therefore, called सामान्य विशेष, न्या. म. वृ. इत्येवं वैशेषिकेणोक्त बौद्ध आह-Just as you argue " न द्रध्य भावः एकरव्यवत्मात्" P. 30, 1.6 one can also argue :-" भावो भाव एव न भवति एकट्यत्वात् द्रष्यत्ववत् " ,l. 10 It may be noted that the दृष्टान्त here (द्रध्यत्व) is not included
in the पक्ष; for, द्रव्यस्व is a सामान्यविशेष (न व द्रव्यत्वं भावः सामान्यविशेषत्वात् ) i. e. अपरसामान्य
एवं न गुणः...न कर्म...mutatis mutandis: न्या. प्र. वृ. सामान्यविरुद्धलक्षण-The general definition of विer is विपक्षवृत्तित्वम् . In P. 30,1. 16 the पत्रिका ( P. 68a), for समागेत्यादि read सामान्यस्यादि भावविपक्षत्वात्
पत्रिका भावस्य (वैशेषिकेण प्रतिष्ठितस्य द्रव्यादिभ्यः पृथग्भूतस्य पदार्थस्य) विपक्षः द्रन्यावादिक P. 68a सामान्यविशेषः। तस्य मावस्त तस्मात् (Parijika) द्रव्यत्व which is a सामान्यविशेष
is भावविपक्ष, that is, अ-भाव. As the Panjika Bums up: " भावविपक्षो ह्यभावः सामान्यविशेषरूपस्तत्रैव वृत्तिदर्शनादुपपद्यत एव विरुद्धलक्षणता।"
न्या. प्र. वृ. आह-अयमसिद्धान्न भिद्यते &c. It is urged that the Buddhist does not P.30, 11.17 believe in भाव and therefore this is a case of आश्रयासिद्ध-a variety
-18. of असिद्ध and not विरुद्ध. पत्रिका The Buddhist position is: द्रव्यादीन्येव विविक्तपरमाणुक्षणक्षयिलक्षणानि स्वलक्षणानि P.68 b. भावो न तदतिरिक्तः कश्चन भावोऽस्ति (Pabjika.)
कथं पुनः &c.---The Buddhist criticism of भाव in the form of a dilernma: तथाहि भावः &c. Is भाव existing (सत् ) or not existing (असत्)? If the latter,it is like क्न्ध्यापुत्र and cannot impart existence to any other thing such as द्रव्य, गुण, कर्म. If the former, here is another dilemma for you to answer: Is its own existence ionate or derived ? If it be innate, the existence of other things Buch as 4etc. may as well be supposed to be innate, and there is no necessity for assuming a distinct reality called a which imparts existence to all things. If it be derived from some thing other than itself, the position will be one of regressus ad infinitum. Moreover, there is no 70 to prove its existence. Unless it is perceived as external it cannot be supposed to be an external reality (बहिसावभासच बहिरर्थव्यवस्थाकारी नान्तराभासः). If it is internal like सुख &c. it reduces itself to mere
बुद्धि एवं च बुद्धिरेव केवलं घटपटादिषु प्रतिभासमानेषु सत्सदिति तुल्यतनुराभाति,नतुष्यकिम्यतिरिकं भावमुद्द्योतयति ). There is, therefore, no such independent reality
Page #197
--------------------------------------------------------------------------
________________
73
like universal being (सत्ता सामान्य) distinct from the particulare. Question : यदि तर्हि न बाह्या आतिः अस्तिबुद्धिरपि कथमेकरूपा प्रतिभाति नहि बहिनिमित्त. मन्तरेण एकाकारा सा उत्पत्तिमती युक्ता। There must be something objective to account for the subjective feeling. Answer: We do not deny that there must be something objective to account for the subjective feeling. What we say is that that something is not alla
but it, not the universal but the particular. Question : How पञ्जिका is it that only certain particulars give rise to the notion p. 69a of a certain olla, and not all ? Answer: That difference
lies in the nature of things. Certain drugs cure a certain disease, and not anything and everything. In the same way certain particulars. (व्यक्ति) give rise to a certain notion of generality (बुद्धिरेव तुलयाकारप्रतिभासा सत्सदिति शब्दश्च दृश्यते
इति बुद्धिरेव भिद्यते). न्या. प्र. ७. अत्रोच्यते। सत्यमेतत् । The Siddhantin admits the force of the
P. 30. criticism and explains that his example भावः etc. is intended to 119-21, illustrate विरुद्ध which is defined as 'विपक्षमात्रव्यापी ' of भाव although
the real existence is a dogrma of the non-Buddhist, and not bis own. One and the same example can illustrate several दोषs whose varieties it is intended to show. Therefore, it dose not matter if the given illustration of विरुद्ध is also one of आश्रयासिद्ध.
This is explained in the Pafijikā. P.69 ab एवं मन्यतेऽस्मान् प्रत्याश्रयासिद्ध एवायम्-According to us, Buddhists
it is no doubt a case of आश्रयासिद्ध. But it is given here as an illustration of fate from the standpoint of other schools. Moreover, it is to be noted that from different stand
points one and the same example can illustrate different हेत्वाभासs. न्या. प्र. व. आह-एवं विरुद्धभावः सर्वत्र &c. -Read एवं विरुद्धभावः for एवमविरुद्धभावः I P. 30,1. 22 is clearly explained in the Paijika:--द्रव्यत्वादिदृष्टान्ततो यदि
पत्रिका विरुद्धधर्मयोजना भवद्भिरत्र क्रियते...अयमत्र भावार्थः । सर्वस्यापि हेतोर्विशेषविरुद्धधर्मयोजनायां P. 69b दृष्टान्तवशेन क्रियमाणायां विरुद्धत्वमेव स्यात् etc. तथाहि-अनित्यः कृतकत्वात् घटवदिति योऽयं
भवता सिद्धाभ्युपगमः [ for शुद्धाभ्युपगमः we may read सिद्धाभ्युपगमः ]. तत्राऽयम.
स्माभिकियो हेतर्वक्तं शक्यते--यथाऽयमनित्यत्वं साधयति तथा तद्विपरीतं पाक्यवादिकमपि न्या.प्र.दृ. साधयति । तथाहि-एवमपि वक्तुं शक्यते यथा कृतकत्वाद् घटवदनित्यः [शब्दः]
P. 30 तथा कृतकत्वात् घटवत् पाक्योऽपीति। न चेदमिष्यते. इति प्रेयर्थिः--If on the 11.22-25 strength of the example घटवात् , you urge that शब्द will
10
Page #198
--------------------------------------------------------------------------
________________
न्या. प्र. वृ. P 31 1
1
न्या. प्र. वृ. P. 31. 1. 3.
74
have to be regarded as (baked, manufactured by heat ), which is absurd ( बिरुद्ध ), we shail meet that absurdity by taking पर as our example and thereby deduce अपाक्यत्य, पट being not a baked article like घट. And so long as the absur dity () is not so removed, we are prepared to regard the case as one of बिरुद्धता । विरोधिनो - [in the Pañjikā for विरोधेन: read विरोधिनः as in the Vrtti ] ऽधिकृतहेत्वन्वितदृष्टान्तबलेनैव निवृतेः । तथाहि[ Read तथाहि for तथापि न्या. प्र. वृ. 1. 23] अनित्यः शब्दः पाकयत्वात् [ Tte text of the Vṛtti is here corrupt or elliptical. Better read कृतकत्वात् for पाकयत्वात् ] घटवत्पाक्यः शब्दः इति विरुद्ध प्रेरणार्या कृतकत्वान्वितपाक्यदृष्टान्तान्तरसामर्थ्यात् तनिवृत्त्या न विरुद्धता अनिवृत्तौ चाभ्युपगम्यत एव – N. Pr. Vr. 11. 23-25. The Pañjika explains how the other example -that of पट as against घट - removes the विशेषः - इत्थं व निवृत्तिः यतो न यत्कृतकं तत्सर्वं पाकमयं भवति यथा पट इति । अस्तु तर्हि पटवत तन्तुमयोऽपि शब्द इति. ( Panjika ). All this comes under the 'जातिs' of the Brāhmaa Nyāya. ( See N. S. Adh. V, I. ) अशक्या चेह तन्निवृत्तिः - The case under consideration, viz., न द्रव्यं भाव एकद्रव्यवत्त्वात् द्रभ्यत्ववत्, however, differs from the case of पाकयः शब्दः कृतकत्वात् inasmuch as कृतकत्व exists in पाक्य as well as अपाक्य thinge, whereas एकद्रव्यवत्त्व is confined to भाव.
We next come to धर्मिविशेषविपरीतसाधन । भावः ससा is the धर्मिन् ; its विशेष: is सत्प्रत्ययकर्तृत्व. The text of the N. Pr. is clear. In the preceding variety of विरुद्ध viz. धर्मिस्वरूप विपरोतसाधन the illustration was भावो भाष एव न भवति etc. Here the illustration is भावः सत्प्रत्ययकर्ता न भवति etc. & विशेष of the धर्मिन् being substituted for its स्वरूप.
पञ्जिका सत्तासंबन्धेन &c. – The well known argument of the NyayaP69b Vais 'esika for establishing their doctrine of सता - the महासामान्य-P. 70 a which exists primarily and really in द्रब्य, गुण, and कर्म only, and is predicated secondarily and without any logical justifica. tion, of सामान्य, समवाय and विशेष.
न्या. म. दृष्टान्ताभासो द्विविध:-Here begins the third and last division of P. 51. 20 साधनाभास 2. दृष्टान्ताभास दृष्टान्त (Example) may be by साधर्म्य or वैधर्म्य, that is, it may be (A) similar or (B) dissimilar to the पक्ष. And The first of 80 also is दृष्टान्ताभास (A) similar and (B) dissimilar.
Page #199
--------------------------------------------------------------------------
________________
P.7, 1. 9. these, that is, a 2779719-Similar example which is
fallacious—is of five kinds : (A. 1) Amazhina e. g. facer: asgarantia RAQAH. Here the k2laa, viz.
परमाणु, possessea the साध्यधर्म viz. नित्यत्व, but is Jacking in the Arqand viz. ara, qaig being på (=i41a7 "$7147 zazi gazeza."
Br. Nyaya ) and not a 77=4792 (A. 2)
-e. g. la ga: armata gítar. Here the paint viz., बुद्धि possesses the साधनधर्म, viz. अमूर्तत्व, but is lacking
in the area, viz. Aizea, gft being Brity and cot cai. (A, 3) उभयासिद्ध-subdivided into सत् and असत् . Thus, (a) नित्यः शब्दः
अमूर्तत्वात् घटवत् has a दृष्टान्त which possesses neither साधनधर्म viz. अमूर्तत्व, nor साध्यधर्म viz. नित्यत्व, घर being मूर्त and अनित्य, and is therefore उभयासिद्ध दृष्टान्ताभास. But it is an उभयासिद्ध which is सत्. that is existing or real. (b) नित्यः शब्दः अमूर्तत्वात् आकाशवत्-Here the दृष्टान्त 3418.131 is sometbing that does not exist af all according to the Buddhist, and consequently 50 far as he is concerned he will have to treat it as a d are. It is bound to be 3H21E, that is, असिद्ध in the matter of both, साधनधर्म and साध्यधर्म. Note that the illustration can be modified into अनित्यः शब्दः मूर्तत्वात् आकाशवत् so that the दृष्टान्त may appear to be both साधनधर्मासिद्ध and साध्यधर्मासिद्ध even According to those who regard 7 3 as real, but it is not so
modified because we have to illustrate a which is stat. (A. 4) --where the su i. e. positive concomitance of
199 and 14 is not stated, but only their co-existence or togetherness (A:) is said to belong to the latt. Thus, it instead of saying यत् कृतकं तदनित्यं दृष्टं यथा घटः you say घटे कृतकत्वHARAC # 27, your eziz is lacking in 24atia and is therefore
877- 2ame. (A..5) agria-a4-When the way that is the positive concomitance
is enunciated conversely and therefore wrongly. Thus, if instead of saying Tag aflaai ten you say yaari dita eż, you reverse the order of the #147 and the #14, and therefore of the 217 and the 5479%, and thereby commit a fallacy.
Page #200
--------------------------------------------------------------------------
________________
We have similarly five kinds of वैधम्र्पण इयन्ताभास. (B. 1) साध्याथ्यावृत्त---that is, the दृष्टान्त from which साध्य is not absent
(व्यावृत). Thus in नित्यः शब्दः अमूर्तत्वात् परमाणुवत् where the व्याप्ति of वैधर्म्य दृष्टान्त is यदनित्यं तन्मूतै यथा परमाणुः the साधनधर्म viz. अमूर्तत्व is absent from परमाणुध ( मूर्तत्वात् परमाणूनाम् ' see supra) but the साध्यधर्म
viz. नित्यत्व is not, परमाणुs being नित्य ('नित्यत्वात् परमाणनाम् '). (B. 2) साधनाव्यावृत्त--that is, the दृष्टान्त from which साधनधर्म is not absent .
(व्यावृत्त). Thus, in नित्यः शब्दोऽभूतत्वात् कर्मवत् where the व्याप्ति of वैधय॑दृष्टान्त is यदनित्यं तन्मूतं यथा कर्म, the साधनधर्म viz. अभूतत्व is not absent from कर्म ('अमूर्तत्वात् कर्मणः') although the साध्यधर्म vir.
नित्यत्व is, कर्म being not नित्य but अनित्य. (B. 3) उभयाव्यावृत्त--that is, the दृष्टान्त from which neither the साध्यधर्म
nor the साधनधर्म is absent. Thus, in नित्यः शब्दोऽमूर्तत्वात् आकाशवत् it cannot be said that the साध्यधर्म and साधनधर्म viz. नित्यत्व and अमूर्तत्व are absent from भाफाश so long as the Nyaya-Vaisesika is there to assert that आकाश in a
reality possessed of नित्यत्व and अमूर्तत्व. (B4) अव्यतिरेक-that is, where the व्यतिरेकव्याप्ति i.e. negative conco
mitance is not stated but only the absence of the साध्यधर्म and साधनधर्म is said to belong to the दृष्टान्त. Thus, instead of saying यन्नित्यं न भवति तदमूर्तं न भवति ( न्यदनित्यं तन्मूते) यथा घटः if you simply say घटे मूर्तत्वमनित्यत्वं च, it is a case of दृष्टान्त wanting in व्यतिरेकन्याप्ति (अव्यतिरेक दृष्टान्ताभास) विपक्षभाष साध्यधर्माभाव and साधनधर्माभाव. विना साध्यसाधननिवृत्त्या i.e. without enunciating the व्यतिरेकव्याप्ति of साध्याभाव and साधनाभाव [ Read in न्या. प्र. p. 7 1. 7. मूर्तत्व for अमूर्तत्व which is an evident misprint. One ms. (K) reads निस्यत्वं च मूर्तत्वं च, another (N) अनित्यत्वं च भूतत्वं च in the body of the Vrtti while
अमूर्तत्वमनित्यत्वं in the text of the N-Prave'sa.] (B. 5) विपरीतव्यतिरेक-~-where in enunciating the व्यतिरकव्याप्ति, the order of
the साध्याभाव and साधनाभाव is reversed. Thus, in नित्यः शब्दः अमूर्तत्वात् the proper व्यतिरेकव्याप्ति is यदनित्यं तन्मूर्तम् ( साध्याभावे साधनाभावः). But if you say यन्मूते तदनित्यम् you commit the fallacy of विपरीतंव्यतिरेकreversed absences. "व्याप्यध्यापकभावो हि भावयोर्यागिष्यते । तयोरभाषयोस्तस्माद्विपरीतः प्रतीयते"-S1. Vart. A. Pr. Vs. 121a, 121b. The list of the “Fallacies of the Example" given by Suguira in bis sketch of the logic of Dinna (Dirināga) and S'ambarasvāmin
Page #201
--------------------------------------------------------------------------
________________
is the same as that given above, together with the illustrations. The Fallacies of the Homogeneous Example (AT Riezka ) are : (1) The fallacy of Excluded Heto ( 19 hifaz ), (2) The fallacy of Excluded Predicate (alergairaa), (3) The fallacy called Excluded Both ( Spalle), (4) The fallacy of Absence of Connection ( 374974 ), (5) The fallacy of the Inverted Affirmation of the Example
(jauciana ). The Fallacies of the Heterogeneous Example (arrera) are:(1) Included (Unexcluded) Predicate, (919mqa), (2) Included (Unexcluded) Hetu ( Harian) (3) Both Included (Unexcluded) ( Tlayiqet ), (4) Absence of Disconnection ( ulaze ); and (5) Inverted Negation of Heterogeneous Example (fauticantats). It will be noticed that the order of (1) and (2) in the second group bere is the reverse of that of the corresponding fallacies in the first group, as enumerated in our text. So also in T and Ch. T has the same order both in the first and the second group. (See N. Pr. Part II G. O. S. p 21 Comparative Notes on P 5. 1. 20.) Dharmakirti's first three and the last in each of the two groups (Art and depi) are the same as those in Nyāyapravesía, except that he omits the words and paraphrases
असिद्ध by •विकल and षष्यावृत्त by अव्यतिरोकिन् ; which makes no difference in sense. But, between the third and the last in each group, he adds a new set of three 21-CINTA based on
, viz., sen5999, vienatif and wennai, and one more distinguishing अप्रदर्शितान्वय from अनन्वय in the list of साषयदृष्टान्ताभासs and अप्रदर्शितष्यतिरेक from अव्यतिरेक in the list of वैधHदृष्टान्ताभासs. Thus he has nine साधर्म्यदृष्टान्ताभासs and nine ARTEIRATES instead of five and five of the N. Praves'a. (see N. Bindu, Bib. Buddhica Ed. pp. 87-93. Dharmakirti's list is adopted in the Nyāyasāra of Bhābarvajña, and in the Pramana, Dayatattvälokälarkära of Vädi-Devasūri, & Jaina.
Page #202
--------------------------------------------------------------------------
________________
78
Kumarila Bhatta's list of साधर्म्यष्यन्तमास is the same as that given above (see S'lokavārtika, Anumana Pariccheda vv 107b etc.) He first mentions the two which in the N. Pr. are called and विपरीतान्वय, and then the three corresponding to the other three of the N. Pr. called by him ' साध्य हेतु उभय व्याप्तिशून्य' His illustrations are substantially the same as those of the N.Praves'. cf. " साध्यहेतूभयध्याप्तिशून्यत्वात् परमार्थतः । नित्यो ध्वनिरमूर्तित्वात् कर्मवत् परमाणुवत् । घटवद् व्योमनम्बापि सदसद्वादिनं प्रति । " S1. V. A. P. vv. 115116a. Cf. further यदनित्यं तु तन्मूर्तमणुवत् बुद्धिवत् सवत्-ibid v128a.
Incoming to the question of illustrating वैधर्म्यदृशन्ताभास be discusses at great length the fundamental question of the place of व्यतिरेकव्याप्ति and वैधर्म्यष्टान्त in the process of Inference and criticises the Buddhist view on the subject. In explaining the nature of " अनन्वय, ' he speaks of 'साहित्य' or सहचार A8 distinguished from 'व्याप्ति'.
[
·
Prasastapāda has sir दृष्टान्ताभासs which he calls ' निदर्शनाभास', his addition being आश्रयासिद्ध under each of the two heads -- साधर्म्येण and वैधर्म्येण cf. लिङ्गानुमेयो-भया- श्रयासिद्धा - ननुगत- विपरीतानुगताः साधर्म्यनिदर्शनाभासाः । यदनित्यं तन्मूर्ते दृष्टम् यथा कर्म, यथा परमाणुः यथाकाशं यथा तमः घटवत् यन्निष्क्रियं तदद्रव्यं चेति । where आश्रयासिद्ध is added and illustrated by तमः [ परमार्थतस्तमो नाम न किंचिदस्ति । क साध्यसाधनयोर्व्याप्तिः कथ्यते ? Com.] of. also लिङ्गा- नुमेयो - भयाष्यावृत्ताश्रयासिद्धा-व्यावृत्त-विपरीतव्यावृत्ता वैधर्म्यनिदर्शनाभासाः, where again the निदर्शनाभास added in आश्रयासिय, The others in both the lists are substantially the same as those in the N. Praves's. Siddhasena Divākars, the auther of the Nyāyāvatāra (a Jaina ) has six under each of the two heads which he does not fully enumerate, assuming that the word ' आदि * may suffice to suggest them to the reader the three that are omitted from each being those connected with a and respectively. (see Nyāyāvatāra vv 24:25) The reason given by the commentator Siddharṣigani-for their omission is interesting:
ननु च परैरन्यदपि दृष्टान्तामासश्रयमुक्तम् तद्यथा अन्य यो ऽप्रदर्शितान्वयो विपरीतान्ययति । ......तदेतद्भवद्भिः कस्मान्नोतमिति । अत्रोच्यते । परेषान सुपर्यालोचितमेतद् दृष्टान्ताभासत्रयाभिधानमिति ज्ञापनार्थम् । तथाहि न तावदनन्ययो दृष्टान्ताभासो भवितुमर्हति । यदि हि दृष्ट्रान्तबलेन व्याप्तिः साध्यसाधनयोः प्रतिपाद्येत ततः स्यादनन्वयो दृष्टान्ताभासः स्वकायकरणात् ।
1
Page #203
--------------------------------------------------------------------------
________________
79
यदा । पूर्वप्रवृत्तसंबन्धमाहिप्रमाणगोचरस्मरणसंपादनार्थ दृष्टान्तोदाहृतिरिति स्थितं तदाऽमन्बयलक्षणो न दृश्यन्तस्य दोषः । कि तहि ? हेतोरेव । प्रतिबन्धस्याद्यापि प्रमाणेनाप्रतिष्ठितत्वात् । प्रतिबन्धाभाने चान्वयासिद्धः । न च हेतुदोषोऽपि दृष्टान्ते वाच्यः । अतिप्रसङ्गादिति । तथा भप्रदर्शितान्यमविपरीतान्वयावपि न दृष्टान्तामासता स्वीकुरुतः । अग्क्याप्रदर्शनस्य विपर्यस्तान्वयप्रदर्शनस्य च दोषत्वात् । तदोषद्वारेणापि दृष्टान्तामासप्रतिपादने दियत्ता विशीर्यत । यक्तदोषाणामानन्स्यात् । वक्तदोषत्वेऽपि परार्थानुमाने तत्कौशलमपेक्षते इति । एवं चोपन्यासे न मुस्सितार्यसाधको । अतो दृष्टान्ताभासावेताविति चेत् एवं तर्हि करणापाटवादयोऽपि दृष्टान्ताभासा वाच्याः । तथाहि-करणपाटवष्यतिरेकेगापि न परप्रत्यायनं समस्ति । विस्पष्टवांग्रहणे व्यकतया तदर्थावरमाभावात् । इत्यास्त तावत् ।। रैरपोऽपि दृष्टान्तामासानयोऽविमृश्यभाक्तिया दर्शिताः । तद्यथा-व्यतिरेकः भप्रदर्शितव्यतिरेकः विपरीतव्यतिरेकश्वीत । तेऽस्मामिरयुकवान दर्शयितव्याः।तपाहि-अव्यतिरेकस्तैदर्शितः...अयुक्तश्चायं वक्तुम् । अव्यतिरेकिताय हेतुदोषत्वात् । यदि हि दृष्टान्तबलेनैव व्यतिरेकः प्रतिपाद्येत तदा तथाविधसामर्थ्यविकलस्य तदाभासता युज्येत । न चैतदस्ति । प्राक्प्रवृत्तसंबन्धग्रहणप्रवणप्रमाणगोचरस्मरणसंपादनार्थ दृष्टान्तोपादानात् । न कत्र यो यदभावे न दृष्टः स तदभावे न भवतीति प्रतिबन्धप्राहिप्रमाणन्यतिरेकेण सिध्यति । अतिप्रसवात् । तस्मादसिद्धप्रतिबन्धस्य हेतौरवायं दोषो न दृष्टान्तस्येति । तथाऽप्रदर्शितष्यतिरेक-विपरीतव्यतिरेकावपि वक्तुमयुक्तौ । तयोर्वतदोषत्वात् । ......व्यतिरेकाप्रदर्शन विपरीतव्यतिरेकप्रदर्शनं च न वस्तुनो दोषः । किं तर्हि ? । वचनकुशलताविकलस्याभिधायकस्य । किं च येषां भवतामदो दर्शनम्-यदुत स्वार्थानुमानकाले स्वयं हेतुदर्शनमात्रात् साध्यप्रतीतेः परार्यानुमानावसरेऽपि हेतुप्रतिपादनमेव कर्तव्यम् ‘विदुषां पाग्यो हेतुरेव हिल्केवलः' इति वचनात् तेषां कृतकत्वात् इतीयता हेतूपन्यासेनैव सिपाधयिषितसाध्यासोः समस्तदृष्टान्ताभासवर्णनमपि पूर्वापरण्याहतवचनरचनाचातुर्यमाविर्भावयति । भासाता ताबदेतो। इधान्तस्य साधनावयवत्वेनानभ्युपगमात् । अस्थमाचक्षीथाः-अन्वयव्यतिरेकापरिझाने प्रतिपाद्यस्य न दृष्टान्तमन्तरेणैती दर्शयितुं शक्यौ अतोऽन्वयन्यतिरेकदर्शनार्थे दृष्टान्तोऽभिधातव्यः । सतश्च तत्कार्याकारिणां तदामासतेति चेत् गले गृहीतस्यायमुल्लापः । सपाप्यप्रदर्शितम्यतिरेकविपरीतव्यतिरेको म्यान्ताभासौ न वास्तवो । किं तर्हि ? । वक्तदोषसमस्यौ । अतो नाभिधातुं युको । तथाविधस्य विद्यमानवस्तुप्रकाशनसामर्थ्यरहितस्य निविडजडिमावष्टब्धस्य पुंसो वादानधिकारित्वात् । मातृकापाठशालायोम्यतया विदुषां वादयितुमयुक्तत्वादिति ॥ One point of the above criticism that fallacies which are under consideration are 'वक्तदोषसमुत्य ' and not 'वास्तव'-that is, they arise from the fault of the man and not the thing, in other words, that they are only formal and not materialis admitted by the Buddhist logician. But this is how he meets the attack : " वक्ता पत्र परः प्रतिपादयितव्यः । ततो यदि नाम न दुष्ट वस्तु तथापि वक्ता दुष्टं दर्शितमिति दुष्टमेव।"; "अतस्तत्स्वयं न दुष्टमपि वक्तुदोषादुष्टम्। तस्माद्विपरीतान्वयोऽपि पारपराधान वस्तुतः । परार्थानुमाने च वक्तुरपि दोषधिन्त्यते-- that is to say in Praigtart even a formal fallacy is a fallacy.
Page #204
--------------------------------------------------------------------------
________________
80
Another point in the criticism is that a certain fallacy is not 2 दृष्टान्तदोष but ● हेतुदोष. This objection is logically more serious. The observation of the commentator of the S'lokavārtika on the point is: " यद्यपि चायं हेतुदोषो नैकान्तिकत्वं नाम तथापि दृष्टान्तोऽपि व्याप्तिदर्शनार्थत्वात् तदसद्भावेऽनर्थक एव; ते चामी दृष्टान्तदोषा ज्ञातसंबन्धपदेन व्यावर्तिताः । न हि साप्यशून्येषु दृष्टान्तेषु लिङ्गलिङ्गिनो: संबन्धज्ञानं संभवतीति "— Com. S1. Vārt. v 117. It may be further noted that Kumārila, although he follows the older classification of which makes a special class of दृष्टान्ताभासs, sees that the trouble throughout arises in regard to the व्याप्तिः--" साध्यहेतुभयाव्याप्तिशून्यत्वात् परमार्थतः । ... सहभावित्वदृष्टया तु यदा व्याप्तिं न लक्षयेत्... व्याप्तेर्वापि विपर्यये । "
༣
न्या. प्र. वृ. असिद्ध: नास्ति = शून्य (S1. Vārtika ) = विकल ( N. Bindu) Read " ननु बहुव्रीहौ P. 31, 1. 16. निष्ठान्तं पूर्व निपततीति कृत्वाऽसिद्धसाधनधर्मा इति । न । वाऽहिताग्न्यादिषु वचनात् "
to ( ll. 17. 19. ) Ordinarily, the adjectival past passive participle P. 33, 1. 9. should come first in a Bahuvrihi compound, but in the group पञ्जिका. of the words anar etc.-which is elastic-it may optionally Pp 70b precede or follow the noun thus, we may Bay अग्न्याद्दितः or to 73 b आहिताग्निः Similarly, साधनधर्मासिद्ध or असिद्धसाधनधर्मा. Another solu tion of the difficulty, which is less satisfactory, is to make it an elliptical compound ( मध्यपदलोपि तृतीयासत्पुरुष. - Panjika ) साधनधर्मेण रहितत्वादसिद्ध:- साधनधर्मासिद्ध:, Panjika notes that the latter is a recent explanation ( प्राचीने उत्तरे सति नातिश्ठिष्टमिदं व्याख्यानम् ) Read अवसर प्राप्त for अवसरः प्राप्त (1. 22 ). Read नित्यः शब्द इति प्रतिज्ञा पक्षः ( 1. 24 ) Read एतदाभासानामेव प्रक्कान्तत्वात् नार्थो वैधम्र्म्येणेति न प्रदर्शित: -- the reason given why the age is not here mentioned, although it is necessary to do so according to Buddhist logic of contra Sl. Vart A. P. 118 “व्याप्या साधर्म्य उक्ते च न वैधर्म्यपेक्ष्यते" । अन्त्यकारणत्वेन - ( P. 32, 1. 4.) - See Pañjika p. fla. भूर्तत्वं च ( 15 ) That परमाणु is मूर्त may be deduced from the character of its as such as etc. Panjikā quotes : “ कारणमेव तदन्त्यं नित्यो मूर्तश्व भवति परमाणुः । एकरसवर्णगन्धो द्विस्पर्शः कार्यालङ्गव cf. असर्वगतं द्रव्यपरिणामं मूर्तिः । असर्वगताच द्रव्यरूपाश्च परमाणवः । N. B. T. सन् = विद्यमान :
""
तदसत्त्ववादिनं प्रति--This is अविद्यमानोभयासिद्ध दृष्टान्तामास in the mouth of the Samkhys when he is arguing with a Buddhist who denies the existence of any such substance as आकाश. (1.20 ) - Panjika (p. 71 b ) : बौद्धस्यालो कतमसी एवाकाशं नेतरत्. Cf. साध्यहेतुमयष्याप्तिशून्यत्वात्
Page #205
--------------------------------------------------------------------------
________________
81
परमार्थतः नित्यो ध्वनिरमूर्तत्वात् । कर्मवत् परमाणुषत् । घटवत् व्योमवच्चापि । तदसद्वादिनं प्रति धम्यसिद्धावपि देवं दृष्टान्ताऽऽभासता भवेत् SI. V.A.P. The corm. of the sl. Vartika specifies तदसद्वादिनं प्रति तदभाववादिनं सौत्रान्तिकं प्रति. अनन्वय इत्यादि (11. 21-22) अन्वय-अनुगम-व्याप्ति The Vrtti takes अनन्वय- अप्रदर्शितान्वय. सहभाव......न वीप्सया (11. 24-25)-i. e. where the mere coexistence ( सहभाव or 'साहित्य' as Kumarila calls it) of the two is stated, and not the invariable concomitance in the form of यद्यत्... तत्तत् . That two धर्मs belong as भाश्रयिन्s to the same
*4 does not prove that of the two one is an invariable concomitant of the other (आश्रयाश्रयिभावमात्राभिधानादन्यत्र व्यभिचारसं. भवादिष्टार्थसाधकत्वानुपपत्तिः-Vrtti P. 33 Il. 2-3)ef. "सह दृष्टिन संबन्धो व्याप्ति व च तावता"--S'1. Vart, A. P. 1300. वीप्सा is explained in the Panjikā (P. 71 b) na meaning concomitance or repetition. the latter being expressed by यद्यत् and तत्तत् . गुणेन कुतकत्वादिना व्याप्तिरिह वीप्सा...अथ च किल यद्यदिति घोप्सया यदित्यं तत्सर्वमित्येवं वा व्याप्तिः। यद्यपि ग्रन्थान्तरे...&c. ( Paijika P. 71b) Read रागादिमानयं पुमाम् वक्तृत्वात् इष्टपुरुषवत्--See Dharmakirti's N. Bindu, Bib. Buddhica Ed. P.88, where the passage runs: यो वक्ता स रागादिमान् इष्टपुरुषवत् । अन्यत्र ( Vrtti p. 331.2 )-प्रयोगान्तरे कार्यहेतुप्रयोगे where the relation between साध्य and साधन is causal ( Paijika P.71 b-723) भन्ये विदं षणं नानुमन्यन्ते ( Panjika P. 728)-Some hold that the so called अनन्वय is not a दृष्टान्ताभास, being allowed by all sastras. After all the validity of the statement will depend on some प्रमाण other than the mere word of the debater. If the व्याप्ति underlying the statement अनित्यः शब्दः कृतकत्वात् घटवत् is justified by प्रत्यक्ष, where is the room for the charge of दृष्टान्ताभास ? If not, no amount of यत् यत् and तत् तत् will be of any avail. दृष्टान्त is . only intended as & voucher to support a proposition which is otherwise known to be true (सिद्धानुवादार्थ हि दृष्टान्तवचो न त्वसिद्धविधायकम् ) This objection is met in the sequel. न्यायमुद्राम्यतिक्रमः-Violation of the rule of logic-न्यायमर्यादोलवनम् (Panjika यद्यदनित्यं सत्तत्प्रयत्नानन्तरीयकं p. 728) An example of bad व्याप्ति--'" यसोऽनित्यं प्रयत्नानन्तरीयकं घटादि, अप्रयत्नानन्तरीयकं विद्युदादि च इत्युभयस्वभावमनित्यं [Read-°मनित्यं for मस्य नित्यं भवति" (Palijika 78b).
Page #206
--------------------------------------------------------------------------
________________
82
आक्षेपपरिहारौ पूर्ववत्--viz. "बहुप्रीही निष्ठान्त पूर्व निपततीति ic." (Pabjika
P.72 b) भ्या. पृ. वृ. साधर्म्यदृष्टान्तभासेचादौ &c. It should be noted that while in the list P.33 11 2.5of साधर्म्यदृशान्ताभास, साधनधर्मासिद्ध was placed before साध्यधोसिंक here
in the list of वैधम्यदृष्टान्ताभास साध्याव्यावृत्त is placed before साधनाव्यावृत्त. Why so ? The variation of order is justified on the ground that in अन्वय ( with साधर्म्यदृष्टान्त) साधन has to be mentioned before साध्य, while in व्यतिरेक (with वैधर्म्यदृष्टान्त ) साध्याभाव has to be inentioned before alana. See supra, Notes p. 73. ( साध्येन व्याप्तो हेतुर्दर्शनीयः साधर्म्यप्रयोगे अतो यः प्रागुधार्यते साधनधर्मस्तविकमा एक साधर्म्यदृष्टान्ताभासध्यादौ वक्तुं युज्यते । वैधर्म्यप्रयोगे तु नायं न्यायः ।.........वैधम्र्पप्रयोगे साध्याभावे हेतोरभावः क्रियते अतो दृष्टान्तोऽप्यत्र साथ्याव्यावत्त एवादी वक्तुं युज्यते न साधनान्यावृत्त इति-Paijika p. 72b, 73a.) T'places 919721 a first, unliko T,Ch and our Skt. text in which it comes after साध्याच्यावृत्त. (See N. Pr. Part II. G.0. S. p. 21. Comparative Notes.) The comments in the Vrtti and the
Panjikā sbow that they were not aware of T'. न्या. प्र. तु. नित्यत्वसाधका प्रयोग : etc.-Here Paijika notes : " अथ परमाणावपूर्तत्वP.34, 1.4. स्याभावात् कथमिदं संगच्छत इति चेदुच्यते । न पारिभाषिकममूर्तत्वं ग्राह्यं किंतु लोकस्यापूर्त
चक्षुषाऽदृश्यत्वमाश्रित्योक्तमिमिति संभाव्यते. Here there seems to be some misunderstanding. Vrtti never meant to imply that परमाणु was really 3176-it was, as shown in the previous section, an example of साधर्म्यदृष्टान्ताभास. दृष्टान्त in 'परमाण्वादिसाधर्म्यदृष्टान्तयुक्त:' meens दृष्टान्तत्वेनाभिमतदृष्टान्ताभास; and so नित्यत्वसाधक-साधकत्वेनाभिमत. In P.73,
1. 9 of the Palijika, add न भवति after तदमूर्तम्. न्या. वृ. पृ. अव्यतिरेक &c.---This is all, mutatis mutandis, like अनन्धय, . साधर्म्यP.34 11. 6. दृष्टान्ताभास mentioned above. अव्यतिरेक-अनिदर्शितव्यतिरेक. विना साध्यसाधम
निवृत्या-ine. without the statement of व्यत्तिरकण्याप्ति, such as पदनिर्य तन्मूतं दृष्टम्. तद्विपक्षभाव:= साध्यसाधनं विपक्षभावमात्रम् i.e. merely mentioning the case in which there is the absence of साध्य and of साधम,
without enunciating the व्यतिरेकव्याप्ति. पनिका अव्यतिरेक इत्यादि इहाप्यनिदर्शित etc.-Note "भप्रदर्शितव्यतिरेको यो प्रन्यान्तरे उत्तो P.73 ab. यथा नित्यः शब्दोऽसूर्तत्वाद् घटद्वदिति तस्यात्रैवान्तर्भावं मन्येत इति लक्ष्यते"-Pabjika न्या. प्र. वृ. इत्थं......होकत्र etc.-एकत्र-घटादौ (Palijika) अभिधेयमात्रम्-साध्यसाधनयो. P. 34,1. 11.रभावप्रदर्शनमात्रम् ( Pahjika). गम्यत्वे साध्यसाधमनिवृतेर्गम्यत्वे ( Parijika).
Page #207
--------------------------------------------------------------------------
________________
जिका सयमदुष्टोऽपि वरपराधात् दुष्टः। साधने च पुरपि दोषाधिनस्यन्ते because साधन is P. 736 rata-See supra Fundamental S'loka.
We have thus finished the chapter on 0714A or False Proof which consists of three varieties viz., 1. Statement of a false 999 (Fallacy of the Subject or the Minor Term), 2. of a false 80 (Fallacy of the Reason or the Middle Term), and 3. of a false EZERT ( Fallacy of the Example. )
MARIJA a etc.--Some nuss. read gerai. The usual word P.7. 1 12. is pra (causal); but ta is also correct. This is an exposition
of the second line of the Fundamental Verse-84agu a......
...BT . न्या. प्र. व. तथातिक्रम्य etc..-Before speaking of the दूषण and दूषणाभास, the P.34,1. 22. author wishes to say something of प्रत्यक्ष and अनुमान ( दूषणातिक्रमण
a acutar 22: Pañjikā p. 74a ) 241 etc. -The commentator sees a point in the separate mention of sement and अनुमान instead of the use of a compound word (प्रत्यक्षानुमान ) in the text of the Fundamental Verse: it is, be says, to indicate that the two have separate provinces (faranlat814नार्थम्). These are स्वलक्षण and सामान्यलक्षण respectively. प्रत्यक्ष bears testimony to Freeport the particular only; while the general aspect or A191577599 is contributed by BOAT. Thus, in the cognition of a there are two elements, viz. first, the cognition of the particular at in itself without reference to its 514174 (the general. character, ), and, secondly, the cognition of the #14174 wbich is predicated of the particular, Of these the former is , the latter BTSHA. The Buddhist thus differs from the Nyāya-vais'esika who regards both the
and the 414174—the particular and the universal--a8 objects
of 42e. mer. 4. q. dazi ita et SaūThis is well-known." It is asually believed P. 35, 1). 1-2 that the Buddhists accepted only two pramāņas; bat, as it
is evidenced by our texts, this is not true. The Yogācārus, seem to have adopted the theory of the three pramānas as expounded in T.B.S'. and As even after the reform of Dianăga. So Sthiramati commenting upon the Madliyánta. vibbāga Vitti by Vasabaadhu, (a copy of which has been
Page #208
--------------------------------------------------------------------------
________________
प. जि. का. P. 74a.
पत्रिका P. 74b.
84
brought by me from Nepal and will shortly be published) Bays: ata_sha : prarnānatrayam .nis' rityeti pramapaitrayavirodhena: pramana trayam punaḥ pratyaksam anumānam agamas' ca. cf. also Vijnāptimātratasiddhi by S. Levi, p. 26. That this classification was peculiar to the sect, which did not accept the reform of new logic, is proved by the fact that Haribhadra in his Abhisamayālankārāloka (1st Chapter in my forthcoming edition) expounds the same theory pratyaksanumānāgamapramāņa if more than once Dr. G. Tucci's, Buddhist Texts on Logic, Introduction p. xvii. " अन्तर्भावयप्रमाणसमुचयादिषु चर्चितत्वान्नेह प्रतन्यते । " This interesting remark will be
discussed below.
एतेन प्रत्यक्षानुमानविषये संख्या - लक्षण - गोचर - फलविषयायाचतुर्विधाया विप्रतिपत्तेर्मध्ये— Read लक्षण instead of लक्षणा an obvious misprint गोचर - विषय. The different views in the matter of the गोचर or the विषय have been stated very clearly in the Pañjika borrowing the statement almost verbatim from the Nyayabíndutika-tippaņaka of Mallavādin ( 9th or 10th century A. D. ): "तथाहि केचिन्मीमांसकादिभिः प्रत्यक्षस्य सामान्यविषयौ द्वावपि विषयो कल्पितौ; अनुमानस्य सामान्यं विषयो, न विशेषः । नैयायिकवैशेषिकैस्तु परस्परविभक्तौ सामान्य विशेषौ द्वयोरपि [ प्रत्यक्षानुमानयोः ] । संख्यैिस्त द्वयोरपि सामान्य विषय इष्टः त्रैगुण्यरूपस्य सामान्यस्याभ्युपगमात् । भूतचतुष्टयं प्रमाणभूमिरिति चार्वाकैः । -- इत्येवंविधा विप्रतिपत्तिः प्रत्यक्षादिविषये तनिराकरणार्थमसमासकरणम् । "
Cf. " इह कैम्बिन्मीमांसकादिभिः प्रत्यक्षस्य सामान्यविशेषौ द्वावपि विषयौ कम्पितौ । अनुमानस्य सामान्यमेव विषयः न विशेषः । सांख्येन द्वयोरपि विशेषो विषय इष्टः सामान्यस्याभावात् । वेदान्तवादिना च सामान्यमेव विषयो द्वयोः । आत्माद्वैततया सर्वस्यैकत्वाद्विशेषे भ्रान्तत्वात्कयोः इति विप्रतिपतिः प्रत्यक्षादिविषये । ".
स्वलक्षणेत्यादि-लक्ष्यते तदन्यव्यपोहेनावधार्यते तत्राग्न्यादिकमनेनोष्णत्यादिनेति लक्षणं वस्तुनोसाधारणं रूपम् । ततः स्वं च तलक्षणं चेति स्वलक्षणम्, व्यपोह or अपोह -the Buddhist substitute for which is not regarded as a positive reality as in the Nyaya-vais esika system, but as a negative idea consisting of a double negation -तद्-व्यावृति . . to be other than the other. यद्वा etc. - This explanation of स्वलक्षण wherein उष्णत्व is said to be the thing itself is still liable to the charge that it is hardly different from सामान्यलक्षण. Consequently, other explanation in proposed: स्वशब्देनेह वस्त्वभिधीयते । ततः स्वस्थ बस्तुनो कक्ष
स्वलक्षणम्.
Page #209
--------------------------------------------------------------------------
________________
85
GYROPart of a paggage from the Nvāvabindu of Dharmskirti तस्य विषयः स्खलक्षणम् । यथार्थस्य संनिधानासंनिधानाभ्यां ज्ञानप्रतिभासभेदस्तत्स्वलक्षणम् । तदेव परमार्थसत् । अर्थकियासामर्थ्यलक्षणत्वाद्वस्तुनः । अन्यत् सामान्यलक्षणं सोऽनुमानस्य fare: Mark that the difinition of Finn given by Dbarmakirti steers clear of all reference to the nature or go of an object which savors of AH2, a defect from which the definition in the Pañjika would seem to be not clearly free, porn, he says, is just that whose presence or absence makes & difference in the Appearence of an idea in consciousness. Being thus effective in shaping our idea, it is real. ( ATH aega:) B79A99 ..........
gaanach-As soon as a sense comes into contact with an object, the object which endures for a single moment and no more ( an infinitesimally small part of time) is apprehended as something in itself which is distinct from all other things, even those belonging to its own class. This Aspect of the thing or object is called fason. When the person bas apprehended a series of such moments or rather of objects, each member of which lasts for a single moment only, it becomes an object of conception wherein the character of that object is determined. Be it noted that 42741 can reach the series -the only, and no single member of the series, the latter being too evanescent to be capable of being caught in a single 1999. By data is meant a series of similar successive moments of an object which is indistinctly apprehended (det -
: EULTITHOUATU »Paõjikā.) The other aspect of the object which is called HR is the form which that object possessed in common with other objects, and which enters the determinate knowledge of that object. This is really not an object of 199 or sensuous apprehension, but of Ha. Thus:-When we see $4, the which it recalls to our mind as its concomitant is the general concept of effe (as different from stafa- arroulait-or 241 ) such as belongs to all fires, disengaged from all such particularities as hayfire, wood-fire etc. and it is this general which is inferred from p. Thus atarna is apprehended by ra. This would seern to mean that man is mere sensation. But this position would be somewhat modified if it be regarded as perception aloog
Page #210
--------------------------------------------------------------------------
________________
86
In the latter case, however, according to the Buddhist, अनुमान comes into play by contributing the element of conception. This comes very near the Nvava view of निर्विकल्पक And साविक प्रत्यक्ष, with this important difference that the सामान्य involved in the latter is apprehended by ha and not by 479 according to the Buddhist. This differnce, however, is further reduced if we remember that the सामान्यलक्षणा प्रत्यासत्ति of the Nyaya-Vaisesika is not ordinary ('लौकिक') प्रत्यक्ष but extra-ordinary-('अलौकिक')-प्रत्यक्ष. By the way, the reader will note that the nature of the अनुमान above set forth (लिङ्गदर्शनादनमिव्यावृत्तमग्निमात्रमेव तार्णवादिभेदरहितं सकलयाशिसाधारणं रूपं वहिरत्रास्तीत्येवं रूपं ज्ञानं प्रमातुः प्रतिभासत इति सामान्यमेवानुमानस्य प्रायम् ) fits in with the doctrine of a which Dinnāga is supposed to bave discovered. एतेन च द्विविधो हि विषयः प्रमाणस्य । प्राह्यश्च यदाकार उत्पद्यते प्रापणीयश्च यमध्यवस्यति अन्यो हि प्राह्यो विषयोऽन्यश्चाध्यक्सेय : ।- N B.T. on which this whole passage is founded, has यदाकारमुत्पद्यते .... यदाकार प्रमाणं यदाकारः विषय:-with no substantial difference of meaning except that the latter points to a thorough-going sensationalsm-Paijika p. 74 b. Cf. “द्विविधो हि विषयः प्रमाणस्य । ग्राह्यश्च यदाकारमुत्पद्यते। प्रापणीयश्च यमध्यवस्पति । अन्यो हि प्रायोज्यबाध्यबसयः । प्रत्यक्षस्य हि क्षण एको ग्राह्यः अध्यवसेवस्तु प्रत्यक्षवलोत्पमेन निश्चयेन संतान एव । संतान एव च प्रत्यक्षस्य प्रापणीयः क्षणस्य प्रापयितुमशक्यत्वात् । तथानुमानमपि स्वप्रतिभासेऽनर्थेऽर्थाध्यवसायेन प्रवत्तेरनर्थ-याहि । स पुनरारोपितोऽथों ग्रामाणः स्वलक्षणत्वेनाध्य वसीयते यतस्ततः स्वलक्षणमध्यवसितं प्रवृत्तिविषयोनुमानस्य । अनर्थस्तु प्रायः।-N. B. Tika of Dharmottara on Dharmakirti's"तस्य विषयः स्वलक्षणम् "N. Bindu. The विषय of प्रमाण is of two kinds : (1) प्राय and (2) अध्यक्सेय; that is to say, (1) that which is the object of sensuous apprehension, and (2) that which is the object of intellectual determination. In the case of sea, the spot or moment—that is, the object which exists for & single moment only—is the object of sensuous apprehension, but is too fleeting to be reached (क्षणस्य प्रापयितुमशकयत्वात् ); what in reached is the series of momentary objects which we conventionally imagine to be a single object by what is called stati14, that is, intellectual determination av distinguished from 64, that is, sensuous apprehensiou. Similarly, the विषय of अनुमान is also two-fold :-पास and अध्यक्सेय. The Fles of Am--that which is apprehended by Ioferencie
Page #211
--------------------------------------------------------------------------
________________
87
सामान्य. लिङ्गदर्शनादनग्निम्यावृत्तममिमात्रमेव तार्णवादिभेदरहितं सकलवाहिसाधारणं रूप वहिरत्रास्तीत्येवंरूपं ज्ञानं प्रमातुः प्रतिभासते इति सामान्यमेवानुमानस्य ग्राह्यम्-Panjika). It is, however, not अर्थ but अनर्थ, and therefore unreal. (अनुमानमपि स्वप्रतिभासेऽनर्थेऽर्थाध्यवसायेन प्रवृत्तेरनर्थग्राहि-N.B.T.). But when by a further act of thinking, the object is reached, that which was apprehended by inference-its ग्राह्य-viz. सामान्य-is identified with this स्वलक्षण by अध्यवसाय ( अनुमानस्याध्यवसेयः प्रापणीयश्च स्वलक्षणरूप एवार्थः । तथाहि लिङ्गदर्शनाद्यो मया वाहिहीतः स एवायं दृश्यते इति स्वलक्षणमेवाध्यवस्यतिPañjikā). The are so reached is apai, as distinguished from the वह्विसामान्य which was appreherded ( ग्राह्य ) by inference and was अनर्थ. Of these one is superimposed upon the other in consciousness (स पुनसरोपितोऽर्थों गृह्यमाणः स्वलक्षणत्वेना(ध्य वसीयते यतस्ततः म्वलक्षणमध्यवसित प्रवृत्तिविषयोऽनुमानस्य । अनर्थस्तु ग्राहाः"---N. B. Tika, and as che Panjika adds अनुमानस्या यवसेयः प्रापणीयश्च स्वलक्षण एवार्थः). For further explanation as well as for tracing some more bits of the Panjikā to their source see N.B.T. Tippana of Malla-vadin. " तस्वमित्यर्थक्रियाकारि । अनेन लक्षणशब्दो विवृतः । लक्ष्यते दाहाद्यर्थक्रिया येन तल्लक्षणम् । असाधारणमेव तत्वं वस्तुनो रूपम् । साधारणं तु तत्त्वमारोपितं रूपं पूर्वापरक्षणानामभेदाध्यवसायात् ऊतो वस्तुनो रूपद्वयमसाधारणं सामान्य च।...यमध्यक्स्यतीति । यं संतानरूपेण स्थितमर्थ
तत्पृष्ठमाविना विकल्पेन निश्चिनोति । पनिका एतेन संख्याविप्रतिपत्तिं निराकरोति-For the number and names of प्रमाण P.74 b recognized by other schools ef. "संख्यालक्षणविप्रतिपत्तिनिराकरणं दर्शयति ।
अनेकप्रकारा पुनः सम्यग्ज्ञानस्य विप्रतिपत्तिः । तथाहि । मीमांसका: प्रत्यक्षानमानशन्दे पमानार्थपत्यभावलक्षणं पदव्याख्यायुक्तं सम्यग ज्ञानं मन्यन्ते । नैयायिकावतःसंख्यायफ प्रत्यक्षानुमानशब्दोपमानलक्षण मन्यन्ते । चार्वाकास्तु केचित् प्रत्यक्षमवैकमिति ।-N. B.T: Tippali, p. 15 The Panjikä omits the notice of paix and adds that of the वैशेषिक who admits three प्रमाणs-vir प्रत्यक्ष, अनुमान
and शब्द. न्या. प्र.व. शेषप्रमाणानामत्रवान्तभावात्-This is shown in the Panjika as follows: P.35,111-3 प्रत्यक्षानुमानव्यतिरिक्तप्रमाणानां यदि सत्यार्थप्रापकत्वं [ सत्यार्थीप्रापकत्वं is a misprint]
पश्चिका. तदानयोरेवान्तर्भावो विशेयः । अथार्थाप्राप्यकारीणि [ this may better be प्रापकाणि ] P.75 तदाऽप्रमाणान्येव तानि । संदशितार्थप्रापकं हि प्रमाणं स्यादिति भावः । प्रत्यक्षानुमाने च नियताथ
दर्शकत्वात् प्रमाणे एव। The distinction which the Paijika draws between प्रत्यक्ष and अनुमान, and between the two on one hand and the so called शब्दप्रमाण on the other, is as follows : तथाहि प्रत्यक्षं सजातीयेतरव्यातं संतानाख्यं नियतमर्थ दर्शयति । अनुमानं तु लिङ्गसंबद्धं नियतमर्थ विजातीयव्यावृतं
Page #212
--------------------------------------------------------------------------
________________
पञ्जिका P. 75b
88
न्या. प्र. वू. अन्तर्भावश्च प्रमाणसमुच्चयदिषु चर्चितत्वान्नेह प्रतन्यते - प्रमाणसमुचय is indisputably: P. 35, 1, 2 work of Dinnaga. Haribhadra--the author of this Vṛttimay possibly mean that the problem of the inclusion of other As has been dealt with in 4 and other works of the same author and has therefore not been detailed here. In that case, the Nyayapraves'a will have to be attributed to Dinnaga according to Haribhadra. But the language of the line-aania etc. "-is not conclusive. For, it is equally possible to take it to mean that the point has been discussed in certain other works such as Pramanasamuccaya, which does not necessarily imply that they were, according to Haribhadra, works of the author of the Nyayapraves'a.
21. 4. q. P. 3513.
सजातीयानुगतं संतानाख्यं दर्शयति. Note (1) that according to the Buddhist the " has passed away even before the could reach it; what it reaches and apprehends is eam-the object which as matter of fact is a series of s technically called ';' (2) is but sensation and reveals only the particular as distinguished from all other particulars, even those belong ing to its own class; aga on the other hand while revealing the particular which as shown above can only be a ra~ co-ordinates that particular with other particulars of the class and differentiates it from those belonging to other classes, thus converting the sensation into perception through the mediun of the new element of the concept. Still what both प्रत्यक्ष and अनुमान reveal is नियत अर्थ, that is something which is invariably there. No such reliance, however, can be placed upon which often deceives us (Read the interesting illustration-found elsewhere also--given in the Pañjika: अत एते नियतार्थदर्शकत्वात् प्रमाणे । नैतद्वद्यतिरिकं शाब्दादि । नियतार्थानुपदर्शकत्वात् । इत्यादि चर्चे ग्रन्थान्तराद्वेदितव्यः ।
नन्विह प्रत्यक्षमनुमानं चेति etc. - A note on the express mention of the number--in the Nyayapraves'a. It is, says the Pañjikā, intended to indicate that he rejects the views of the Carvāka, of the Vaisèsika and others, who recognize only one pramāņa or more than two pramaņas.
aðíà fuori etc. (Vṛtti) cf. Dharmottara's N.B.T. वर्तमानो निर्धारणे वर्तते "
a
CE
'तत्रेति सप्तम्यर्थे
Page #213
--------------------------------------------------------------------------
________________
RO
पशिका तत्र तमो प्रत्यक्षानुमानयोर्मध्ये प्रत्यक्षवाल्या प्रत्यक्ष निर्धार्यते-of. “सत्र समुदायात प्रत्यक्षक P.75 b. जात्यैकदेशस्य प्रयकरणं निर्धारणम् ।" N. B. T. न्या. प्र. तत्र प्रत्यक्षं etc: It would have been better to print the lines thus:
P.7, तत्र प्रत्यक्ष कल्पनापोर्ट यज्ज्ञानमथै रूपादो नामजात्यादिकल्पनारहितं तत् । भक्षमई प्रति 11.13-14 वर्तत इति प्रत्यक्षम् ॥ म्या. प्र. व. प्रत्यक्षमिनि लक्ष्यनिर्देशः-Cf. तत्र प्रत्यक्षमन्द्य कल्पनापोढमधान्तत्वं च विधीयते N. B. T. P.35,11.15 तत्र प्रतिगतमक्षं प्रत्यक्षम्-and ततश्चाक्षमक्ष प्रति इन्द्रियमिन्द्रियं प्रति वर्तते इति प्रत्यक्षम् । ,,117. on which the Panjika runs as followa:-अधुना अवयवव्याख्यामाह.......
तत्रेवं सति प्रतिगतमाश्रितमक्ष प्रत्यक्षम् । अथाक्षमक्षं प्रति-प्रत्यक्षम् इत्यव्ययीभावः करमाम प्रदीते येनायं समास:? उच्यते-स नपुंसकलिङ्गं स्यादिति प्रत्यक्षलिकता स्यात् प्रत्यक्षशब्दस्य । ततश्च प्रत्यक्षा बुद्धिः प्रत्यक्षो घट इति न स्यात्, इदमेव च स्यात् प्रत्यक्ष ज्ञानं प्रत्यक्ष कुख्य च इति। अतः अत्यादयः कान्ताद्यर्थे द्वितीया इत्यत्यादिसमासे सर्वलिता भवति । अतोऽत्यादिसमासं तत्पुरुषाख्यं दर्शितवान् प्रत्यक्षमिति । Now, compare:-प्रत्यक्षमिति प्रतिगतमाश्रितमक्षम् । अत्यादयः कान्ताद्यर्थे द्वितीययेति समासः । प्रासापन्नालंगतिसमासेषु परवलिकप्रतिपेधादभिधेयवालिङ्के सति सर्वलिङ्गः प्रत्यक्षशब्दः सिद्धः N.B.T. and गतिसमास दर्शयति अक्षमक्ष प्रति प्रत्यक्षमियव्ययीभावसमासः । कस्मान प्रदयतेऽयं समासः यतोऽव्ययीभावधेनपुसंकलिङ्गता स्यात् प्रत्यक्षस्य । ततश्च प्रत्यक्षा बुद्धिः प्रत्यक्षो घट इति न स्यात् । इदमेव स्यात् प्रत्यक्ष ज्ञान प्रत्यक्षं कुब्यं चेति । गतिसमासे तु सर्वलिता भवति । N. B. T. Tippani. This explains why the word * is to be taken as a तत्पुरुष and not as a कर्मधारय compound. I have quoted the parallels from theN.B.T. and the N. B.T.T.neztenso to show how our commentaries convey echoes of the
works of Dharmottara and Mallavadin. न्या. प्र. तत्र प्रत्यक्ष कल्पनापोडं यमानमर्थे रूपादो नामजात्यादिकाल्पनारहितम्-To P. 7 || 13-15. " $39710ler ” of Dinnāga, Dharmakirti, who is his Vārtika
kars, adds the condition " अभ्रान्तम्". Of course, this was understood in Diñnāga's definition. At the same time, Dharmakirti omits " ज्ञानम् " which is understood from the context. To me the definition of sau given by the Buddhist logicians seems to be clearly a paraphrase of certain parts of the definition contained in the Nyayasutra of Gautama: " इन्द्रियार्थसैनिकर्षोत्पत्रं ज्ञानमध्यपदेश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्षम्", where 'अव्यपदेश्यम् । 'कल्पनापोढम् ' and ' अव्यभिचारि ' 'अनान्तम् '. The latter equation needs no explanation; but I shall have to explain the former, which I will do after finisbing the relevant portions of
our commentaries. 18
Page #214
--------------------------------------------------------------------------
________________
90
भ्या... कल्पनापोढमिति etc. Alternative ways of dissolving the compound, P. 35, 1. 8 which, however, yield the same meaning. एवंमते चा-For
the sake of clearness better read एवंभूतस्यार्थः स्वलक्षणमपि भवति. Since 'कल्पना' (explained as नामजात्यादियोजना) falls outside the function of प्रत्यक्ष, प्रत्यक्ष has for its object स्वलक्षण only as distinguished from सामान्यलक्षण which falls to the share of अनुमान. (see notes
supra). पत्रिका In line 2, read: " प्राप्तापन्नालंगतिसमासेषु" for °लिङ्गति-which is an P, 76 a. obvious misprint. The passage is a further explanation of
the point as to the way in which the word ' A' is to be
dissolved. (see supra ). न्या. प्र. वृ. तच निर्विषयमपि भवति-The Panjika supplies " स्वप्नादौ". P.35, 1.9. पत्रिका. रूपादाविति etc.-रूप stands for all the different kinds of objects of P. 76. प्रत्यक्ष, being the most prominent of them,-so that प्रत्यक्ष is of
five kinds corresponding to its विषय. न्या.प्र. तत्र प्रत्यक्ष कल्पनापोठम् । &c.---For explanation see Notes on the P.7.1.13.15 न्या. प्र. and the पञ्जिका below. नामजात्यादिकल्पनारहितम्-Meaning न्या. प्र. वृ. of 'कल्पनापोढम्' कल्पनयाऽपोढं कल्पनाया वाऽपोढं कल्पनापोढम् -(N. Pr. Vr.l. 35)
P. 35, Panini II. 1. 38, and illustration in सि. कौ. कल्पनापोढम् ; अपोटकल्पनम् 11. 5-7. when taken as a bahuvrihi-Palijikā. कल्पना from कुप् to cut
out, to determine, to characterise. This determination or characterisation may be by (1) नाम 8.g. डित्य :, (2) जाति eg. गौः (3) गुण e.g. शुकः, (4) क्रिया 8.g. पाचक, or (5) द्रव्य e. g. दणिन्---- Elsewhere e. g. in the Kāvyaprakās's came is taken in the sense of that which is denoted by a singular term. Compare the passage of the Vitti with that in the N.V.T.-Tika of Vacaspatimisra:-"यहच्छाशब्देषु हि नाम्ना विशिष्टोऽर्थ उच्यते हित्येति । जाति. शब्देषु जात्या गौरयमिति । गुणशब्देषु गुणेन शुक इति । क्रियाशब्देषु क्रियया पाचक इति । द्रव्यशब्देष द्रव्येण ज्ञानत्वं दण्डीति। सेयं कल्पना यत्र ज्ञाने नास्त्यर्यतः स्वरूपतो वा तत्कलपनयामोठे तत्प्रत्यक्षम् " ( N.V.T. Tika p. 102) It is thus a function of words. With a slight difference the doctrine is traceable to the Vyākaraḥa Mahābbāsāya. Fuat bas been thus defined and explained in the N. Bindu and its coinmentary. " affirmierte योग्यप्रतिभासप्रतीतिः कल्पना ॥ अभिलप्यतेऽनेनेत्यभिलापः वाचकः शब्दः । अमिलापेन
Page #215
--------------------------------------------------------------------------
________________
91
संसर्गः एकस्मिन् ज्ञानेऽभिधेयाकारस्याभिधानाकारेण सह ग्रासाकारतया मिलनम् ।......
अभिलापसंसर्गाय योग्योऽभिधेयामासो यस्या प्रतीतो सा तथोक्ता ॥". पत्रिका तपा चाहु:-“अस्ति मालोचनाहानं &c." Quoted from Kumarila's SlokaP.75b. Vārtika see vv. 112-113 on the प्रत्यक्षसूत्र and com. thereon :
“भस्ति खालोचनाज्ञानं प्रथमं निर्विकल्पकम्। बालमूकादि-विज्ञानसदृशं शुद्धवस्तुजम् । न विशेषो न सामान्यं तदानीमनुभूयते । सयोराधारभूता तु व्यक्तिरेवावसीयते ॥" यस्त्वपिशब्दमसहमानः सर्वमेव ज्ञानं शब्दानुविद्धवात् सविकल्पकमेव न किंचित्रिर्विकल्पकमस्तीति मन्यते, तं प्रत्याह अस्तीति । बालानामिवाऽव्युत्पन्नानामस्माकमपि चक्षुःसंनिपातानन्तरं सविकल्पकात् प्रथममस्ति निर्विकल्प प्रतीतिसिद्धमालोचनविज्ञानं शुद्धवस्तुविषयं, तदभावे हि निनिमित्तं शब्दस्मरणं स्थात्, अस्मृतशब्दस्य न [I prefer to read a for चof the published text] शब्दानुविद्धे विकल्पः संभवतीति ।...न विशेष इति । विशेषो व्यवच्छेदो व्यावृत्तिः । सामान्य समानत्वम् अनुवृत्तिरिति यावत् । अनुवृत्तिव्यावृत्ती न निर्विकल्पके प्रकाशेते । तयोस्वाधारभूत-. मनुवृत्तं व्यावृत्तं च यज्बातिव्यत्तयाइनेकाकारसंयुक्तं संमुग्धं सर्वमवसीयते तत् शुद्धवस्वित्युच्यते। मीमांसकादय एवमाहुः-While the Buddhist regards निर्विकल्पक as the only kind of प्रत्यक्ष (="sensation'), Kumarila justifies the inclusion of सर्विकल्पक also in प्रत्यक्ष, which consequently has to be rendered by 'perception' instead of 'sensation' as in the Buddhist view. His argument is: " ततः परं पुनर्वस्तु धर्मेर्जात्यादिभिर्यया । बुद्धधावसीयते सापि प्रत्यक्षत्वेन संमता" (Sl. Vartika Prat. v.122 quoted in the Panjika),
वैयाकरणा अथाहुः-Quoted also in the N. B.T.Tippani which further adds :-" वापता चे कामेदवबोधस्य शाश्वती । न प्रकाशः प्रकाशेन सा हि प्रत्यक्षर्शिनी ॥न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमाइते । अनुविद्धमिव झानं सर्वे शन्देन भासते ॥"-Bhartrhari's Vakyapadiya. The definition of you given by Dinnāga has been subjected to a long criticism by Uddyotakara. "अपरे तु मन्यन्ते-प्रत्यक्ष कल्पनापोतमिति। अथ केय कल्पना नाम । जातियोजनेति । यत्किल न नाम्नाभिधीयतेन च जास्यादिभिर्व्यपदिश्यते विषयस्वरूपानुविधायि परिच्छेदकमात्मसंवेध नात्यक्षमिति । त इदं प्रष्टव्या:-अथ प्रत्यक्षशब्देन कोऽर्थोऽभिधीयते इति । यदि प्रत्यक्षं, कथमषाच्यम् ! । अथ न प्रत्यक्षम्, अवाचकस्तहिं प्रत्यक्ष-शब्दः । भय प्रत्यक्षशब्देन सामान्यमुच्यते इति । एतदपि सामान्य किं प्रत्यक्षव्यतिरेकि आहोस्विदध्यतिरेकीति । यदि प्रत्यक्षव्यतिरेकि, न प्रत्यक्षमुकम् । अथाव्यतिरेकि, कथं नोक्तम् ।। कल्पनापोडशब्देनापि यदि प्रत्यक्षमुच्यते, तदा व्यापात:। अथ नोच्यते, तथापि कल्पनापोढवचनं व्यर्थे प्रत्यक्षं कल्पनापोडमिति च वाक्यम् । भयाश्य वाक्यस्य कोऽर्थः । यदि प्रत्यक्ष, व्याधातः । कथम् ? । प्रत्यक्षं कल्पनापोडमिति चानेन पाक्येनाभिधीयते न चामिषेयमिति कोऽन्यो भदन्ताद्वक्तुमर्हति । अथ न प्रत्यक्षमस्याः ।
Page #216
--------------------------------------------------------------------------
________________
92
वर्णोच्चारमात्र तहतिद्वाक्यं प्रत्यक्ष कल्पनापोखमिति । अनिस्यादिशब्दवाच्यत्वाच न सर्वथावाच्यम् । अनित्यं दुःखं शून्यमनास्मकं च प्रत्यक्षामित्येषां चेच्छब्दाना विषयतामुपयाति कथमवाच्यम् ।। अथ नोपैति, सर्व संस्कृतमनित्यमित्येतत्तथागतेन नाख्यातव्यम् । अथ स्वरूपतो न व्यपदेश्यमित्येव कल्पनापोडशब्दार्थः । सबै शब्दार्थास्ता, प्रत्यक्षाः प्राप्नुवन्ति । कि कारणम् ।। . हि कश्चित् सुशिक्षितोऽपि पदार्थानां स्वरूपं निर्देष्टुं वायनोति । असामयिकत्वात् । सर्वस्य च वस्तुनो द्वाषाकारौ सामान्याकारो विशेषाकारश्च । तत्र वस्तु सामान्येनैवाकारेणाभिधीयते में विशेषाकारेण । विशेषानभिधानामोक्तं भवति । नहि मनुष्यशब्दस्य ब्राह्मणो न वाच्यः । ये तु तस्यासाधारणधर्माः पुरुषान्तरण्यावृत्तप्रत्ययहेतको न च तैः सहानभिधानाम्रोको भवति । एवं झानमपि सामान्यविशेषाकारवत् तस्य विशेषाकारेण नाभिधानं सामान्याकारेण त्वभिधानमेव । यदि च विशेषाकारणानभिधानं यत्, तलक्षणं प्रत्यक्षस्य न केवलं प्रत्यक्षस्य, त्रैलोक्यस्यैतसक्षणमिति । एवं प्रत्यक्षलक्षण मोकं स्यात् । अथ कलपनापोडशब्देन प्रत्यक्षस्य स्वरूपमिभिधीयते।। एवमप्यनिवृत्तो व्याघातः स्वरूपं चानभिधेयमित्यनेम शब्देनाभिधीयत इति । अथानन शब्देन न किंचिदभिधीयते । किमस्य शब्दस्योच्चारणसामध्ये प्रत्यक्षं कल्पनापोडमिति ? । अप्रति. पादकत्वान्मूकसदृशमेतत् । एवं यथा यथेदं लक्षणं विचार्यते तथा तथा न्यायं न सहते । इति। (Nyayavartika on Nyaya-Bhasya on N. Sutra I. 1. 4.) While Uddyotakara does not name the author of the definition it is plain that he has iu mind a particular Buddhist writer to whom he refers as ' भदन्त' (“ कोज्यो भदन्ताद्वक्तुमर्हति ?") But Vacaspatimisra distinctly names Diinage as the author : “संप्रति
दिङ्नागस्य लक्षणमुपन्यस्यति अपर इति।" न्या. प्र. तत्र प्रत्यक्षं कल्पनापोर्ट ete-Whosdever be the author of the P.7,1 13-15 Nyayapraves'a-whether Dinnaga or Sankarasvamin
this definition has been attributed by Vācaspatimis'ra to Dirinaga (“ संप्रति दिड्नागस्य लक्षणमुपन्यस्यति-अपर इति"N. V. T.Tika). This, however, does not necessarily mean that (a) it was originated by Dinnāga; nor does it imply (b) that it is taken from the Nyāyapraves'a which consequently, according to Vadaspatimia'ra, would be a work of Dinnaga. As regards (a) see in this connection Prof. Tucci's" Buddhist Logic before Diināgra ".-J. R. A.S. July 1929. I think the definition goes back to the Nyayasutra of Gautama-" इन्द्रिर्यासंनिकर्पोत्पलं शानमव्यपदेश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्षम्---(I. 1. 4)-where अव्यपदेश्यम् corresponds to our कल्पनापोढम् , and 'अव्यभिचारि to 'अप्रान्तम्' which would be out of place in the metaphysical system, and therefore in the logical treatise, of Dinnāga, but was restored by Dharmakrti. According to this interpretation of the Nyayasutra, the निर्विकल्पक ('कल्पनापोठम्') would be the only
Page #217
--------------------------------------------------------------------------
________________
98
4294. But this position which is identical with that of the Buddhist, would be open to the criticism, which the Nyāyavārtika passes upon the latter, that in that case it could not be even characterised as TRTET'; and this bas led to the later view of the Brahmana Nyaya that निर्विकल्पक is not प्रत्यक्ष but अनुमेय. (6) " vaidiza, " quoted by Uddyotakara and attributecl by Vācaspatimis'ra to Dinnāga occurs in the latter's Pramāna-Samuccaya (cf. "TREESYAITÉ 714715gah "-P. S. ch. I, Vidyabhūsana's H. I. L. p. 277), and consequently it does not necessarily imply that the Nyāyapravea's, in which it also occurs, is to be attributed to Dingāga according to Vācaspatimisra, Subject to verification from the Tibetan mas, I surmise that the further quotation--"1 a FIETSFuiya na जात्यादिभिर्व्यपदिश्यते विषयावरूपानुविधायि परिच्छेदकमात्मसंवेद्यं तत्प्रत्यक्षमिति"-is from Divāga's own Vịtti on the Pramāna-Samuccaya; the 'algunen' in Vâcaspatimira's note is 'the framer of the definition' himself-viz, Dinpāga, and the quotation lower down 52718. 539914e sada faszlet" is also from the samo author's Pramāņa-Samuccaya, on which "fastevige R ENTA ARTA” is probably his Virtti. Even if the passages which I have surmised to be quotations from Dinnāga's Virtti are as a matter of fact not found there, the rest of the argument regarding Pramāņa-Samuccaya being the
source of Uddyotakara's quotation will still remain unaffccted. *49.4. stue Hogangre FRÁ &c.-With a as part of the definition, P. 7 1. 13 Uddyotakara's criticism “ 372 erat a anuntat gegaralegale: ?
Häsyl: aft Fat: gaan would fail (See Randle's note, p. 8 of his " Fragments from Dinnāga" ). This shows that Uddyo takara's criticism was directed against the definition of Re ng given in the Pramāņa-Samuccaya where the word 'mat' does not occur, and not from Nyāyapraves'a where it does occur. This section in the Vārtika therefore, capnot be taken 48 an indication that the Nyāyapraves'a was a work of Dinuāga's. On the contrary, it distinctly points to a definition which had not the word 'n' in it, that is to say, the reference is to the definition in the Pramāņa-samuccaya. Read the lines is the
Page #218
--------------------------------------------------------------------------
________________
94
text of the N.-Pr. thus: "सत्र प्रत्यक्ष कल्पनापोते यजानमय स्मादी नामजात्यादिकल्पनारहितं तत् । अक्षमक्षं प्रति वर्तते इति प्रत्यक्षम् ॥" While all the Buddhiste are agreed abont प्रत्यक्ष being "कल्पनापोडम्" there are differences among them in regard to the nature of the ' कल्पना', which are noted as follows in the N. B. T.Tippani: कीदृश्यः पुनः कल्पनेत्यादिना कल्पनाबहुत्वात् कस्याः कल्पनाया प्रहणमिति कल्पना. विशेषमजानन् पृच्छति । तथाहि-वैभाषिका इन्द्रियविज्ञानं वितर्कविचार चेतसिकसंप्रयुक्त कल्पनामिच्छन्ति । योगाचारमतेन च तथागतज्ञानमद्वयं मुक्त्वा सर्व झानं प्रामप्राहकलेन विकल्पितं कल्पना । जात्यादिसंसृष्टं तु मनोमानं कल्पनेत्यन्ये कथयन्ति । These differences are due to the differences in their epistemological and
ontologrial positions. न्या.प्र.व. एवभूतं चाथै स्वलक्षणमपि भवति-Such is also the particular---the thing, P.35, 1. 8. in-itself-which is नामजात्यादिकल्पनारहितम् '. " This consequence
is avoided if we make it clear, as Dharmakirti does."-and we may add as the Nyāyapraves's also does—" that pratyaksam means pratyakşam jnanam (pratyakşam is subject to the ambiguity of the term 'preception,' and may either refer to the object perceived or to the perceptual apprehension as such). I suppose it is avoided because kalpanapodha could not then bear the interpretation suggested : it would mean apprehonsion which does not determine its object by way of kalpand, not an apprehended object stripped of determinations. "--Randle. " नहि ज्ञानक्षणगृहीतस्य स्वलक्षणस्यापि काचित् कल्पनास्तीति मन्यते" Panjirs
P.76a. न्या. प्रवृ. अर्थ-विषये; रूपादौःस्वलक्षणे. Vrttikara's justification of “अ " and P.35,12-10" रूपादौ " in the Nyayapraves'a (न्या. प्र. P.7 1. 14-15). The ज्ञान
has an object; and that object is the particular, the thing-initself without ita determination, so as distinguished from सामान्यलक्षण ॥ निर्विषयमपि स्वप्नादौ निर्गोचरमपि ॥ रूप्यत इति स्पं हवं घटादि पस्तु
(not the quality रूप) तदेवादिर्यस्य गन्धादेस्तत्तथा (Panjika P. 768) न्या.प्र. सक्षमक्ष प्रति वर्तते इति प्रत्यक्षम् N. Pr.भक्षमक्ष प्रति इन्द्रियमिन्द्रिय प्रतिवर्तते इति प्रत्यक्षम P. 7,113. N. Pr. Vrtti.of. “ तत्राक्षमझ प्रतीत्योत्पद्यते इति प्रत्यक्षम् "-Prna'estapada
न्या. प्र.व. Bhasya p. 186. “भक्षं प्रतीत्य यदुत्पद्यते तत्त्रत्यक्षमित्युकेऽतिप्रसिदत्वावधाो. P.35, 1. 18 न्द्रियजमेव प्रत्यक्षमिति कस्यचिद्धान्तिः स्यात् तनिवृत्यर्थमक्षमक्षामिति पीप्सा-मस्सेनि
Page #219
--------------------------------------------------------------------------
________________
95
पत्रिका यावरोधार्थी कृता । कुगतिप्रादय इति प्रादिसमास:-N. Kandali p. 188. Paijiki P. 75'b gives the reason why the word 94489 should not be taken as
an अव्ययीभाव compound. “ नपुंसकलिङ्गं स्यात् ततश्च प्रत्यक्षा बुद्धिः प्रत्यक्षो घट इति न स्यात् " ete-Panjika, following Nyayakandali: "प्रतिगतमक्षं प्रत्यक्षमिस्यनेनास्याभिधेयलिङ्गता प्रत्यक्षं ज्ञान प्रत्यक्षा बुद्धिः प्रत्यक्षः प्रत्ययः। That is to say, it should be expounded as an adjective and not as an
adverb. ( In Panjika p. 76 1. 2 read प्राप्तापमालंगतिसमासेषु). न्या प्र. वृ. तत्र नामकल्पना यथा...दण्डीति-ef. “ यदृच्छाशब्देषु हि नाम्ना विशिष्टोऽर्थ उच्यते
P. 35, डित्येति । जातिशब्देषु जात्या गौरयमिति । गुणशब्देषु गुणेन शुक्ल इति । क्रियाशब्देषु क्रियया 11. 12-15 पाचक इति । द्रव्यशब्देषु द्रव्येण दण्डीति "--N. V. T.-Tika (p. 102)
भ्या. प्र. वृ. न बर्थे शब्दाः सन्ति etc.--(N. Pr. Vrtti) Explained in the PanjikaP. 35, 1. 16. The relation of art to page is not a causal relation; nor is it one
पत्रिका of indentity. “अयमाभप्रायः--द्विविधो हि संबन्धः सौगताना तादात्म्य-लक्षणस्तदुत्पतिP. 76b. लक्षणश्च । तत्र तादात्म्यलक्षणो वृक्षावशिंशपात्वयोरिव । तदुत्पत्तिलक्षणस्त्वमिधूमयोखि"
Panjikā, The Peñjikā then disposes of the two alternatives as impossible in the case of tea and ap on the ground that if a word were the same as the external reality one may utter the word 'hit' and have his mouth filled with it I and if either of the two were the cause of the other, the word 'gold: would create real gold and thus make the whole world rich, or there could be no such words as TA and 29 since the real persons are dead and gone! So the necessary connection between th and spare being thus denied, it is easy to see how प्रत्यक्ष into which शब्द does not enter . is possible.
शब्दाकारस्य “ज्ञानेऽप्रतिभासनानिर्विकल्पकमेव प्रत्यक्ष प्रमाणम् । प्रत्यक्षश्ठभावी तु पात्रका विकल्पो गृहीतग्राहिलादप्रमाणम् (Paijika p. 771. 1) Recall "अनधिगतार्थP.77. गन्तृ प्रमाणम् "-the Mimariusa definition of प्रमाण-In 1 6 of p. 77,
read तस्य परामर्शः संस्पर्शः ।, and in I. 7, तावददुष्टः. The Paijia, while endorsing the age of the Vrttikära, makes an attempt to justify the अव्ययीभाव of the 'सूत्रकार' (N. Praves'a) also. प्रत्यक्षानहेतुत्वात् &c..-Reason for the double meaning (ज्ञान and
विषय) of the word प्रत्यक्ष. न्या. प्र.व. आह-यथेन्द्रियसामथ्यात् &c.-Question : The object (विषय) is aa
P. 35, much a cause of the knowledge as the sense (इन्द्रिय). Why U 19-20. should, then, the knowledge be characterised by the sense and
not by the object, and thus called 'प्रत्यक्षम् ' ? Answer: In this
Page #220
--------------------------------------------------------------------------
________________
96
particular variety of knowledge, the variety is particularly characterised by the operation of sense ( असाधारणकारण), while the object is common to this and other varieties (साधारणकारण ). The Vrttikara observes " असाधारणत्वात् इन्द्रियस्य साधारणत्वत्वाचाय" and explains : " इन्द्रियमिन्द्रियविज्ञानस्यैव हेतुरित्यसाधारणम् । अर्थस्तु मनोविज्ञानस्यापीति साधारणः"
न्या. प्र.वृ. “ उक्ते च भदन्तेन etc." a passage which I have not been able to P.35,123 trace so far. Is this anustubh verse from the P.Samuccaya of
Dinnāga? C. “य प्रःयक्षस्यासाधारणं कारणं तदभिधीयते, न पुनः साधारण कारण निवर्त्यते "-N. Vārtika Ben. ed. p. 32. For " तथा क्षितिसलिलपवनादीन्यपि कारणानि सन्ति यथारोत्पत्ती &c. Cr. "यथापि साधारणं तदयपदेशाभाग भवति । तद्यथा-कवादिकारणसनिधानात् प्रादुर्भवमारो नवादिभियपदिश्यते अपि खसाधारणेन बीजेन व्यपदिश्यते यवाहुर इति, तहापीरयदोषः "-N. Vartika Ben ed. p. 32. Mark that the same illustration is given by both the Nyāyavārtika and the Pañjikā-a fact which indicates that the logical studies of the age were carried
on together by the followers of different religious. 1.24. आह मनोविज्ञानाद्यपि &c. The point of the objection is explained
clearly in the Paijika: "अळपदेशादक्षाश्रितस्यैव प्रहणात् ततधाक्षाषिपत्रिका. तस्यैवोन्द्रयविज्ञानस्य प्रत्यक्षशब्दवाच्यता स्यात् न मनोविज्ञान-स्वसंवेदि-योगिज्ञानानाम् । P. 77 b तेषामक्षानाश्रयत्वात् । तेषां चाग्रहणेऽव्यापि लक्षणं स्यात् ।” The kinds of शान
which would be illegitimately excluded are: मनोविज्ञान, स्वसंवेदिज्ञान, and fasta none of wbich is dependent upon sistem. Those three are thus described in the N. Bindu: " तत् [प्रत्यक्षं ] चतुर्विधम्इन्द्रियज्ञानम् स्वविषयानन्तरविषयसहकारिणेन्द्रियज्ञानन समनन्तरप्रत्ययेन जनितं तन्मनोविज्ञानम--- ९ सर्वचित्तचैत्तानामात्मसंवेदनम्--१० भूतार्थभावनाप्रकर्षपर्यन्तों योगिहानं चेति-~११". उच्यत इत्यादि-Answer : These three are included by virtue of the words " यज्ज्ञानमयें रूपादो "अर्थसाक्षात्कारि (अर्थपरिच्छेदकस्वेन साक्षास्करोति यज्ञानम्----Palijika). If you still urge that मनोविज्ञान though अर्थसाक्षात्कारि is not इन्द्रियज ('अक्षमक्षं प्रति वर्तते') our reply will be
that the author is defining here लौकिक प्रत्यक्ष only. न्या. प्र. अनुमान लिङ्गादर्थदर्शनम् --'लिड' is thus explained etymologically in P.7, 1. 15 the Panjika : ' लिङ्यते गम्यतेऽनेन अर्थः इति लिङ्गम् । (2) लीनमर्थे गमयतीति न्या. प्र.व. वा लिङ्गम् । 'अर्थ' is that which is reached by means of the लिखा। P.86,13-10 (तस्मादर्यते इत्यर्थो वह्यादि:-Panjika) दृष्टिदर्शनम् , ज्ञानम् .
Page #221
--------------------------------------------------------------------------
________________
97
पत्रिका त्रिरूपमुकम्--See supra न्या. प्र. p. 1 11. 8-9 and notes thereon. रूपशब्दो P.78. लक्षणाची (Panjika) तस्मात् N. Pr. P.71. 16) त्रिरूपात् लिङ्गात् (N. Pr.
Vriti P.36 1. 4) अनुमेयेऽर्थे (N. Pr. p. 7 1, 16-धर्मविशिष्टे धर्मिणि (N. Pr. Vxtti P. 86 1.4) Recall the definition of पक्ष in Buddhist logic, and earlier still in the Nyāyasūtra-Bhāşya of Vātsyayana where are i.e. the matter to be proved is viewed in two ways: साध्यं च द्विविधं धर्मिविशिष्टो वा धर्मः शब्दस्यानित्यत्व, धर्मविशिष्टो वा धर्मी अनित्यः शब्द
इति ।" qil The Pañjikā prefaces this section with a short note on P. 78a. the difference between स्वार्थानुमान and परार्थानुमान-"शद्वात्मकत्वात्
परप्रतिपत्तिनिबन्धनं परार्धमुच्यते । स्वप्रतिपत्तिनिबन्धन तु ज्ञानात्मक स्वार्थम् " This is an important difference viz., that परार्थ अनुमान is शब्दात्मक, since it consists of (verbal) propositions, while स्वार्थानुमान is ज्ञानात्मक, consisting of a (mental) judgment. But it is pointed out that some persons cannot think without words, in which case the judgment becomes a proposition. This is admitted. Consequently the difference between the two is that the qrerigara is always शब्दात्मक while the स्वार्थानुमान may be ज्ञानात्मक as well as शब्दात्मक (आत्मप्रतिपत्तये सर्वदेव यदुपयुज्यते तत्स्वार्थमुच्यते । शब्दात्मकं त्वात्मप्रतिपत्तये न
सर्वदोपयुज्यते किंतु परार्थमपि तदुच्चार्यते । ). पश्निका. तदयं भावार्थ:--First, the mature of the अनुमानज्ञान, and afterwards P.78b. its two steps are described. These are (1) लिङ्गज्ञान And (2) लिनात्
लिङ्गिज्ञान. The former is of the general kind (सामान्येन साध्या. विनाभावित्वस्मरणज्ञानं यत्तलिङ्गज्ञानम्-यथा धूमं प्रत्यक्षेण गृहीत्वा सर्वत्राय वह्विज इति स्मरणम् ); the latter is particular (विशिष्टदेशादिसंबन्धेन यदुदेति यथाऽत्रायं धूमो वह्निज इति वाहिरनास्तीति वह्निविशेषज्ञानं तल्लिङ्गिज्ञानम् ) Inference consists in this application of the general truth to the particular case (तथा स्वभावहेतावपि प्रथम साध्यानन्तरीयकं साधनं स्मर्तव्यम् । यथा कृतकत्वं नामानित्यस्वस्वभावमिति । तदेतत्सामान्यस्मरण लिङ्गज्ञान सामान्येन स्मृतमथे पुनर्विशषे यदा योजयति यथेदमपि कृतकत्वं शब्दे वर्तमानमनित्यस्वभावमेवेति तदा विशिष्टस्य शब्दगतकृतकत्वस्यानित्य
त्वस्वभावस्मरणमनुमानज्ञानम्). न्या. प्र.दृ. Read-मुत्पद्यते । किविशिष्टम् ! । उदाहरणद्वयं तु-The Vrtti explains the P. 361. 5. point of giving two illustrations (see न्या. प्र. ६. P. 711 16-17--
"16. अमिरत्र, अनित्यः शन्द इति वा). पत्रिका. One of them is a कार्यहेतु and the other स्वभावहेत. तसाधन--पस्तुनः P. 78 b सताया विवेशित यावत् । साधनं सिद्धिनिश्चयो भवति यकाभ्यां, तो बस्तसाधनौ वस्तुगमकी--
18
Page #222
--------------------------------------------------------------------------
________________
98
The third--called अनुपलम्महेतु is a प्रतिवेघहेत. not • विधिहेतु i... negative, not positive. Here only two are mentioned; because, after all अभाव ( negation) is nothing and अनुपलम can be brought under स्वभाव. (केवलं भूतलं तहान च घटाभावस्य स्वरूपं नायरो भावः कश्चित् इत्यतः स्वभावहेतुरेवायम् । अत इहानेनशेिन स्वभावहेतावन्तर्भावं कृत्वा
हेतुद्वयस्य कार्यस्वभावाख्यस्य चर्चेनं कृतमिति ।) न्या. प्र. फलं कार्यम् । अधिगमरूपत्वात्. (न्या.प्र.वृ.) The point here discuseed is-what
P. 7. precisely is the प्रमाण (करण) and what its फल ! In प्रत्यक्ष ]]. 17-18 the Minainsakas and the Naiyayikas hold, saya the Pabjika, that न्या. प्र. वृ. इन्द्रिय, or the contact of the इन्द्रिय with the भर्ष, or that of
P. 36. मनस् with the इन्द्रिय, is the प्रमाण (प्रमाकरण ) f. "ज्ञानाकरणक 18.20. ज्ञानं प्रत्यक्षम्"-Muktavali &c; and अर्थज्ञान and consequent
__ हानोपादान of the अर्थ is the फल (Read हानोपादानादिक in small P. 79. type). As regards अनुमान, they hold that oि is the प्रमाण
(प्रमाकरण) and ज्ञान the फल, or ज्ञान is the प्रमाण and हानोपादान is the फल (Lee Tarkabhasa ). To this the author of the Nyayapraves'a has given a reply in one word "अधिगमरूपत्वात् (उभयत्र तदेव ज्ञानं फलमधिगमरूपत्वात् । ( N. Praves'a). This is clearly explained
in the Vrtti (P. 36 11. 8-11.) न्या. प्र. वृ. अधिगमरूपत्वात्-The प्रमाणज्ञान-प्रत्यक्ष or अनुमान-is itself a determina.
P. 36, tion of the nature of the object, which is thus the फल also. 1.8.11. (अधिगमः परिच्छेदः...परिच्छेदरूपमेव ज्ञानमुत्पद्यते । न च परिच्छदादते अन्यज्ञान फलम् ।)
As the Palijika explains:-" तदेव ज्ञानमर्थपरिच्छितिरूपं प्रमाणफलम् ।...... परिच्छेदरूपमेवार्थप्रतिपीतिं जनयदेव सज्ज्ञानमुत्पद्यते।न बार्यपरिच्छित्तिकपाझानात् फलं पृथक् किंचिदस्ति ।......अर्थपरिच्छेदं विनाऽन्यद्भिनं झानस्यार्थपरिच्छित्तिरूपस्य फलमिस्येव न, किंत तदेव परिच्छतिरूपं ज्ञानं फलम् ।". The view that हानोपादानदिक is the ulterior फल is rejected in the Vetti on the ground “ भित्राधिकरण. स्वात् "-which is thus explained in the Panjiks: मित्रमधिकरण. माश्यो यल्य फलस्य तत्तथा...असमर्थ:-भानाव्यतिरिकं यशुच्यते फल हानोपादानादिकं तदा तत्फलं प्रमातुरेव स्यान ज्ञानस्य । तथाहि मानेन प्रदर्शितेऽर्थे हानादिकं तद्विषो पुरुषस्यैवोपजायते अतो हान्मदिकस्य भिनाश्रयत्वात् न फलवं मन्तव्यम् ।" The text of the Panjita (1.9 from the bottom) is corrupt. It can be corrected by giving it a little thought, but it is immaterial for our purpose. The author's view is than mammed up:-स्वविषयजनकले सति समाप्तः प्रमाणायापारः ।...परिच्छित्तिरेव फल न हानादिकम्.
Page #223
--------------------------------------------------------------------------
________________
99
291. 4. T. TT mu : etc.--Objection: If there be no es other
P.36 than 48 and 1996. themselves, free and H1 would W 11.12 cease to be strong also; for, a u is a TOT only if there is a
of it-the two boing correlative, तद्भावाभिमतयोः etc-प्रमाणत्वेनाभिमतयोः pagaarat: Feat i.e. FRT and gata which you have accepted as #AMS you now propone to regard ag y also, thereby dislodging them from the position of Ams; and once there is no प्रमाण there is no फल of the प्रमाण also (प्रमाणाभावे च anemarita:) Ja l. 7 from the bottom of P. 79 of the Paijika, read प्रमाणभावेनाभिमतयोः for प्रमाणामावेनामिमतयोः which is
an obvious misprint. 01. T. F arexia: A --The whole process of knowledge reaching
P. 7 as far as and including the fa is 1914. This is clearly explained Il 14-19 in the Vrtti: “ RE 79104........ adt." fax446m is the suffer: न्या. प्र. 'सध्यापार' is the प्रमाण, whose function it is to apprehend an object.
P. 38, gegaradi that is, poesessed of the functioning ay is the 11 13-20 saia or knowledge ( nifa), which is at the same time 140 aleo.
As the Vștti sums up: Pariisi Tayana fame walipora sa प्रतीतेः प्राहकाकारस्य प्रमाणता-ie. the झान possesses the form of the faq, and where it comes into existence it comes posuessed of the form of that faqe (not that it is in itself formless, and becomes possessed of the form of the lagt afterwards); thus the form which is essential in the ena is the time which proves the particular truth of the 19. It is thus both the shton and the 85. This epistemological theory of the Buddhists is known as the H aag. The Vrtti kaows of a slight variant of सव्यापार-viz. 'सद्वयापार' in the text of other commentators: " I... wbich is explained as follows: व्यापारः सदयापारः-ngood व्यापार, such as is प्रमाणव्यवस्थाकारिन् , that is, capable of distinguishing truth from error. The ente which possesses such a good व्यापार is सद्व्यापारवती(त्-ख्याति. Note this as one more passage which shows that the Vịtti of ra in not
the only or even the earliest commentary on the Nyāyapraven'n. oftar 479177 FA etc.--The function of the nor is to apprehend the P. 79b. object ( ITT TA SHITET HAR ET4184 ). The same which P. 80a. so functions has a ela or site which consists of its resemblance
with the object, for a ma or ela or selft is a copy of the object
Page #224
--------------------------------------------------------------------------
________________
100
(व्यापारयुक्तस्य प्रमागस्य यका (या) ख्यातिः प्रतीतिः अर्थसाहदयं ज्ञानस्यार्थाकारता. When the fame of a $a possesses the form of the object which is before us, that ज्ञान is प्रमाण (विषयस्य अर्थाकारो यस्य ज्ञानस्य तत्तथा-i. प्रमाणम्.) Read in I. 3 from the bottom of p. 79 of the Paijika " अर्थ गृह्णातीति ग्राहकं प्रत्यक्षादिज्ञानम् । तस्याकारः सादृश्यमर्थेन सह । तस्य कोऽर्थः । अर्थेन सह यत् ग्राहकसादृश्यं तस्य प्रमाणता" that is, यस्माद्विषयाद्विज्ञानमुदेति तद्विपय सदृशमवे तद्भवति; cousequently अर्थसारूप्यमस्य प्रमाणमर्थपरिच्छित्तिश्च फलम्."
Note the epistemological realism of the Parijikā. न्या .प्र. कलपनाज्ञान &c.-The 'कलपनाज्ञान' That is, determinate know__ P. 7. ledge does not refer to the thing itself-the 'स्वलक्षण'-- 11. 19-21 but to its generic character i.e. the सामान्यलक्षण, Now, as a
matter of fact it is the 'स्वलक्षण'-the particular-that is प्रत्यक्ष, and not सामान्यलक्षण. Consequently, the so called प्रत्यक्ष of सामान्यलक्षण-that is, कल्पनाज्ञान-is प्रत्यक्षाभास, inasmuchas real प्रत्यक्ष is possible of the स्वलक्षण only. ( यज्झानं घटः पट इति वा विकलपयतः समुत्पद्यते तदर्थस्वलक्षणाविषयत्वात् प्रत्यक्षाभासम्-Better read स्वलक्षणाविषयत्वात् as printed in the Vrtti (121) for स्वलक्षणविषयत्वात् as printed in the N. Praves'a and the Panjikā. It means : Inasmuchas it does not refer to the face wbich is the real s (object. ) of प्रत्यक्ष. With the other reading स्वलक्षणविषयत्वात् the argument will be: The कल्पनाशान in as much asitis referred to the स्वलक्षण
which is not its real object-is प्रत्यक्षाभास, न्या. प्र. वृ. The Vrtti reads शदारोपितमुत्पद्यते (11.23. 24) which may be its
P. 36. reading of the N. Pr. for the 'समुत्पद्यते' of our text ; or it 11. 22-23 may be its explanation of 'समुत्पद्यते'. For 'शब्दारोपित ' the Palijika
reads 'शब्दारूपितं'-अर्थान्तरे सामान्यलक्षण-The real अर्थ or विषय of प्रत्यक्ष is स्वलक्षणा. 'अर्थान्तर ' is that which is other than स्वलक्षण that is, सामायलक्षण, For the 'प्रहणवाक्य' of the Vriti, p. 36, 1. 21, Panjika rends
'ग्रहणकवाक्यं ( संपिण्डितार्थ-ग्राहकवाक्यम् ) with no difference in sense. पञ्जिका अनेन च प्रत्यक्षपृष्ठभाविनो...... गृहीतग्राहित्वात् (read प्राहित्वात् or प्राहकत्वात् )P. 80 ab Inasmuchas the perception refers to the object which
had already been apprehended in sensation, it is गृहीतग्राहि and consequently अप्रमाण. अनुमानविकलपस्तु-While कल्पना or विकल्प in प्रयत्क्ष turnsit into प्रत्यक्षाभास, the case is different with अनुमान. In अनुमान, the सामान्यग्रहण which is involved in the कल्पना is
Page #225
--------------------------------------------------------------------------
________________
न्या. म. P. 7
न्या. प. वृ. 1121-22 पत्रिका.
P. 80 b
न्या. प्र. P. 8, 1. 3
101
applied to the particular case in hand, and so far it is a new fact which it brings to light ( ततद्देश संबन्धितयाऽनधिगतमेव गृह्यते इति गृहीत प्राहित्वाभावात् तद्विषयों विकल्पः प्रमाणम् ) Note, however, that, this point of view implies the reality of and to this extent the logic of the Buddhist conflicts with his metaphysics.
हेत्वाभासपूर्वकं ज्ञानमनुमानाभासम्-- The Panjika supplies the reason why हेत्वाभास alone is mentioned and not दृष्टान्ताभास, viz, स्वार्थानुमानज्ञानं हेतुपूर्वकमेव भवति पूर्वशब्दः कारणपर्याय: ( Panjika ). Read " ततो हेखाभासः पूर्व कारणं यस्य ज्ञानस्य तत्तथा."
न्या. प्र.
तस्माद्यदनुमेयेऽर्थे--- Read the Panjika on this as follows:--असिद्धादीना P. 8, 1. 1. स्वरूपं तस्मिनभिज्ञो ज्ञेयः प्रमाता । तस्यास्मिन्नर्थे ( instead of तस्यायमर्थो ) व्युत्पन्नस्य न्या. प्र. वृ हेत्वाभासश्रावणसंदर्शनान्तरं यज्ज्ञानमुत्पद्यते तदनुमाना भासम् । अनुमेयेऽर्थे ( N. Pr. )= P. 37, धर्मविशिष्टे धर्मिणि (Vrtti) अव्युत्पन्नस्य ( N. Pr. ) = असिद्धादिस्वरूपानभिज्ञस्य.
11 2-4.
साधनदोषोद्भावनानि दूषणानि — Here begins the last paragraph which deals with दूषण ( Vide Fundamental Verse "साधनं दूषणं” ete ), the only subject which remained to be treated ( उक्तशेषम् — Vrtti ).
न्या. प्र. वृ. P. 37, 1. 4. पञ्जिका. P. 80b. न्या. प्र. वृ. बहुवचननिर्देश: P. 37, 1. 5 difinition. पञ्जिका.
P. 80b.
Here, first of all is mentioned the विषय of दूषण. In this connection the Pañjikā points out that the word am in the text stands for साधनाभास ( साधनाभासे साधनशब्दमुपचर्य.. लक्षणे सर्वत्र साधनशब्देन साधनाभासमेव वाच्यम् — Panjika ).
..... ततश्च दूषण
The N. Pr. says 'दूषणानि ' instead of 'दूषणम् ' in the This is to indicate, that there can be more s than one in a single प्रयोग of अनुमान ( न केवलं सामान्येनाशुद्धः प्रयोग एकमेव दूषणं भवति । किं तु प्रयोगेऽशुद्धे यावन्तः प्रतिज्ञादोषदुष्टास्तावन्त्येव तद्दोषोद्भावना नि पृथग् दूषण नि―etc. Pañjika) In the Pañjika, read साधनदोषो न्यूनत्वम् । सामान्येति । as texts of the न्या. प्र. and न्या. प्र.वृ.
न्या. प्र. वृ. सामान्येन विशेषमाह – First the author of the N. Pr. mentions P. 37116-9 साधनदोष generally, and next its particular varieties viz. पक्षदोष, हेतुदोष, and दृष्टान्तदोष.
पञ्जिका न्यूनत्वम् ( N. Pr. p. 8, 1. 4 ) - पक्षाद्यवयवानां यथोक्तलक्षणरहितत्वं प्रमाणबाधितत्वमिति P80b प्रमाणबाधितत्वमिति यावत् । ( Pañjika 80 b. ) अयमर्थः साधनवाक्य &c. -- The
Page #226
--------------------------------------------------------------------------
________________
.
102
पञ्जिका P. 81 b
vice in the opponent's argument may be pointed in a general way ( सामान्येन ) such as whether it exceeds or falls short of the requirements of a valid inference; or, the critic may proceed to specify the vice ( विशेषतः ), and say whether it contains a पक्षदोष, or a हेतुदोष or a दृष्टान्तदोष. Further, its particular variety may also be mentioned.
न्या. प्र. पक्षदोषः etc. --The reader may recall the दोषs defined, illustrated P. 8, 11 4-6, and discussed above in the N. Praves'a.
न्या. म. तस्योद्भावनं ete - Not only उद्भावन, but the उद्भावन (प्रकाशन ) which is P. 8,1168, also प्रानिकप्रत्यायन ( N. Pr. Vetti P 37, 110). The latter न्या. प्र.वृ. is thus explained in the Pañjika: प्रानिकाः प्रत्याय्यन्ते अवबोध्यन्ते P. 37,1.10. प्रत्यक्षविरुद्धत्वादिकं वायु ( बाह्य a misprint ) - पन्यस्तमर्थे येन वचनजान पञ्जिका. प्रतिवाद्युपन्यस्तेन तत्त्रानिकप्रत्यायनम् Further, the Pañjika explains why P. 80 b, mere is not enough: " नतूद्भावनमात्रमेवेति ननु etc. " दूषणम् -- 81 a. दूषणजातिः - - जातावेकवचनम् ( Pañjikā ). न्या. म. P. 8, 11 7-8. न्या. प्र. वृ. For जातिदूषणानि read जातित्वाद्दूषणानि - as found in the Panjikā, and P. 371. 13 the same is explained as follows: जातिशब्दः सादृश्यवचनस्ततो दूषणसादृश्यात् पञ्जिका सम्प्रसाधनेऽविद्यमानासिद्धता दिदोषोद्भावन ( not ना 88 printed ) वचनानि दूषणाभा
अभूतसाधन दोषोद्भावनानि दूषणाभासानि - The definition of दूषणाभास.
P. 81b सानि ।
अत्र भट्टः प्राह — Kumārila Bhatta holds that शब्द is नित्य and consequently he attacks the argument of the feta (the Buddhist, the Naiyāyika etc.); viz. यत्कृतकं तदनित्यं यथा घटः तथा च शब्दः as follows by raising a dilemma or trilemma (1) Is कृतकत्व which is advanced as a हेतु ' शब्दगतम् ' ? If so, it is असाधारण अनेकातिक, being found only in the पक्ष (2) Is the कृतकत्व • घटगतम् ' ? If so, this कृतकत्व is confined to घट ( the दृष्टान्त ) and not found in शब्द; consequently it is असिद्ध. ( 3 ) Is the कृतकरव 'उभयगतम् ' ! Im - possible, for मूर्त (e. g घट ) and अमूर्त ( e. g. शब्द ) cannot possess the same. This criticism which Kumārila Bhatta has directed against the Buddhist is a mere दूषणाभास - false criticism For such a criticism could be directetd even against an A which is universally acknowledged to be valid viz. अभिरत्र, धूमात् यथा महानसे Thus : Is the घूम which is advanced here as हेतु the on the mountain ? or (2) Is it the in the kitchen?
Page #227
--------------------------------------------------------------------------
________________
103
In the former cese, it woald be RU afat being found only in the 97. In the latter, it would be safat, being not
found in the 929 ( ale TANSAAT 1. ) -091. . Biqet nga &c. Particular cases of or are: (1) si ma
P. 8. 1999an (qaraciddiana-Vrtti) (2) 2gec 942199944 (3) FACE11. 9-13 SETT TERHEL (4) #legas14177 (5) marece faran
104 79 and (6) NGEEL GREY175199774. No (1) is a fallacious allegation of a general character regarding the component parts of an Inference; No (2) is a fallacious allegation of that is gemana, that is, sammale; Nos (3), (4), and (5) are fallacious allegations of 1979 and No (6) is a fallacious allegation
of घटान्ताभास. न्या. प्र. पदार्थमात्रमाख्यातमादौ दिङ्मात्रसिद्धये । P.8 यात्र युकिरयुफिसान्यत्रसुविचारिता ॥
"Mr. Mironov suggests," says D'. Keith, "in Dinmatrasiddbaye we have an allusion to Duināya's name, and he thinks this may be supposed by the fact that Haribhadra in his comment on anyatra writes Pramānaramucayāda uz " " The remark is specially apposite", Dr. Keith adds," if the author really were Dinnāgs......nor is it quite legimate to pass over the possible play in dirmātrasiddhaye; it can carry no great weight but it certainly improves Mr. Mironov's arguraent." If or other grounds it is necessary to doubt Dinnāga's authorship of the Nyayapraves'a, neither of the two grounds above mentioned, viz., the word 'at' in hrafish' nor
a '=' A s ie as explained by Haribharasūri will be a bar. (See Introductiou, where the points are fully discussed ). ang=8449 la order that the reader may be just introduced to the subject before he reads the larger works such as 941989 etc. -714993, whosoever be its auther, may con
sequently supposed to be later than amagu. gla. P
u tafwislazy04. Mark that Haribbadragūri-the P. 37 1 20. commentator did not see any suggestion of the name of
the suthor ( विनाग) in the word 'दिङ्मात्रसिद्धये' Had he done BO, me a commentator be vould not have failed to note it, as
Page #228
--------------------------------------------------------------------------
________________ 104 Mallinatha has done in his commentry upon the famous line of the Meghadata-दिङ्नागानां पथि परिहरन् स्थलहस्तावलेपान् / शिष्यहिता-This name of the cominentary is in keeping with the. purpose with which the Nyayapraves'a(ka) was composed. न्या. प्र. वृ. ___In the copy of the न्या. प्र. वृत्ति supplied to me by my esteemed and learned friend Acarya Sri Vijaya-Nemi-Sari, there are a few verses appended at the end giving the diversity of opinion among different schools regarding the number of pramanas and the nature Reality:-" चार्वाकोऽध्यक्षमेकं, सुगतकणभुजौ सानुमान, सशब्दं तद्वैत पारमर्षः, सहितमुपमया तत्त्रयं चाक्षपादः / अर्थापत्या प्रभाकृद् वदति च, निखिलं मन्यते भर एतत् साभावं, द्वे प्रमाणे जिनपतिसमये स्पटताऽस्पष्टता च // प्रत्यक्षमनुमानं च शाब्द चोपमया सह / अर्थापत्तिरभावश्च षट् प्रमाणानि जैमिनेः // जैन मीमांसकं बौद्धं सख्यं शैवं च नास्तिकम् / स्वस्वतर्कविभेदेन जानीयाइर्शनानि षट् // परस्परविनिर्लठितक्षणक्षयि परमाणुलक्षणानि स्वलक्षणानि प्रमाणगोचरस्तात्त्विक इति बौद्धाः, सामान्य विशेषात्मकं वस्त्विति मीमांसकाः, परस्परविभक्तौ सामान्यविशेषाविति मैयायिकवैशेषिको, गुण्यरूपं सामान्यमिति सांख्याः, भूतचतुष्टयं प्रमाणभूमिरिति चार्चाकाः / " पत्रिका. स्वपरार्थ-Construe स्वपरार्थ स्पष्टा Elucidated for himself as well P.81 b, as for others. Cf. 'स्वपरोपकारार्थे ( p. 82). पत्रिका-Generally explained as विषमपदभलिका (see p. 82). Philologically, however, it is पश्चिका=1. Chapter, 2 Expository Note. प्रहरसरुदैर्युक्ता--Completed on the ninth day of the dark hall of Phalguna, in the Apuradha paksatra, in the Vikrama Year 1169. इति श्रीशीलभद्र * &c.-Composed by श्रीचन्द्रसूरि formerly known as पण्डितपार्श्वदेवगणि, pupil of श्रीमद्वनेश्वरसूरि, of good name, pupil of श्रीशालभद्रसूरि.