________________
1. 7.
P. 27.1.1-4 उमयोः संशयहेतुत्वात् &c. The two हेतु pointing to two contradictory
साध्य create संशय. न्या. प्र.. किं समस्तयोः &c..-The point which here arisee and which is dealt P. 27. with to some extent in the text of the N.Pr. also is this:
Do the two įga together make this gravare, or each separately ? In the former case, श्रावणत्व of this हेत्वाभास has been already shown to be a case of असाधारण हेत्वाभास (see supra ). In the latter case, each is valid in itself, and there would seem to be no हेत्वाभास, अनोच्यते--We hold the first alternative, and repudiate the view that in that case it is notbing but असाधारण. The two असाधारण and विरुद्धाव्यभिचारिन् thus differ from each other:-" एकक: असहायः असाधारणः, परस्परसापेक्षो ( or °क्षी सापेक्षवान् ) विरुद्धाव्यभिचारी (Vreti P. 27 1. 9.) i.e. असाधारण belongs to a single proposition;
विरुद्धाव्यभिचारिन् is contained in two propositions taken together. पत्रिका अत्रोच्यते &c.--Panjita explains:--This हेत्वाभास like the अन्यतरासिद्ध P. 60. b (see above) arises with reference to the person involved
in the debate. The Vādin has to establish his owo thesis and criticise the antithesis. (In 1. 10 from the bottom, read: समर्थन ) यञ्चोकं प्रथमस्य दुष्टत्वे &c.--The first proposition need not be definitely known as vitiated by the हेत्वाभास. The parallel cited is that of jasanet ( difference of opinion or doubt) arising from the knowledge of mere सामान्य without the विशेष. ( In 1.7 from the bottom for व्यभिचारिणोऽपि read विरुद्धाव्यभिचारिणोऽपि.)
Dharmakirti omits lace from his list. I quote below the passage giving his reasons together with the commentary of Dharmottara thereon: विरुद्धाव्यभिचार्यपि संशयहेतुरुक्तः ॥ ननु चाचायण वि. रुद्धाव्यभिचार्यपि संशयहेतुरुकः। इत्वन्तरसाधितस्य विरुद्धं यत्तन्न व्यभिचरति स विरुद्धाव्यभिचारी। यदि का विरुद्धाश्चासौ साधनान्तरसिद्धस्य धर्मस्य विरुद्धसाधनात् अव्यभिचारी च स्वसाघ्याव्यभिषारात् विरुद्धाव्यभिचारी । सत्यम् । उक्त आचार्येण । स इह कस्मान्नोक्तः । मया विह नोकः। कस्मादित्याह । अनुमानविषयेऽसंभवात् ॥ अनुमानस्य विषयः प्रमाणसिकं त्रैरूप्यम् । यतो मनुमानस्य संभवः सोऽनुमानस्य विषयः । प्रमाणसिद्धाच त्रैल्प्यावनुमानसंभवः । तस्मासदेवानुमानविषयः। तस्मिन् प्रक्रान्ते न विरुद्धाव्याभिचारिसंभवः। प्रमाणसिद्धे हि चैरूप्ये प्रस्तुते स एष हेत्वाभासः सिध्यति यस्य प्रमाणसिद्ध रूपम् । न च विरुद्धाव्यभिचारिणः प्रमाणसिद्धमस्ति