________________
18 पत्रिका. यावता न्यायमुद्रेयं...स्वयमिति पदमुक्तम् ।-ef. "ननु च शास्त्रानपेक्ष वस्तुषलप्रवृतं लिखम् । P. 45a. अतोऽनपेक्षणीयत्वान्न शास्त्रे स्थित्वा वादः कर्तव्यः। सत्यम् । आहोपुरुषिकया तु यद्यपि कचिच्छाने
स्थित इति किंचिच्छास्त्रमभ्युपगतः साधनमाह तथापि य एव तस्येष्टः स एव साध्य इति ज्ञापनाये.
दमुक्तम् । इष्ट इति ।" (N.B. Tika pp. 60-61) P. 45ab अनेन च......हेतुरपि पक्षो भवतीति. Here 'साध्य' (Vrtti p. 151. 20) qualified
हेतुदृष्टान्ताभासाः '. 'हेतु is that which is meant as a 'हेतु' even if it be unproved; it is not on that account a 987, unless it is again itself made a subject of proof ("यः पदार्थः साध्यत्वेन विषयीकृतः साधयम्येनं हेतुत इत्येवंभूतयेच्छया, स साध्यः साध्याभिप्रायेण निर्दिष्टः पक्षो भवति ।...... यदा तु हेतुदृष्टान्तयोः परासिद्धयोः साधनान्तरेण सिषाधयिषया निर्देशः क्रियते तदा प्रति.
ज्ञात्वमभ्युपगम्यत एव ।" Parijika). P.45 b अयमत्र भावार्थः &c-This is a note on 'इच्छयापि व्याप्तः पक्षः ' of Vrtti.
The पक्ष need not be mentioned expressly as a 'पक्ष' even in a परार्थानुमान; it may be so even by implication. A साधन is put forward as a साधन in Inference (i.e. हेतु as a पक्षधर्म ) in the hope that it will be accepted as unquestionably true by the opposite party. But it may not be so accepted, in which case it at once becomes a साध्य, i. e. 422, by implication. There is no such thing as an absolutely fixed साध्य or साधन. ef. Nyayabindu (p. 111,14.): " इष्ट इति यत्राथें विवादेन साधनमुपन्यस्तं तस्य सिद्धिमिच्छता सोऽनुक्तोऽपि वचनेन साध्यस्तदधिकरणत्वा
द्विवादस्य । यथा पराश्चिक्षुरादयः संघातत्वात् शयनासनाद्यनवदिति"॥ पत्रिका. परार्था......इत्युक्त प्रदर्शयिष्यते---In connection with N.Pr. P. 5 1. 8. P. 45.b. Vrtti P. 28, Panjikā p. 61 b. पत्रिका. तस्मात् स्थितमिदं &c.-~Note this final form of the definition of पक्ष or P.45 b. साध्यः--" वादिप्रतिवादिनोविवादास्पदे वादिना यत्साधयितुमिष्ट वस्तु तद्वचनेनोकमनुकं वा
प्रस्तावगम्यं सर्वे साध्यमित्युच्यते"। न्या. प्र. वृ. इत्यनेन च......इति भावार्थः-To sum up : पक्ष is to be defined as "धर्मP.15 11.21- विशिष्टो धी" [ck. N.Vartika: p. 108-9. “प्रज्ञापनीयधर्मविशिष्टो धर्मी 24
साध्यः"], a definition which is further explained as involving the follwing consequences:-" ततश्च न धर्ममात्रम् ; न धर्मी केवलः; न स्वतन्त्रमुभयम्; न च तयोः संबन्धः" [See abovep.12. Note on न्या. प्र. वृ. P. 131. 1 etc. and the passage quoted from Sl. Vart. The Nyayabindutika (P.24) thus discriminates: " अन हेतुलक्षणे निश्चेतव्ये धर्म्यनुमेयः; अन्यत्र तु साध्यप्रतिपत्तिकाले समुदायोऽनुमेयः; व्याप्तिनिश्चयकाले तु धर्मोऽनुमेयः।"