SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ न्या. प्र. वृ. एतेन सद्यपि......संगतमेव । In the Sastra which the debater avows P. 15. there may be numerous propositions asserted in connection 11. 16-19. with a particular subject, yet for himself he may undertake to prove only one of them, which thus becomes the subject of his reasoning ( स्वयं साध्यत्वेनेप्सितः ). Read "भवतीति यदुक्तं" instead of “ भवतीति । यदुक्तं" पनिका. The Panjika says that this justification of 'स्वयं' in ' स्वयं साध्यत्वेने प्सितः' is even by Dharmakirti, who is referred to in the Vrtti as 'वादिमुख्य '. The passage is found in the Nyayabindu ok Dharmakirti, p. 110:--" स्वयमिति वादिना, यस्तदा साधनमाह। एतेन यद्यपि कचिच्छाने स्थितः साधनमाह तच्छास्त्रकारेण तस्मिन्धर्मिण्यनेकधर्माभ्युपगमेऽपि यस्तदा तेन वादिना धर्मः स्वयं साधयितुमिष्टः स एव साध्यो नेतर इत्युक्तं भवति.” The passage is fully expounded in the Pañjikā, and the exposition may be compared with the following extract from the commentary of Dharmottara (p. 60); "स्वयमित्यनेन.........ननु स्वयंशब्दस्य वादिनेत्येष पर्यायः । कः पुनरसौ वादीत्याह । यस्तदेति । वादकाले साधनमाह । अनेकवादिसंभवेऽपि स्वयंशब्दवाच्यस्य वादिनो विशेषणमेतत् । यद्येवं वादिन इष्टः साध्य इत्युक्तम् । एतेन च किमुकेन । अनेन तदा वादकाले तेन वादिना स्वयं यो धर्मः साधयितुमिष्टः स एव साध्यो नेतरो धर्म इत्युकं भवति । वादिनोऽनिष्टधर्मसाध्यत्वनिवर्तनमस्य फलमिति यावत् । अथ कस्मिन् सत्यन्यधर्मसाप्यत्वसंभवो यन्निवृत्त्यर्थ चेदं वक्तव्यमित्याह । तच्छास्त्रकारेणेति । यच्छास्त्रं तेन वादिनाभ्युपगतं तच्छास्त्रकारेण तस्मिन् साध्यधर्मिण्यनकस्य धर्मस्याभ्युपगमे सत्यन्यधर्मसाध्यत्वसंभवः । तथा हि शास्त्रं येनाभ्युपगतं तत्सिद्धौ धर्मः सर्व एव तेन साध्य इत्यस्ति विप्रतिपत्तिः । अनेनापास्यते । अनेकधर्माभ्युपगमेऽपि सति स एव साध्यो यो वादिन इष्टो मान्य इति ।" न्या. प्र. वृ. साध्यत्वेनेति etc.-of. Nyayabindu p. 110-" स्वरूपेणैव स्वयमियोऽनिराकृतः पक्ष P. 15. इति । स्वरूपेणेति साध्यत्वेनेष्टः । स्वरूपेणैवेति साध्यत्वेनेष्टो न साधनत्वेनापि । यथा शब्दस्यानित्यत्वे 1. 19. साध्ये 'वाक्षुषत्वं हेतुः शब्देऽसिद्धत्वात् साध्यं, न पुनस्तदिह साध्यत्वेनैवेष्टं साधनत्वेनाप्यभिधानात्" which is thus explained in the N. B. Tika (p. 59 ):" ननु वैचशब्दः केवल एव प्रत्यवमटव्यस्तकिमर्थं स्वरूपशब्देन सह प्रत्यवमृष्टः । उच्यते । एव. शब्दो निपातो द्योतकः । पदान्तराभिहितस्यार्थस्य विशेष द्योतयतीति पदान्तरेण विशेष्यवाचिना सह निर्दिष्टः । न साधनत्वेनापीति । यत्साधनत्वेन निर्दिष्टं तत्पधनत्वेनेष्टमसिद्धत्वाच साध्यत्वेनापीष्ट तस्य निवृत्त्यर्थ एवशब्दः । तदुदाहरति यथेति । शब्दस्यानित्यत्वे साध्ये चाक्षुषत्वं हेतुः । शब्देऽ. सिद्धत्वात् साध्यमित्यनेन साध्यत्वेनैवष्टिभाइ । तदिति चाक्षुषत्वम् । इहेति शब्दे । न साध्यत्वेनैवेष्टमिति साध्यत्वेनेष्टिनियमाभावमाह । साधनत्वेनाभिधानादिति । यतः साधनत्वेनाभिहितमतः साधनत्वेनापीठम् । न साध्यत्वेनैवेति ।"
SR No.008423
Book TitleNyaya Pravesha Part 1
Original Sutra AuthorN/A
AuthorAnandshankar B Dhruva
PublisherOriental Research Institute Vadodra
Publication Year1968
Total Pages228
LanguageSanskrit, English
ClassificationBook_Devnagari & Philosophy
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy