________________
87
सामान्य. लिङ्गदर्शनादनग्निम्यावृत्तममिमात्रमेव तार्णवादिभेदरहितं सकलवाहिसाधारणं रूप वहिरत्रास्तीत्येवंरूपं ज्ञानं प्रमातुः प्रतिभासते इति सामान्यमेवानुमानस्य ग्राह्यम्-Panjika). It is, however, not अर्थ but अनर्थ, and therefore unreal. (अनुमानमपि स्वप्रतिभासेऽनर्थेऽर्थाध्यवसायेन प्रवृत्तेरनर्थग्राहि-N.B.T.). But when by a further act of thinking, the object is reached, that which was apprehended by inference-its ग्राह्य-viz. सामान्य-is identified with this स्वलक्षण by अध्यवसाय ( अनुमानस्याध्यवसेयः प्रापणीयश्च स्वलक्षणरूप एवार्थः । तथाहि लिङ्गदर्शनाद्यो मया वाहिहीतः स एवायं दृश्यते इति स्वलक्षणमेवाध्यवस्यतिPañjikā). The are so reached is apai, as distinguished from the वह्विसामान्य which was appreherded ( ग्राह्य ) by inference and was अनर्थ. Of these one is superimposed upon the other in consciousness (स पुनसरोपितोऽर्थों गृह्यमाणः स्वलक्षणत्वेना(ध्य वसीयते यतस्ततः म्वलक्षणमध्यवसित प्रवृत्तिविषयोऽनुमानस्य । अनर्थस्तु ग्राहाः"---N. B. Tika, and as che Panjika adds अनुमानस्या यवसेयः प्रापणीयश्च स्वलक्षण एवार्थः). For further explanation as well as for tracing some more bits of the Panjikā to their source see N.B.T. Tippana of Malla-vadin. " तस्वमित्यर्थक्रियाकारि । अनेन लक्षणशब्दो विवृतः । लक्ष्यते दाहाद्यर्थक्रिया येन तल्लक्षणम् । असाधारणमेव तत्वं वस्तुनो रूपम् । साधारणं तु तत्त्वमारोपितं रूपं पूर्वापरक्षणानामभेदाध्यवसायात् ऊतो वस्तुनो रूपद्वयमसाधारणं सामान्य च।...यमध्यक्स्यतीति । यं संतानरूपेण स्थितमर्थ
तत्पृष्ठमाविना विकल्पेन निश्चिनोति । पनिका एतेन संख्याविप्रतिपत्तिं निराकरोति-For the number and names of प्रमाण P.74 b recognized by other schools ef. "संख्यालक्षणविप्रतिपत्तिनिराकरणं दर्शयति ।
अनेकप्रकारा पुनः सम्यग्ज्ञानस्य विप्रतिपत्तिः । तथाहि । मीमांसका: प्रत्यक्षानमानशन्दे पमानार्थपत्यभावलक्षणं पदव्याख्यायुक्तं सम्यग ज्ञानं मन्यन्ते । नैयायिकावतःसंख्यायफ प्रत्यक्षानुमानशब्दोपमानलक्षण मन्यन्ते । चार्वाकास्तु केचित् प्रत्यक्षमवैकमिति ।-N. B.T: Tippali, p. 15 The Panjikä omits the notice of paix and adds that of the वैशेषिक who admits three प्रमाणs-vir प्रत्यक्ष, अनुमान
and शब्द. न्या. प्र.व. शेषप्रमाणानामत्रवान्तभावात्-This is shown in the Panjika as follows: P.35,111-3 प्रत्यक्षानुमानव्यतिरिक्तप्रमाणानां यदि सत्यार्थप्रापकत्वं [ सत्यार्थीप्रापकत्वं is a misprint]
पश्चिका. तदानयोरेवान्तर्भावो विशेयः । अथार्थाप्राप्यकारीणि [ this may better be प्रापकाणि ] P.75 तदाऽप्रमाणान्येव तानि । संदशितार्थप्रापकं हि प्रमाणं स्यादिति भावः । प्रत्यक्षानुमाने च नियताथ
दर्शकत्वात् प्रमाणे एव। The distinction which the Paijika draws between प्रत्यक्ष and अनुमान, and between the two on one hand and the so called शब्दप्रमाण on the other, is as follows : तथाहि प्रत्यक्षं सजातीयेतरव्यातं संतानाख्यं नियतमर्थ दर्शयति । अनुमानं तु लिङ्गसंबद्धं नियतमर्थ विजातीयव्यावृतं