________________
65
Dharmakirti; and there are Brahmanas who accept it, for example, Kumarila and the 'केचित् ' of Prasastapāda. That the fram of Pras'asta pāda are not Buddhists is plain not only from the mild tone in which they are criticised, but also from the remark that the illustration of the proposed Tart can well be brought under the head of आगमविरुद्ध (='अभ्युपगतविरूद्ध') which is a variety of प्रतिज्ञाविरुद्ध. Had the 'केचिद' been Buddhists: Prasastanada would not have called the proposition आगमविरुद्ध, which is Another word for अभ्युपगतविरुद्ध. Kumarila admits विरुद्धाव्यभिचारिन् but notes also the differences of opinion which have prevailed on this point. Cf. " यत्राप्रत्यक्षता वायोररूपत्वेन साध्यते । स्पर्शात् प्रत्यक्षता वाऽसौ विरुद्धाव्यभिचारिता ॥ केचिज्जात्यन्तरं चैनां वर्णयन्व्यपरे पुनः । साधारणस्वमंशेन समस्तं वाप्यनन्वयम् । S’l. Värtika Anu. Par. vr 91a-92b. and the following gloss thereon:-"विरुद्धाव्यभिचारित्वमुदाहरति । यत्रेति । द्रव्यत्वे सत्यरूपत्वादिति, महेत्व सति स्पर्शवत्वादिति च। तामिमां विरुद्धाव्यभिचारिता केचित् साधारणाऽसाधारणाभ्यां जात्यन्तरं वर्ण यन्ति । अपरे तु द्रव्यमप्यंशेन सपक्षविपक्षयोर्वर्तमानं साधारणेऽन्तर्भावयन्ति । व्यस्यापि मिलितस्थात्र क्वचिदप्यभावादसाधारणत्वमित्यन्ये । तदाह केचिदिति । स्वयं तु जात्यन्तरमेवात्रा
भिमतं 'श्रयः संशयहेतवः' इत्युक्तत्वात्--Parthasarathi. न्या. प्र. ७. विरुद्धश्चतुःप्रकारः-Here begins the section on विरुद्ध--with its four P.27. 11 13. varieties. P.27. 1. 16. उदाहरणाधिकार एव वक्ष्याम:--The method generally adopted in the
text is first to name the divisions and afterwards to illustrate them.
धर्मः पर्याय इत्यनर्थान्तरम्----पर्याय is the Jaina word for धर्म, न्या. प्र. Better read हेति । अयं हेतुः for the sake of symmetry with what P. 5.1.7. follows. न्या. प्र.तृ. Read धर्मस्वरूमं नित्यत्वम् , and हेतुर्विपरीत°
P.27. 11.21.22.
पञ्जिका कृतकत्वादिति स्वभावहेतुः प्रयत्नानन्तरीयकत्वादिति कार्यहेतुः।--For the distinction P.60 b between स्वभावहेतु and कार्यहेतु see N. Bindu II 16-18, Bib. Buddh Ed. P.61 OF the two हेतुs here mentioned प्रयत्नानन्तरीयक is really both
स्वभावहेतु and कार्यहेतु, but कृतकत्वात् which is a स्वभावहेतु ( or rather the विरुद्ध must be° हेत्वाभास ) of नित्यत्व being already mentioned, प्रयत्नानन्तरीयकत्वात् may well be taken here asa कार्यहेतु.