SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ साधनदोषोद्भावनानि दूषणानि ॥ साधनदोषो न्यूनत्वम् । पक्षदोषः प्रत्यक्षादिविरुद्धत्वम् । हेतुदोषोऽसिद्धानकान्तिकविरुद्धत्वम् । दृष्टान्तदोषः साधन४ धर्माद्यसिद्धत्वम् । तस्योद्भावनं प्राग्निकात्यायनं दूषणम् ॥ अभूतसाधनदोषोद्भावनानि दूषणाभासानि ॥ संपूर्णे साधने न्यूनत्ववचनम् । अदुष्टपक्षे पक्षदोषवचनम् । सिद्धहेतुके सिद्धहेतुकं वचनम् । एकान्त८ हेतुकेऽनेकान्तहेतुकं वचनम् । अविरुद्धहेतुके विरुद्धहेतुकं वचनम् । अदुष्टदृष्टान्ते दुष्टदृष्टान्तदोषवचनम् । एतानि दूषणाभासानि । न ह्येभिः परपक्षो दूष्यते । निरवद्यत्वात्तस्य ॥ इत्युपरम्यते ॥ पदार्थमात्रमाख्यातमादौ दिङ्मात्रसिद्धये । यात्र युक्तिरयुक्तिर्वा सान्यत्र सुविचारिता ॥ ॥ इति न्यायप्रवेशकसूत्रं समासम् ।।
SR No.008423
Book TitleNyaya Pravesha Part 1
Original Sutra AuthorN/A
AuthorAnandshankar B Dhruva
PublisherOriental Research Institute Vadodra
Publication Year1968
Total Pages228
LanguageSanskrit, English
ClassificationBook_Devnagari & Philosophy
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy