________________
साधनदोषोद्भावनानि दूषणानि ॥ साधनदोषो न्यूनत्वम् । पक्षदोषः प्रत्यक्षादिविरुद्धत्वम् । हेतुदोषोऽसिद्धानकान्तिकविरुद्धत्वम् । दृष्टान्तदोषः साधन४ धर्माद्यसिद्धत्वम् । तस्योद्भावनं प्राग्निकात्यायनं दूषणम् ॥ अभूतसाधनदोषोद्भावनानि दूषणाभासानि ॥ संपूर्णे साधने न्यूनत्ववचनम् । अदुष्टपक्षे पक्षदोषवचनम् । सिद्धहेतुके सिद्धहेतुकं वचनम् । एकान्त८ हेतुकेऽनेकान्तहेतुकं वचनम् । अविरुद्धहेतुके विरुद्धहेतुकं वचनम् । अदुष्टदृष्टान्ते दुष्टदृष्टान्तदोषवचनम् । एतानि दूषणाभासानि । न ह्येभिः परपक्षो दूष्यते । निरवद्यत्वात्तस्य ॥ इत्युपरम्यते ॥
पदार्थमात्रमाख्यातमादौ दिङ्मात्रसिद्धये । यात्र युक्तिरयुक्तिर्वा सान्यत्र सुविचारिता ॥
॥ इति न्यायप्रवेशकसूत्रं समासम् ।।