________________
न्यायप्रवेशवृत्तिपत्रिका।
[च्या प्र.पू. ३७
ग्रहरसरुदैर्युक्ते विक्रमसंवत्सरेऽनुराधायाम् । कृष्णायां च नवम्यां फाल्गुनमासस्य निष्पन्ना ।। न्यायप्रवेशविवृतेः कृत्वमा पञ्जिकां यन्मयावाप्तम् । कुशलमिह तेन लोको लमतामवबोधफलमतुलम् ॥ यावल्लवणोदन्वान्यावन्नक्षत्रमाण्डितो मेरुः । खे यावश्चन्द्रार्को तावादयं पञ्जिका जयतु ॥ शुभमस्तु सर्वजगतः परहितनिरता भवन्तु भूतगणाः ।
दोषाः प्रयान्तु नाशं सर्वत्र सुखी भवतु लोकः ॥ इति श्रीशीलमद्रसूरिशिष्यसुगृहीतनामधेयश्रीमद्वनेश्वरसरिशिष्यैः सामान्यावस्थाप्रसिद्धपण्डितपार्श्वदेवगण्यभिधानविशेषावस्थावाप्तश्रीचन्द्रसूरिनामाभिः स्वपरोपकारार्थ दृष्ट्वा
विषमपदभञ्जिका न्यायप्रवेशकवृत्तेः पञ्जिका परिसमाप्तेति ॥