________________
79
यदा । पूर्वप्रवृत्तसंबन्धमाहिप्रमाणगोचरस्मरणसंपादनार्थ दृष्टान्तोदाहृतिरिति स्थितं तदाऽमन्बयलक्षणो न दृश्यन्तस्य दोषः । कि तहि ? हेतोरेव । प्रतिबन्धस्याद्यापि प्रमाणेनाप्रतिष्ठितत्वात् । प्रतिबन्धाभाने चान्वयासिद्धः । न च हेतुदोषोऽपि दृष्टान्ते वाच्यः । अतिप्रसङ्गादिति । तथा भप्रदर्शितान्यमविपरीतान्वयावपि न दृष्टान्तामासता स्वीकुरुतः । अग्क्याप्रदर्शनस्य विपर्यस्तान्वयप्रदर्शनस्य च दोषत्वात् । तदोषद्वारेणापि दृष्टान्तामासप्रतिपादने दियत्ता विशीर्यत । यक्तदोषाणामानन्स्यात् । वक्तदोषत्वेऽपि परार्थानुमाने तत्कौशलमपेक्षते इति । एवं चोपन्यासे न मुस्सितार्यसाधको । अतो दृष्टान्ताभासावेताविति चेत् एवं तर्हि करणापाटवादयोऽपि दृष्टान्ताभासा वाच्याः । तथाहि-करणपाटवष्यतिरेकेगापि न परप्रत्यायनं समस्ति । विस्पष्टवांग्रहणे व्यकतया तदर्थावरमाभावात् । इत्यास्त तावत् ।। रैरपोऽपि दृष्टान्तामासानयोऽविमृश्यभाक्तिया दर्शिताः । तद्यथा-व्यतिरेकः भप्रदर्शितव्यतिरेकः विपरीतव्यतिरेकश्वीत । तेऽस्मामिरयुकवान दर्शयितव्याः।तपाहि-अव्यतिरेकस्तैदर्शितः...अयुक्तश्चायं वक्तुम् । अव्यतिरेकिताय हेतुदोषत्वात् । यदि हि दृष्टान्तबलेनैव व्यतिरेकः प्रतिपाद्येत तदा तथाविधसामर्थ्यविकलस्य तदाभासता युज्येत । न चैतदस्ति । प्राक्प्रवृत्तसंबन्धग्रहणप्रवणप्रमाणगोचरस्मरणसंपादनार्थ दृष्टान्तोपादानात् । न कत्र यो यदभावे न दृष्टः स तदभावे न भवतीति प्रतिबन्धप्राहिप्रमाणन्यतिरेकेण सिध्यति । अतिप्रसवात् । तस्मादसिद्धप्रतिबन्धस्य हेतौरवायं दोषो न दृष्टान्तस्येति । तथाऽप्रदर्शितष्यतिरेक-विपरीतव्यतिरेकावपि वक्तुमयुक्तौ । तयोर्वतदोषत्वात् । ......व्यतिरेकाप्रदर्शन विपरीतव्यतिरेकप्रदर्शनं च न वस्तुनो दोषः । किं तर्हि ? । वचनकुशलताविकलस्याभिधायकस्य । किं च येषां भवतामदो दर्शनम्-यदुत स्वार्थानुमानकाले स्वयं हेतुदर्शनमात्रात् साध्यप्रतीतेः परार्यानुमानावसरेऽपि हेतुप्रतिपादनमेव कर्तव्यम् ‘विदुषां पाग्यो हेतुरेव हिल्केवलः' इति वचनात् तेषां कृतकत्वात् इतीयता हेतूपन्यासेनैव सिपाधयिषितसाध्यासोः समस्तदृष्टान्ताभासवर्णनमपि पूर्वापरण्याहतवचनरचनाचातुर्यमाविर्भावयति । भासाता ताबदेतो। इधान्तस्य साधनावयवत्वेनानभ्युपगमात् । अस्थमाचक्षीथाः-अन्वयव्यतिरेकापरिझाने प्रतिपाद्यस्य न दृष्टान्तमन्तरेणैती दर्शयितुं शक्यौ अतोऽन्वयन्यतिरेकदर्शनार्थे दृष्टान्तोऽभिधातव्यः । सतश्च तत्कार्याकारिणां तदामासतेति चेत् गले गृहीतस्यायमुल्लापः । सपाप्यप्रदर्शितम्यतिरेकविपरीतव्यतिरेको म्यान्ताभासौ न वास्तवो । किं तर्हि ? । वक्तदोषसमस्यौ । अतो नाभिधातुं युको । तथाविधस्य विद्यमानवस्तुप्रकाशनसामर्थ्यरहितस्य निविडजडिमावष्टब्धस्य पुंसो वादानधिकारित्वात् । मातृकापाठशालायोम्यतया विदुषां वादयितुमयुक्तत्वादिति ॥ One point of the above criticism that fallacies which are under consideration are 'वक्तदोषसमुत्य ' and not 'वास्तव'-that is, they arise from the fault of the man and not the thing, in other words, that they are only formal and not materialis admitted by the Buddhist logician. But this is how he meets the attack : " वक्ता पत्र परः प्रतिपादयितव्यः । ततो यदि नाम न दुष्ट वस्तु तथापि वक्ता दुष्टं दर्शितमिति दुष्टमेव।"; "अतस्तत्स्वयं न दुष्टमपि वक्तुदोषादुष्टम्। तस्माद्विपरीतान्वयोऽपि पारपराधान वस्तुतः । परार्थानुमाने च वक्तुरपि दोषधिन्त्यते-- that is to say in Praigtart even a formal fallacy is a fallacy.