________________
81
परमार्थतः नित्यो ध्वनिरमूर्तत्वात् । कर्मवत् परमाणुषत् । घटवत् व्योमवच्चापि । तदसद्वादिनं प्रति धम्यसिद्धावपि देवं दृष्टान्ताऽऽभासता भवेत् SI. V.A.P. The corm. of the sl. Vartika specifies तदसद्वादिनं प्रति तदभाववादिनं सौत्रान्तिकं प्रति. अनन्वय इत्यादि (11. 21-22) अन्वय-अनुगम-व्याप्ति The Vrtti takes अनन्वय- अप्रदर्शितान्वय. सहभाव......न वीप्सया (11. 24-25)-i. e. where the mere coexistence ( सहभाव or 'साहित्य' as Kumarila calls it) of the two is stated, and not the invariable concomitance in the form of यद्यत्... तत्तत् . That two धर्मs belong as भाश्रयिन्s to the same
*4 does not prove that of the two one is an invariable concomitant of the other (आश्रयाश्रयिभावमात्राभिधानादन्यत्र व्यभिचारसं. भवादिष्टार्थसाधकत्वानुपपत्तिः-Vrtti P. 33 Il. 2-3)ef. "सह दृष्टिन संबन्धो व्याप्ति व च तावता"--S'1. Vart, A. P. 1300. वीप्सा is explained in the Panjikā (P. 71 b) na meaning concomitance or repetition. the latter being expressed by यद्यत् and तत्तत् . गुणेन कुतकत्वादिना व्याप्तिरिह वीप्सा...अथ च किल यद्यदिति घोप्सया यदित्यं तत्सर्वमित्येवं वा व्याप्तिः। यद्यपि ग्रन्थान्तरे...&c. ( Paijika P. 71b) Read रागादिमानयं पुमाम् वक्तृत्वात् इष्टपुरुषवत्--See Dharmakirti's N. Bindu, Bib. Buddhica Ed. P.88, where the passage runs: यो वक्ता स रागादिमान् इष्टपुरुषवत् । अन्यत्र ( Vrtti p. 331.2 )-प्रयोगान्तरे कार्यहेतुप्रयोगे where the relation between साध्य and साधन is causal ( Paijika P.71 b-723) भन्ये विदं षणं नानुमन्यन्ते ( Panjika P. 728)-Some hold that the so called अनन्वय is not a दृष्टान्ताभास, being allowed by all sastras. After all the validity of the statement will depend on some प्रमाण other than the mere word of the debater. If the व्याप्ति underlying the statement अनित्यः शब्दः कृतकत्वात् घटवत् is justified by प्रत्यक्ष, where is the room for the charge of दृष्टान्ताभास ? If not, no amount of यत् यत् and तत् तत् will be of any avail. दृष्टान्त is . only intended as & voucher to support a proposition which is otherwise known to be true (सिद्धानुवादार्थ हि दृष्टान्तवचो न त्वसिद्धविधायकम् ) This objection is met in the sequel. न्यायमुद्राम्यतिक्रमः-Violation of the rule of logic-न्यायमर्यादोलवनम् (Panjika यद्यदनित्यं सत्तत्प्रयत्नानन्तरीयकं p. 728) An example of bad व्याप्ति--'" यसोऽनित्यं प्रयत्नानन्तरीयकं घटादि, अप्रयत्नानन्तरीयकं विद्युदादि च इत्युभयस्वभावमनित्यं [Read-°मनित्यं for मस्य नित्यं भवति" (Palijika 78b).