________________
28
797 This passage of the Pañjikā in the Mss. available to us is very P 458 much mutilated. It contains an interesting point regarding
प्रयत्नानन्तरीयकत्व 8s predicated of शब्द (the minor term in शब्दोऽनित्यः प्रयत्नानन्तरीयकत्वात् ) Are all शब्द प्रयत्नानन्तरीयक ? No. Sometimes the Th may be produced by the natural blowing
of the wind. न्या. प्र.वृ. Read अयं च हेतुः किम् ? । पक्षधर्म एव, नतु पक्षस्यैव धर्मः । .. P17 'एव ' has two functions: अयोगव्यवच्छेद and अन्ययोगव्यवच्छेद. (1) अयोग11.22-25 व्यवच्छेद is illustrated by 'चैत्रो धनुर्धर एव,' which means that चैत्र is a
धनुर्धर ( अयोगोऽसंबन्धः तस्य व्यवच्छेदमात्रं फलं यस्य तस्य भावस्तत्त्वम् । तस्मादयमेवार्थों यत्र धर्मिणि धर्मस्य सद्भावः संदिह्यते तत्रायोगव्यवच्छेद [ Read तत्रायोग instead of तत्रयोग ] एवं न्यायप्रवृत्तो यथा चैत्रो धनुर्धर एवेति । अत्र हि चैत्रे धनुर्धरत्वं संदिपते किमस्ति नास्ति वा ततश्चैत्रो धनुर्धर एवेति चैत्रस्य धनुर्धरत्वसद्भावप्रतिपादकमिदं वचनं पक्षान्तरमसद्भावरूपमाशङ्कोपस्थापितं श्रोतुर्निराकरोतीत्ययोगव्यवच्छेद एवेति (2) अन्ययोगव्यवच्छेद is illustrated by 'यथा पार्थ एव धनुर्धरः' which means-पार्थ is the only धनुर्धर. Devabhadrasuri, the commentator of Siddharsigami's commen. tary on Siddhasena-Divākara’s Nyāyāvatara, notes three
meanings of एवः -एवकारस्त्रिधा, अयोग-अन्ययोग-अत्यन्तायोगव्यवच्छेदकारित्वात् । यद्विनिश्चय :--
अयोगं योगमपरैरत्यन्तायोगमेव च । व्यवच्छिनत्ति धर्मस्य निपातो व्यतिरेचकः ॥ व्यवच्छेदफलं वाक्यं यतश्चैत्रो धनुर्धरः ।
पार्थो धनुर्धरो नीलं सरोजमिति वा यथा । न्या. प्र. वृ. The effect of एवं in the present case is (1) to exclude the four P.171.24 kinds of असिद्धहेत्वाभास and also असाधारण--by भयोगव्यवच्छेद, and P. 17,1.25 (2) to exclude the nine हेत्वाभासs-साधारण etc.-by अन्ययोगव्यवच्छेद. P.18,1. 1 For explanation see Paijika P 48 b, 49 a:-यतोऽपक्षधर्मों हेतुरसिद्ध
उच्यते अतः पक्षधर्मों हेतुर्भवनपक्षधर्ममसिद्धचतुष्टयं व्यावर्तयति । As regards
असाधारण it points out:-ततः सपक्षवृत्तिमान् विपक्षावृत्तिमानेव [ Read विपक्षावृत्ति० for विपक्षवृत्ति०] च हेतुर्यदि पक्षधर्मो भवतीत्ययमर्थो व्यवतिष्ठते । न चासाधारणस्य सपक्षविपक्षयोः [Read सपक्षविपक्षयोः instead of सपक्षपक्षयोः] प्रवृत्तिनिवृत्ती विधेते पक्षधर्मत्वं मुक्त्वा अतः शेषरूपद्वयाभावादसाधारणस्य पक्षधर्मले सत्यपि. पक्षस्यैव धर्म इत्यवधारणनिरासेनैव हेतुस्वनिरासो भवतीति. After explaining अन्ययोगव्यवच्छेद as अन्येन विपक्षेण सह योगस्तस्य व्यवच्छेदः, it points out the effect of a according to this second meaning