________________
18
परार्थानुमान, the अनुमान is employed to convince others, although the person who employs it has not himself the least doubt
(संदेह) in the matter. न्या. प्र. व. प्रभृति-अव्युप्तन्नमति and संशयितमति ( Panjika p. 58b). P.24.1.23.
पनिका. ननु कथमिदमुच्यते &c.-It is proposed to cite शब्दत्व as a सपक्ष P.58 b. (साधर्म्यदृष्टान्त ), in which case their will be no असाधारण हेत्वाभास.
तत्रोच्यते &c.--This illustration is given by the Minariitakas. The author of the Paxjikă says that there are several schools of Mimarnsakas, of whorm some believe in a सामान्य called शब्दत्व, while others do not. Read सामान्यविशेषरूपं for सामान्यविशेषणरूपं. तत्र ये नेच्छन्ति &c.-When you see one cow you recall to your mind another you have seen before, and as a result of comparison and co-ordination you get the idea of the cow nature ( सामान्य ). It is not so, however, with शब्द; for, when you hear one 12 and then another, you do not coipare and co-ordinate, but you contrast and distinguish thein (kis 315, वैणवोऽयम् etc. ). Hence there is no such सामान्य as शब्दत्व, the शब्दत्व being merely the धर्म or स्वरूप of शब्द (भावप्रत्ययेनापि च शन्दस्वरूपमात्रस्यैवाभिधानम् etc.) Thus, the हेतु-श्रावणत्व-belongs only to the पक्ष (पक्षधर्मता ), and the other two, 'रूप'-सपक्षे सस्थम् and विपक्षेऽसत्त्वम् are wanting. The example given by Dharrnakirti i॥ यथा सात्मकं जीवग्छरीरं प्राणादिमत्त्वात्" and the same is explained as follows: नहि सात्मक्रनिरात्मकाभ्यामन्यो राशिरस्ति यत्र प्राणादिवर्तते । आत्मनो वृसिव्यवच्छेदाभ्यां सर्वसंग्रहात् । नाप्यनयोरेकत्र वृत्तिनिश्चयः। सात्मकत्वेन निरात्मकत्वेन वा प्रसिद्ध प्राणादरसिद्धिस्ताभ्यां न व्यतिरिच्यते । तस्माज्जीवच्छरीरसंबन्धी प्राणादिः सात्मकादनात्मकाञ्च सर्वस्माद्वयावृत्तेनासिद्धः। न तत्रान्वेति । एकात्मन्यसिद्धेः। नापि सात्मकान्निरात्मकाच तस्यान्वयव्यतिरेकयोरभावनिश्चयः। एकाभावनिश्चयस्यापरभावनान्तरीयकत्वात्। अन्वयव्ययन्छेदयोरन्योन्यव्यवच्छेदरूपत्वात् । अत एवान्वयव्यतिरेकयोः संदेहादनैकान्तिकः- -N.B.N. Peri. III. See also the Commentary thereon. Taking शब्दत्व as the हेतु the Nyayamuktavali illustrates असाधारण अनेकान्तिक by शब्दोऽनित्यः शब्दत्वात् and adds by way of a note " यदा शब्देऽनित्यत्वस्य संदेहस्तदा सपक्षत्वं विपक्षत्वं च घटादीनामेव तद्वथावृत्तं च शब्दत्वमिति तदसाधारणम् । यदा तु शब्देऽनित्यत्व निश्चयस्तदा नासाधारणम् । इदं तु प्राचां मतं नवीनमतं तु पूर्वमुक्तम् ॥" Other Mimaimsakas, like the Naiyayikas, hold that शब्दत्व is a सामान्य and