________________
न्या. म. P. 7
न्या. प. वृ. 1121-22 पत्रिका.
P. 80 b
न्या. प्र. P. 8, 1. 3
101
applied to the particular case in hand, and so far it is a new fact which it brings to light ( ततद्देश संबन्धितयाऽनधिगतमेव गृह्यते इति गृहीत प्राहित्वाभावात् तद्विषयों विकल्पः प्रमाणम् ) Note, however, that, this point of view implies the reality of and to this extent the logic of the Buddhist conflicts with his metaphysics.
हेत्वाभासपूर्वकं ज्ञानमनुमानाभासम्-- The Panjika supplies the reason why हेत्वाभास alone is mentioned and not दृष्टान्ताभास, viz, स्वार्थानुमानज्ञानं हेतुपूर्वकमेव भवति पूर्वशब्दः कारणपर्याय: ( Panjika ). Read " ततो हेखाभासः पूर्व कारणं यस्य ज्ञानस्य तत्तथा."
न्या. प्र.
तस्माद्यदनुमेयेऽर्थे--- Read the Panjika on this as follows:--असिद्धादीना P. 8, 1. 1. स्वरूपं तस्मिनभिज्ञो ज्ञेयः प्रमाता । तस्यास्मिन्नर्थे ( instead of तस्यायमर्थो ) व्युत्पन्नस्य न्या. प्र. वृ हेत्वाभासश्रावणसंदर्शनान्तरं यज्ज्ञानमुत्पद्यते तदनुमाना भासम् । अनुमेयेऽर्थे ( N. Pr. )= P. 37, धर्मविशिष्टे धर्मिणि (Vrtti) अव्युत्पन्नस्य ( N. Pr. ) = असिद्धादिस्वरूपानभिज्ञस्य.
11 2-4.
साधनदोषोद्भावनानि दूषणानि — Here begins the last paragraph which deals with दूषण ( Vide Fundamental Verse "साधनं दूषणं” ete ), the only subject which remained to be treated ( उक्तशेषम् — Vrtti ).
न्या. प्र. वृ. P. 37, 1. 4. पञ्जिका. P. 80b. न्या. प्र. वृ. बहुवचननिर्देश: P. 37, 1. 5 difinition. पञ्जिका.
P. 80b.
Here, first of all is mentioned the विषय of दूषण. In this connection the Pañjikā points out that the word am in the text stands for साधनाभास ( साधनाभासे साधनशब्दमुपचर्य.. लक्षणे सर्वत्र साधनशब्देन साधनाभासमेव वाच्यम् — Panjika ).
..... ततश्च दूषण
The N. Pr. says 'दूषणानि ' instead of 'दूषणम् ' in the This is to indicate, that there can be more s than one in a single प्रयोग of अनुमान ( न केवलं सामान्येनाशुद्धः प्रयोग एकमेव दूषणं भवति । किं तु प्रयोगेऽशुद्धे यावन्तः प्रतिज्ञादोषदुष्टास्तावन्त्येव तद्दोषोद्भावना नि पृथग् दूषण नि―etc. Pañjika) In the Pañjika, read साधनदोषो न्यूनत्वम् । सामान्येति । as texts of the न्या. प्र. and न्या. प्र.वृ.
न्या. प्र. वृ. सामान्येन विशेषमाह – First the author of the N. Pr. mentions P. 37116-9 साधनदोष generally, and next its particular varieties viz. पक्षदोष, हेतुदोष, and दृष्टान्तदोष.
पञ्जिका न्यूनत्वम् ( N. Pr. p. 8, 1. 4 ) - पक्षाद्यवयवानां यथोक्तलक्षणरहितत्वं प्रमाणबाधितत्वमिति P80b प्रमाणबाधितत्वमिति यावत् । ( Pañjika 80 b. ) अयमर्थः साधनवाक्य &c. -- The