SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ 39 that the older definition of qe did not contain the proviso " प्रत्यक्षायविरुदः", and therefore the whole “प्रत्यक्षाद्यविरुद्ध इति वाक्यशेषः" may well be an emendation of the text of the N. Praves'a (P.1, 1.7) in the light of Dharmakirti's suggestion. यः साधयितुमिष्टोऽप्यर्थः प्रत्यक्षानुमानप्रतीतिस्ववचनैर्निराक्रियते न स पक्षः इति प्रदर्शनार्थम् । तत्र प्रत्यक्षनिराकृतो यथा अश्रावणः शब्द इति । अनुमाननिराकृतो यथा नित्यः शब्द इति । प्रतीतिनिराकृतो यथा अचन्द्रः शशीति । स्ववचननिराकृतो यथा नानुमान प्रमाणम् । इति चत्वारः पक्षाभासा निराकृता भवन्ति ॥"-N. Bindu. Dharmottara in commenting upon this passage of the N. Bindu does not enlarge the list. But he adds an illustration of स्ववचनविरुद्ध which is interesting, since it reminds one of the famous Greek parallel-'All Cretans are liars' pat forward by one who was himself a Cretan (“ योऽपि हि सर्व मिथ्या ब्रवीमीति वक्ति सोऽप्यस्य वाक्यस्य सत्यार्थत्वमादर्शयनवे वाक्यमुचारयति।)प्रतीतिनिराकृत is thus explained: "चन्द्रशब्दवाच्यो न भवति शशीति प्रतिज्ञातार्थः । अयं च प्रतीत्या निराकृतः। प्रतीतोऽर्थ उच्यते; विकल्पविज्ञानविषयः प्रतीतः । प्रतीतत्वं विकल्पविज्ञानविषयत्वमुच्यते। तेन विकल्प विज्ञानविषयत्वेन प्रतीतिरूपेण शशिनश्चन्दशब्दवाच्यत्वं सिद्धमव ।...अतः प्रतीतिरूपेण विकल्प विज्ञानविषयवेन सिद्धं चन्द्रशब्दवाच्यत्वमचन्द्रत्वस्य बाधक द्रष्टव्यम् । "-N. B. Tika. Before concluding this branch of the subject let ug note Prasastapāda's list of five पक्षाभास:--These are " प्रत्यक्षा-नुमानाभ्युपगत-स्वशास्त्र-स्ववचनविरोधिनः ।" and they are illustrated as follows:(१) अनुष्णोऽग्निरिति ( Fire is cool) प्रत्यक्षविरोधी; (२) धनमम्बरम् (Skyspace-is dense) इत्यनुमानविरोधी ; (3) ब्राह्मणेन सुरा पेया (A Brahmana may drink liquor) इत्यागमविरोधी ; (४) वैशेषिकस्य सत्कार्यमिति मुवतः ( An effect is pre-existing in the cause, in the mouth of a Vais'esika) स्वशास्त्रविरोधी; and (५) न शब्दाऽर्थप्रत्यायकः (Words carry no meaning ) इति स्ववचनविरोधी. न्या. प्र. वृ. अश्रावणत्वं साध्यधर्मः अयं च साध्यमानस्तत्रैव धर्मिणि प्रत्यक्षप्रसिद्धेन श्रावणत्वेन विरुध्यते-If P.20,l. 4. you undertake to prove अश्रावणव of शब्द, this predicate--अश्रावणत्व will be found to be opposed to and disproved by a man which is already known by mu to belong to rea. .1. 5. माह-श्रावणत्वं सामान्यलक्षणत्वात् प्रत्यक्षगम्यमेव न भवति । कथं प्रत्यक्षपसिद्धधर्मविरुद्धः? An objection to the foregoing illustration is here taken i munden सामान्य--the Universal or the General is not प्रत्यक्ष at all according to Buddhists, स्वलक्षण, that is, the Particular and not the
SR No.008423
Book TitleNyaya Pravesha Part 1
Original Sutra AuthorN/A
AuthorAnandshankar B Dhruva
PublisherOriental Research Institute Vadodra
Publication Year1968
Total Pages228
LanguageSanskrit, English
ClassificationBook_Devnagari & Philosophy
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy