________________
67
,, 1. 9. ,, l. 14.
of. अन्य कमहदहङ्कारादयः परार्थाः संघातत्वात् शयनासनाभ्यङ्गादिवत् । सुखदुःखामोद्दात्मकतया अभ्यकादयः सर्वे संघाताः [ =संहननवन्तः । संहननं चात्रानेकेर्विशेषैः संवलनं संमिश्रणम् संहतपरार्थखात् पुरुषस्य इति सूत्रे ( सां. सू. ९-६६ ) विज्ञानभिक्षुस्तु संहनन मारम्भकसंयोगः
चावयवायव्यभेदात् प्रकृतितत्कार्यसाधारणः इत्याह ] ॥ स्यादेतत्-शयनासनादयः संघाताः संहृतशरीरार्था दृष्टा, न त्वात्मानमव्य कायतिरिक्तं प्रति परार्थाः तस्मात् संघातान्तरमेव परं गमयेयुवसंहतमात्मानम् । इत्यत आह त्रिगुणादिविपर्ययात् । अयमभिप्रायः । संघातान्तरावे हि तस्यापि संघातत्वात् तेनापि संघातान्तरार्थत्वेन भवितव्यम्, एवं तेन तेनेत्यनवस्था स्यात् । न च व्यवस्थायां सत्यामनवस्था युक्ता कल्पनागौरवप्रसङ्गात् । न च प्रमाणवत्त्वेन कल्पनागौरवमपि मृध्यत इति युक्तम् । संहृतत्वस्य पारायैमात्रेणान्वयात् । दृष्टान्तदृष्टसवै धर्मानुरोधेन त्वनुमानमिच्छतः सर्वानुमानोच्छेदप्रसङ्गः । इत्युपपादितं न्यायवार्तिकतात्पर्यटीकायामस्माभिः -- Samkhya T. Kaumudi, Cf. तदसंख्येयवासनाभिचित्रमपि परार्थे संहत्यकारित्वात् YogaSutra IV. 24. परार्था बुद्धिः संहत्यकारित्वात् - II. 20 Yoga Bhagya
तदोभयविशेषस्य बाधोऽयं साध्यते यदा । पारार्थ्यं चक्षुरादिनां संघाताच्छ्यनादिवत् । शयने संघारा भौतिकव्याप्तहेतुके । आत्मानं प्रति पारायैमसिद्धमिति वाघनम् । अहतपरार्थत्वे टे संहतताऽपि च । अहङ्कारिकत्वं च चक्षुरादेः प्रसज्यते । " Kumārila's S'l Vart Anu vv 104 b 107s explained in the gloss as follows: " उभयविशेषबाधमुदाहरति । तदेति । सांख्यानां प्रकृत्यतिरिकं पुमांसं साधयतामयं प्रयोगः । सिद्धे पारायें योऽसौ परः स पुमान् इत्यभिप्रायः । संघातात् सस्वरजस्तम आत्मकत्वादिस्यर्थः । अत्र विशेषविरोधं दर्शयति शयने इति । शयनादिषु संघातात्मकशरीरपारार्थेन भौतिकत्वेन व व्याप्तः संहतहेतुर्दष्टः इति स चक्षुरादीनामपि संहतपारार्थ्यसाधनादिष्टमसंहतरूपं प्राकृतैः सत्वरजस्तमो भिरसंपृक्तं चिन्मात्ररूपमात्मानं प्रति पारार्थ्यं धर्मविशेषं धर्मिणामपि चक्षुरादीनां धर्मविशेषमाहङ्कारिकत्वं बाधेतेति । एतदेव विवृणोति असंतेति । संहतरूपवस्त्वन्तरपारार्ध्यसाधनात् प्रकृत्य तिरिक्तास्मपारार्थ्यमभिमतं न सिध्येत् । अतो न सिषाधयिषितात्मसिद्धिरिति-- Parthasarathi. For a defence of the doctrine of a and of one of the arguments on which it is founded - परार्थाचक्षुरादयः संघातत्वात् शयनासनादिवत् -- see the Introdnctory portion of the Nyāyavārtika on N. S. III. (Ben. edn p. p. 344-46 ), and the N. V. Tatparyatika. न्या. प्र. सु. अन्यथा सिद्धसाध्यतापत्या &c. -- Read प्रयोगवैफल्यप्रसङ्ग: The purpose of P. 28, 1. 8. the अनुमान is to prove the existence of आत्मन् as a principle beyond संघात, If the argument can only prove a संहत आत्मन्, the अनुमान fails in its तत्र द्वयोर्बहूनां वा &c. -- Definition of संघात.
purpose.
संहतत्वमपि = सावयवत्वमपि - What is organised is composite. In पारा, परस्य = आत्मनः संहृतस्य in connection with आत्मन् करचरणोरीवादिमत;