________________
न्या. म. १०५] न्यायप्रवेशापति
षट्पदाः । ततः पृथ्व्यापस्तेजोवायुराकाशं कालो दिगात्मा मन इति द्रष्पाणि । गुणाबातुर्विंशतिः । रूपरसगन्धस्पर्शसंख्यापरिमाणानि पृथक्वं
संयोगविभागौ परत्वापरत्वे घुद्धिः सुखदुःखेच्छादेपाः प्रयत्नश्चेति सूत्रोक्ताः । ४ चन्दा द्रवस्वं गुरुस्वं संस्कारः स्नेहो धर्माधर्मों शब्दवेति । एवं
चातुर्विशति गुणाः । पञ्च कर्माणि । तच्या उत्क्षेपणमवक्षेपणमाकुचन प्रसारणं गमनमिति कमाणि । गमनग्रहणाद्रमणरेचनस्पन्दनाचघरोधः ।
सामाम्यं द्विविधं परमपरं चेति । तत्र परं सक्षा भावो महासामान्यमिति ८ चोच्यते । अपरं द्रव्यत्वादि । तत्र सचा द्रव्यगुणकर्मभ्योऽर्थान्तरम् । कथा
पुनर्युक्त्या ? इत्याह । न द्रव्यं भावः । एकद्रव्यवत्त्वादिति हेतुः । सामान्य. विशेषवदिति ध्वान्तः । अधुना भावार्थ उच्यते । न द्रव्यं भावः । द्रव्यादन्य
इत्यर्थः । एकद्रव्यवत्त्वादित्यत्र एकं च तद्व्यं च एकद्रव्यमस्यास्तीति १२ आश्रयभूतमिति एकद्रव्यवान् । समानाधिकरणाहुवीहिः कदाविस्कर्म
धारयः सर्वधनापर्य इति वचनात् । तद्भावस्तत्त्वं तस्मादेकद्रव्यवत्त्वात् । एकस्मिन्द्रव्ये धर्तमानस्यादित्ययः । वैशेषिकस्य हि अद्रव्यं द्रव्यं अनेकद्रयं च
द्रव्यम् । तत्राद्रव्यं द्रव्यमाकाशकालदिगात्मनः परमाणवः । अनेकद्रव्यं तु १६ घणुकादिस्कन्धाः । एकद्रव्यं तु द्रव्यमेव नास्ति । एकद्रव्यवांश्च भावः ।
इत्यतो द्रव्यलक्षणविलक्षणत्वात् न द्रव्यं भाव इति । दृष्टान्तः सामान्यविशेषः । स च द्रव्यत्वगुणत्वकर्मत्वलक्षणः । द्रव्यत्वं हि नवसु द्रव्येषु वर्त
मानत्वात्सामान्यं गुणकर्मभ्यो व्यावर्तमानत्वाद्विशेषः । एवं गुणत्वकर्म२० वयोरपि भावना कार्येति । ततश्च सामान्यं च तद्विशेषत्र स इति
सामान्यविशेषस्तेन तुल्यं वर्तत इति सामान्यविशेषवत् । द्रव्यत्ववदित्यर्थः । ततश्चैतदुक्ते भवति । यथा नवसु द्रव्येषु प्रत्येकं वर्तमानं
द्रव्यं न भवति किंतु सामान्यविशेषलक्षणं द्रव्यत्वमेव एवं भावोऽ२४ पीत्यभिमायः । आह यदि नाम द्रव्यं न भवति तथाऽपि मुणो
भविष्यति कर्म च इत्येतदपि निराचिकीर्घराह । गुणकर्मसु च मावात् ।
111 millilililililili