________________
We have similarly five kinds of वैधम्र्पण इयन्ताभास. (B. 1) साध्याथ्यावृत्त---that is, the दृष्टान्त from which साध्य is not absent
(व्यावृत). Thus in नित्यः शब्दः अमूर्तत्वात् परमाणुवत् where the व्याप्ति of वैधर्म्य दृष्टान्त is यदनित्यं तन्मूतै यथा परमाणुः the साधनधर्म viz. अमूर्तत्व is absent from परमाणुध ( मूर्तत्वात् परमाणूनाम् ' see supra) but the साध्यधर्म
viz. नित्यत्व is not, परमाणुs being नित्य ('नित्यत्वात् परमाणनाम् '). (B. 2) साधनाव्यावृत्त--that is, the दृष्टान्त from which साधनधर्म is not absent .
(व्यावृत्त). Thus, in नित्यः शब्दोऽभूतत्वात् कर्मवत् where the व्याप्ति of वैधय॑दृष्टान्त is यदनित्यं तन्मूतं यथा कर्म, the साधनधर्म viz. अभूतत्व is not absent from कर्म ('अमूर्तत्वात् कर्मणः') although the साध्यधर्म vir.
नित्यत्व is, कर्म being not नित्य but अनित्य. (B. 3) उभयाव्यावृत्त--that is, the दृष्टान्त from which neither the साध्यधर्म
nor the साधनधर्म is absent. Thus, in नित्यः शब्दोऽमूर्तत्वात् आकाशवत् it cannot be said that the साध्यधर्म and साधनधर्म viz. नित्यत्व and अमूर्तत्व are absent from भाफाश so long as the Nyaya-Vaisesika is there to assert that आकाश in a
reality possessed of नित्यत्व and अमूर्तत्व. (B4) अव्यतिरेक-that is, where the व्यतिरेकव्याप्ति i.e. negative conco
mitance is not stated but only the absence of the साध्यधर्म and साधनधर्म is said to belong to the दृष्टान्त. Thus, instead of saying यन्नित्यं न भवति तदमूर्तं न भवति ( न्यदनित्यं तन्मूते) यथा घटः if you simply say घटे मूर्तत्वमनित्यत्वं च, it is a case of दृष्टान्त wanting in व्यतिरेकन्याप्ति (अव्यतिरेक दृष्टान्ताभास) विपक्षभाष साध्यधर्माभाव and साधनधर्माभाव. विना साध्यसाधननिवृत्त्या i.e. without enunciating the व्यतिरेकव्याप्ति of साध्याभाव and साधनाभाव [ Read in न्या. प्र. p. 7 1. 7. मूर्तत्व for अमूर्तत्व which is an evident misprint. One ms. (K) reads निस्यत्वं च मूर्तत्वं च, another (N) अनित्यत्वं च भूतत्वं च in the body of the Vrtti while
अमूर्तत्वमनित्यत्वं in the text of the N-Prave'sa.] (B. 5) विपरीतव्यतिरेक-~-where in enunciating the व्यतिरकव्याप्ति, the order of
the साध्याभाव and साधनाभाव is reversed. Thus, in नित्यः शब्दः अमूर्तत्वात् the proper व्यतिरेकव्याप्ति is यदनित्यं तन्मूर्तम् ( साध्याभावे साधनाभावः). But if you say यन्मूते तदनित्यम् you commit the fallacy of विपरीतंव्यतिरेकreversed absences. "व्याप्यध्यापकभावो हि भावयोर्यागिष्यते । तयोरभाषयोस्तस्माद्विपरीतः प्रतीयते"-S1. Vart. A. Pr. Vs. 121a, 121b. The list of the “Fallacies of the Example" given by Suguira in bis sketch of the logic of Dinna (Dirināga) and S'ambarasvāmin