________________
25
would be the necessity of the हेतु ? ('अथ प्रसिद्धस्तदा हेतोरुपादान व्यर्थ स्यात्') अनित्यत्ववह्वयादिविशिष्टस्य शब्दपर्वतनितम्बादेः कृतकत्वधूमादिप्रतीतिकाले &c.-Construe अनित्यत्व-शब्द-कृतकत्व, and वहन्यादि-पर्वतनिताम्बादि-धूम etc. as two separate series of साध्य-पक्ष-and हेतुs. धर्ममात्र पक्षोऽस्तु &c.-No. For, धर्मे धर्मो न संभवति...संभवे वा हेतूपादानं व्यर्थ स्यात् . Therefore, हेतुलक्षणे निश्चेतव्ये धर्मी पक्षोऽभिधीयते. पक्षाख्यस्य हि समुदायस्य &c. The whole पक्ष consists of two parts: धर्मिन् and धर्म-of which it is only the former with which
the हेतु (पक्षधर्म ) is to be construed. पनिका न साध्यधर्मिणः &c.-The साध्य part of the धर्मिन्-~-viz. अनित्यत्व-is P 47 & consequently not the 98, when the ea is predicated of it.
व्याप्तिग्रहणकाले &c.-The व्याप्ति is illustrated in the दृष्टान्त, and in the दृष्टान्त the धर्म-(साध्य )part of the पक्ष, and not the धर्मिन्-( पक्ष )part enters into the व्याप्ति. Read व्याप्तिग्रहणकाले...न सिद्धः।। Read " अत एव धर्मधर्मिसमुदायोऽपि ज्याप्तिग्रहणकाले न पक्षो, धर्ममात्रं तु युक्तम् । धर्मेणैव दृष्टान्त हेतुाप्तो यतः ।" साध्यप्रतीतिकालेऽपि &c.-The साध्य is the धर्म as predicated of the धर्मिन् , and thus the two taken together. The whole position is thus summarized in the following quotation: " ज्ञातव्ये पक्षधर्मत्वे पक्षो धर्माभिधीयते ; व्याप्तिकाले भवेद्धर्मः ; साध्यसिद्धी
पुनद्वयम् ॥” न्या. प्र.व. सपक्षो वक्ष्यमाणलक्षणः-विपक्षो वक्ष्यमाणलक्षण:-सपक्ष and विपक्ष are defined P 16. 11 14. in the text of the Nyāya-Praves'a P. 1, ll. 11-12, and
16. 11 12-13. 1.14. तस्मिन् सत्त्वमस्तित्वं सामान्येन भावः-The point of “सामान्येन' is thas
explained in the Panjika (P 47a):--" ननु सपक्षे सत्त्वमस्तित्वमितीदं हेतो रूपं कथं संगच्छते। यतो न यादृशवाहिजन्यस्य धूमस्य साध्यधर्मिणि सद्भावस्तादशवाहिजन्यस्यैव महानसेऽपि । अनीहशस्यापि संभवात् इत्याह---सामान्येन भाव इति । सपक्षेऽविशेषणो वा धूमव्याप्त्या धूममात्रेऽमिसद्भावः सत्त्वमिह हेतोद्धितीयं रूपम्', tbat is to say, the Becond condition, सपक्षे सत्वम्, does not require that all the circumstances of the दृष्टान्त (सपक्ष ) need exist in the पक्ष also. To expect that would be to deny the possibility of Inference altogether. All that is necessary is that we should distinguish between essential and un-essential circumstances, that is, circumstances