________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका प्र. श्रु. अ. ९ धर्मस्वरूपनिरूपणम् ............ 'कम्मी' की-स तु द्रव्योपार्जनकर्ता विविध सावद्यकर्मवान् पापी 'कम्मेहि कर्मभिः स्वकुमदुस्कृतैः संसारमहोदधौ किच्चती' कृत्यते-पीडयते इति । धन लोभलुब्धा झातिगणाः मृतस्य दाहादयौर्ध्वदेहिककर्मकलापं सम्पाद्य संपादयन्त्यात्मवाञ्छितम् , अाहरन्ति च स तदीयं धनधान्यादि, परन्तु मृतक पापकर्मणा सञ्चितस्वकृतदुरुकृतस्य फल भूतं नरकनिगोदादिदु ख स्वयमनुभवति, न ते तद्धनग्राहिण इति भावः ॥४॥ मूलम्-माया पिया सा भाया भजा पुत्ता य ओरसी।
नालं ते तव ताणाय लुपंतस्स सकम्मुणा ॥५॥ छाया-माता पिता स्नुपा भ्राता भार्या पुत्रा चौरसाः ।
___ नालं ते तव त्राणाय लुप्यमानस्य स्वकर्मणा ॥५॥
और द्रव्यका उपार्जन करने वाला और उसके लिए विविध प्रकार के सावध कर्म करने वाला वह पापी अपने किये पापों के फल स्वरूप संसार सागर में पीडा पाता है। ___ तात्पर्य यह है कि धन के लोभी ज्ञातिजन मृतकका दाहकर्म आदि करके उसके सारे धनको ग्रहण कर लेते हैं, परन्तु पापकृत्य करके धनोपार्जन करने वाला वह मृतक जन अपने कृत्यों का फल भोगने के लिए नरक निगोद आदि में जाता है और वहां दुःख भोगता है ॥४॥
'माया पिया' इत्यादि।
शब्दार्थ-'सकम्मुणा स्वकर्मण' अपने पाप कमसे 'लुप्पंतस्सलुप्यमानस्य' संसारमें पी डत होते हुए सव-तव' तुम्हारे 'ताणाय
અને દ્રવ્યને પ્રાપ્ત કરવાવાળા અને તે માટે અનેક પ્રકારના સાવધ કર્મ કરનારા તે પાપી પોતે કરેલા પાપન ફલ રૂપ સંસાર સાગરમાં
भी थाय छे. કહેવાનુ તાત્પર્ય એ છે કે-ધનના લેથી જ્ઞાતિ જન મરેલાના દાહ કમ વિગેરે કરીને તેનું બધું જ ધન પિતે ગ્રહણ કરી લે છે, પરંતુ પાપ કર્મ કરીને ધન કમાવાવાળે તે મરનાર પુરૂષ પોતે કરેલા કર્મનું ફળ ભેગવવા માટે નરક નિગોદ વિગેરે માં જાય છે. અને ત્યાં દુઃખ ભોગવે છે. 'माया पिया' इत्यादि
शाय-'सकम्मुणा-स्व कर्मणा' पाताना ५.५४म'थी लुप्पंतस्स-लुर मानस्य' संसारमा पार पामता । 'तव-तव' तभ.२॥ 'ताणाय-त्राणाय' २क्षा ४२५॥
For Private And Personal Use Only