Book Title: Jinkrupachandrasurishwar Charitram
Author(s): Jaysagarsuri
Publisher: Jaysagarsuri
View full book text
________________
San Mahaian Amhara Kenda
Acharya Sh Kalassagan Gyan and
है
॥ अथ द्वितीयः सर्गः ॥
(उपगीती )-धन्वनि योधपुर-नगर-पश्चिमे चतुर्मुखो ग्रामः । न्यवसत्तत्र श्रीमान् , मेघरथो बाफणागोत्रः ॥१॥
(उपजातिः)-स वृद्धशाखीय उदारतेजा, ज्ञातिश्च तस्याऽभवदोशवालः । ऊकेश आसीदिह मूलवंशः, सतीप्रकाण्डा हमरा सुपत्नी ॥ २ ॥ तयोः सुपुत्रोऽभवदेष कीर्ति-श्चन्द्रः कुमारः शुभलक्षणाङ्गः । रामेषु-रन्धेन्दुमिते 'चे वर्षे, कुशाग्रबुद्धिचतुरः सुवक्ता ॥ ३ ॥ अर्थकदा योधपुर समागा-मात्रा सहायं प्रतिबोधमापत् । धर्मश्रिया दर्भमुख-प्रख्या , तत्रस्थया साचिकया महत्या ॥ ४ ॥ त्रयोदशाऽब्दोऽपि भवाणवं स-न्तितीपुरेतत्सकलं जिहा। । तर्क-ति नन्देन्दुमिते 'चे वर्षे, वैराग्य-भावोजवलतामियाय ॥ ५ ॥ निःशेप-कर्मक्षयरूपमोक्षं, विज्ञान-पूर्वक्रिययैव याति । तत्रापि हेतुः सुगुरुर्महीयान , इत्यब्रवीत्ता विनयी तदर्थी ॥ ६ ॥ आर्य ! द्रुतं मां सुगुरोः समीपे, विद्यार्थिनं प्रेषय मा विलम्बम् । कृथा इदानीं शरणाऽऽगताऽऽर्त-बालोपरिष्ठात्करुणां विधाय ॥ ७॥ यो द्रव्यषट्कं न हि वेत्ति सम्यह, नाऽसौ यथार्थां मुनितामुपैति । ज्ञानेन साधुः परिकीर्त्यते हि, नाऽरण्यवासेन कदापि काले ॥ ८॥ ये द्रव्यमात्रेण हि मुण्डयित्वा, शिरः स्वकं मौनिकवेषवन्तः । जानन्ति किश्चिन हि वस्तुतच्च, कुक्षिम्भरास्ते कुगतिं लभन्ते ॥ ९॥ इत्थं तदुक्क्या करुणाऽऽर्द्रचित्ता, धर्मथिका सा हृदयेऽवधार्य । अग्रे भविष्यन्तममुं महान्तं, विद्यामुपादातुमतुच्छबुद्धिम् ॥१०॥ समुद्रसीमाभिधमरि-शिष्य-युक्त्यादिकश्रीअमृताऽख्यसूरेः । विशुद्धधर्म-प्रतिपादकस्य, नैकेषु शाखेषु कृतश्रमस्य ॥ ११ ॥ पार्थे तदैनं गत-जन्म-सम्य-गाराधित-ज्ञानमहा
For Private And Personal Use Only

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144