Book Title: Jinkrupachandrasurishwar Charitram
Author(s): Jaysagarsuri
Publisher: Jaysagarsuri

View full book text
Previous | Next

Page 143
________________ SinMahavir.jan AradhanaKendra www.kobatirtm.org Acharys 5 kanssagan Gyanmand प्रशस्तिः श्रीजिनकृपाचन्द्र मूरिचरित्रम् ॥१२॥ कृते यथावुद्धिवलं लिलेख ||१९|| काचित् त्रुटिश्चेदिह मे सुधीभि-नैसर्गिकी मानवदृष्टिदोषात् । विशोध्य सर्वैः पठितव्यमेतदित्येव चाऽहं भृशमर्थयेऽस्मिन् ।। २० ॥ (चुतविलम्बितम् )-मतिमतः कविताप्रतिभाजुषः, स्खलनमत्र विधौ खलु जायते । तदनिशं गुणगुम्फकृतादरै-स्त्रुटिविशुद्धिकरैमयि जायताम् ।। २१ ॥ (उपजातिः)-श्रीतुर्य-नन्द-ग्रह-भूमितेऽब्दे, शास्त्रीयमासेऽसितफाल्गुने च । श्रीगुर्जरस्वीकृतमाघकृष्णे, त्रयोदशी-सोमसुवासरे हि ॥ २२ ॥ नवे मृगाङ्के श्रवणाऽभिधे भे, सर्वेष्टसिद्धावभिजिन्मुहूर्ते । श्रीपादलिप्ताख्यपुरे वरेण्ये, चरित्रमेतत् परिपूर्णमासीत् ॥ २३ ।। (युग्मम् ) (पुष्पिताप्रावृत्तम् )-इति मुनिततिषु प्रसिद्ध-श्रीम-जिनपदपूर्वकृपादिचन्द्रसरेः। चरितमनुपमं पठेत् सुभक्त्या, स भवति पुण्यफलाढ्य ईडथलोके ।। २४ ॥ । इति प्रशस्तिः । KIEJKERKEKEKEKEKEKEKENENKANG ॥ इति श्रीकृपाचन्द्रसूरीश्वरचरितं समाप्तम् ॥ KIKKEKEKEKEKESIKEIKEIKEKEKER क ॥१२१॥ For Private And Personal use only

Loading...

Page Navigation
1 ... 141 142 143 144