________________
San Mahaian Amhara Kenda
Acharya Sh Kalassagan Gyan and
है
॥ अथ द्वितीयः सर्गः ॥
(उपगीती )-धन्वनि योधपुर-नगर-पश्चिमे चतुर्मुखो ग्रामः । न्यवसत्तत्र श्रीमान् , मेघरथो बाफणागोत्रः ॥१॥
(उपजातिः)-स वृद्धशाखीय उदारतेजा, ज्ञातिश्च तस्याऽभवदोशवालः । ऊकेश आसीदिह मूलवंशः, सतीप्रकाण्डा हमरा सुपत्नी ॥ २ ॥ तयोः सुपुत्रोऽभवदेष कीर्ति-श्चन्द्रः कुमारः शुभलक्षणाङ्गः । रामेषु-रन्धेन्दुमिते 'चे वर्षे, कुशाग्रबुद्धिचतुरः सुवक्ता ॥ ३ ॥ अर्थकदा योधपुर समागा-मात्रा सहायं प्रतिबोधमापत् । धर्मश्रिया दर्भमुख-प्रख्या , तत्रस्थया साचिकया महत्या ॥ ४ ॥ त्रयोदशाऽब्दोऽपि भवाणवं स-न्तितीपुरेतत्सकलं जिहा। । तर्क-ति नन्देन्दुमिते 'चे वर्षे, वैराग्य-भावोजवलतामियाय ॥ ५ ॥ निःशेप-कर्मक्षयरूपमोक्षं, विज्ञान-पूर्वक्रिययैव याति । तत्रापि हेतुः सुगुरुर्महीयान , इत्यब्रवीत्ता विनयी तदर्थी ॥ ६ ॥ आर्य ! द्रुतं मां सुगुरोः समीपे, विद्यार्थिनं प्रेषय मा विलम्बम् । कृथा इदानीं शरणाऽऽगताऽऽर्त-बालोपरिष्ठात्करुणां विधाय ॥ ७॥ यो द्रव्यषट्कं न हि वेत्ति सम्यह, नाऽसौ यथार्थां मुनितामुपैति । ज्ञानेन साधुः परिकीर्त्यते हि, नाऽरण्यवासेन कदापि काले ॥ ८॥ ये द्रव्यमात्रेण हि मुण्डयित्वा, शिरः स्वकं मौनिकवेषवन्तः । जानन्ति किश्चिन हि वस्तुतच्च, कुक्षिम्भरास्ते कुगतिं लभन्ते ॥ ९॥ इत्थं तदुक्क्या करुणाऽऽर्द्रचित्ता, धर्मथिका सा हृदयेऽवधार्य । अग्रे भविष्यन्तममुं महान्तं, विद्यामुपादातुमतुच्छबुद्धिम् ॥१०॥ समुद्रसीमाभिधमरि-शिष्य-युक्त्यादिकश्रीअमृताऽख्यसूरेः । विशुद्धधर्म-प्रतिपादकस्य, नैकेषु शाखेषु कृतश्रमस्य ॥ ११ ॥ पार्थे तदैनं गत-जन्म-सम्य-गाराधित-ज्ञानमहा
For Private And Personal Use Only