Book Title: Jinkrupachandrasurishwar Charitram
Author(s): Jaysagarsuri
Publisher: Jaysagarsuri

View full book text
Previous | Next

Page 31
________________ SinMahavir.jan AradhanaKendra www.kobatirtm.org Acharys su kalis Gyanmar श्रीजिनकृपाचन्द्रसूरि चरित्रम् 3619 | साद्गुण्य-सुरत्नवार्चि-न हीदृशः कोऽप्यपरोऽस्ति नूनम् ।। ५९ ।। (स्रग्धरा )-भूयांसः सखिर्या विविधपदधराः सन्ति है। द्वितीय: भूमप्रतिष्ठाः, एकैकस्माद्गुणाऽऽव्या निजनिजगणके मामाना महान्तः । श्रीमगीरप्रभूक्ताऽखिलगुणसहितो नि:स्पृहः सर्ग:। साम्प्रतं हि, वा(आ)भाति वाहशोऽन्यो न हि जगति गुरो! सत्यमेतद्वदामः ॥६॥ (भुजङ्गप्रयातम्)-असौ यत्यवस्थ: समासीत्समानां, नवैव स्वकीयाऽन्यदीयश्रुतानाम् । समध्येतुकामः समाः सप्त तत्र, सदा भावचारित्रपर्यायकस्थः ॥ ६१ ॥ (उपजातिः) चाणोऽन्धि-नन्देन्दुमिते च वर्षे, क्रियोद्धृति नागपुरे चकार । कर्मक्षयार्थ शिवधामलिप्मु-र्नानाविधं दुष्करसत्तपश्च ।। ६२ ॥ अचीकरत्तत्र पुरे हि राय-पुरे प्रधाने सुचिदा वरिष्ठः। चैत्यद्वयस्याऽतिमनोहरस्य, सम्यक प्रतिष्ठामतुलोत्सवेन ॥ ६३ ॥ प्रान्ते च तस्मिश्चरणेन साधो-विहर्तुमासीदतिदुष्करं हि। गुरोः क्रमाऽब्जं श्रयमाण एष, नौज्झत् किलैकं वरधूमयानम् ॥ ६४॥ शशाङ्क-वेदाङ्कमहीमितान्दे, चैत्रे सिते पक्षसमाप्तितिथ्याम् । जाते गुरूणां परलोकवासे, सुदुःसहोऽभूद्गुरुसंवियोगः ॥६५॥ संवेग ऐधिष्ट ततोऽमुकस्य, जगत्स्वरूपं परिपश्यतो हि । विमुक्तमोहस्य जितेन्द्रियस्थ, पक्षे च शुक्ने शशिनः कलेव ।। ६६ ॥ पपात तस्मिन् समये महिष्ठ-कपूरचन्द्रस्य महोपकर्तुः। कपागस्योपरि भूयसी हि, शुभाऽऽशिर्ष चाऽस्य ददौ महात्मा ॥ ६७ ॥ अमुष्य पत्रेण तदेन्दिराऽऽदि-पुरीयसः सकलो गरिष्ठम् । आजूहबच्चाऽऽगमवाचनाय, विज्ञप्तिपत्रैरमुमाप्तकीर्तिम् ॥ ६८॥ (आर्या ) तदवसरे नागपुरे, प्रज्ञापनासूत्रवृर्ति वाचयन् । प्रवचनसारोद्धार-प्रकरणवृत्तिं च सभासीत्सः ॥६९॥ (उपजातिः)-प्रारब्धमेतद्वयमप्यसौ हि, सम्पूर्णमत्रत्यजनानशेषान् । संश्राव्य तस्मादचिरं विहृत्य, बागच्छदिन्दौरपुरी महीयान् ॥७०।। (युग्मम् ) समागतं तं महदग्रगण्यं बेण्डाऽ5- ॥६५॥ For Private And Personal use only

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144