Book Title: Jinkrupachandrasurishwar Charitram
Author(s): Jaysagarsuri
Publisher: Jaysagarsuri
View full book text
________________
San Mahavia Ardhana Kenda
www.kobatirtm.org
Acharys su kalis
Gyanmar
भीजिनकृपाचन्द्र
बरिचरित्रम् ॥८७॥
चतुर्थः सर्गः।
HARRAM
राऽऽलया-स्तावन्त एवाऽत्र लसन्स्युपाश्रयाः। प्राचीन एकोऽस्ति तडाग उजवल-स्तस्योपरिष्टा गुरुराजमन्दिरम् ।। ११३ ।। अस्त्येष सद्देवविनिर्मितो महान् , सुस्वादुपानीयसुपूर्णतां गतः । तस्मिन् पयोमानमवाप नो हि ना, माहात्म्यमस्याऽधिकमस्ति कीर्तितम् ॥ ११४ ।। (दुतविलंबितम्)-प्रथितलोद्रवपत्तनसंस्थितं, दशयुतं वरकुण्डमपि स्फुटम् । महति पोकरणे
नगरेऽपि च, य उदितो बहुदीर्घतडागकः ॥ ११५ ॥ (तोटकम् )-अजमेरपुराऽनतिदूरगते, बहुपावनपुष्करनाम्नि पुरे । है। रमणीयतडागवरो गदितः, प्रथितो जगतीतलके सकले ॥ ११६ ॥ (उपजातिः)-प्रभावती नाम सुरी किलका, चक्रे च का तांत्रीनपि दिय्यशक्तिः । दुष्कालके घोरतरेऽपि जाते, न हीयते वारि कदापि तेपाम् ॥ ११७ ।। श्रद्धालवो धर्मरताश्च लोका, गार्हस्थधर्मानखिलानयन्तः ' देबे गुरौ चापि सुभक्तिमन्तो, बसन्ति तस्मिन् कमलाविशालाः ।। ११८ ।।
(शार्दूलविक्रीडितम् )-वाप्याली-वनखण्ड-कूप-रुचिराऽऽरामा अमुष्यां पुरि, वर्तन्ते परितः सुवप्रपरिखा सत्तोयपूर्णा सदा । अम्भोजानि लसन्ति तत्र विविधाऽऽकाराणि फुल्लानि बै, भृङ्गाऽऽलीपरिषेवितानि विहगश्रेणीसुजुष्टान्यपि ॥ ११९ ॥ एतस्यां पुरि चागतं गुरुवरं संघश्चतुर्धाऽऽत्मका, सद्धेण्डाऽऽनक-काहलाऽऽदिविविधाऽऽतोद्यप्रणादरमुम् । शङ्खाऽऽराव-सुझल्लरी-खरमुखीत्याद्यकतूर्यस्वने-रागत्याऽभिमुखं प्रणम्य विधिवच्चारूत्सवैरानयत् ।। १२०। गच्छन्तं पुरि सूरिराजमनघं सच्छिध्यवर्गः श्रितं, सानन्दाः पुरवासिनः प्रतिपथं सद्भाववृद्ध्याऽऽदरात् । माङ्गल्याय शुभाऽक्षतरतितरां संवर्द्धयन्तो गुरुं, साम्भ:श्रीफलकैश्च तेऽधिकमुदाऽपूर्वोत्सवं चक्रिरे ॥ १२१ ।। (उपजातिः)-इत्थं महीयान् बहुलब्धकीर्तिः, सञ्जातचारूत्सवतः समेत्य । उपाश्रयं सूरिवरः सुवाचा, प्रारब्धवांश्चारुसुदेशनां सः ॥ १२२ ॥ समस्त दुःखाऽऽशुनिराकरिष्णुं, निःशेषमाङ्गल्य
k
॥८७॥
For Private And Personal use only

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144