Book Title: Jinkrupachandrasurishwar Charitram
Author(s): Jaysagarsuri
Publisher: Jaysagarsuri
View full book text
________________
SinMahavir.jan AradhanaKendra
www.kobatirtm.org
Acharys
Kalasagaran Gyanmada
सगे।
श्रीजिनरूपाचन्द्र
सूरिचरित्रम्
॥९२।।
श्रीगौतमस्वामिवरः पुरा हि । श्रीमालवंशं प्रतिबोध्य सर्वान् , संस्थापयामास यथा महीयान् ॥ २३६ ॥ प्रख्यातिमागात्पुरमेतकस्मा-च्छीमालनाम्ना तत एव घस्रात् । धर्मिष्ठलोका धनधान्यपूर्णाः, सत्कीर्तिमन्तः सकलाः किलाऽऽसन् ॥ २३७ ।। तथा प्रसिद्धः किल पोरवाल-बशोऽप्यसौ पौरवकौलिकत्वात् । श्रीमालपुर्या रमणीयपूर्वो-द्याने स्थितत्वादिति च प्रसिद्धिः ॥ २३८ ।। स्वयम्प्रभाचार्यवराऽऽदिका हि, तेषां समेषां प्रतिबोधकाराः । तथैव रत्नप्रभारिमुख्यः, सदोशवंशं समतिष्ठिपत्स: ॥ २३९ ॥ त्रिंशत्सहस्राधिकमेकलक्षं, कौटुम्बिकान् भव्यजनान् प्रबोध्य । स ओशवंशाधिकद्धिकर्ता, युगप्रधानो जिनदत्तमरिः ॥ २४० ॥ आसीच दादाऽभिधया प्रसिद्धः, सर्वत्र लोकेऽतुलशक्तिशाली । सिताम्बराऽऽचार्यवरैरनेका, प्रबोधिता जैनजना लसन्ति ॥ २४१ ॥ प्रभावकाऽशेषसिताम्बरीयाऽऽ-चार्योपका नगरोपकण्ठे । नगोपरिष्ठादतिशक्तिचामु-ण्डासचिकाया वरमन्दिरं हि ॥ २४२ ॥ पथष्टगोत्रीयमहाजनाना-मिष्टप्रदाच्या कुलदेवतायाः । दाहोर्दश्यतरं सुरम्यं, चमत्कृताया अतितुङ्गमस्ति ।। २४३ ।। (युग्मम् ) ग्रामस्य मध्यादथ पूर्वभागे, कुलेश्वरीमन्दिरमस्ति रम्यम् । तद्दक्षिणस्या दिशि नातिदूरे, शैलोपरि श्रीगुरुचैत्यमस्ति ।। २४४ ॥ श्रीसच्चिकायाः कुलदेवतायाः, सुमन्दिरात्पश्चिमदिग्विभागे । ग्रामान्तिके श्रीजिनचैत्यमस्ति, प्राकारशालं तिलकायमानम् ॥ २४५ ।। ततः प्रतीच्यां दिशि धर्मशाला, भूमित्रिका गुर्वितराऽतिरम्या । यात्राऽऽगतानामतिसौख्यदात्री, श्राद्धैः सुभव्य रचिता विभाति ।। २४६॥ गौरीतिथौ फाल्गुन शुक्लपक्षे, विलेशयस्यापि तिथौ जयन्त्याः । महोत्से(त्सवे) तत्र विधाय दर्शनं, तीर्थेशितुः प्रीतमना अभूवम् ॥२४७|| आकण्ये वृत्तान्तमिदं स संघ, आमूलमाश्चर्यकरं समेषाम् । निश्शेषपापौघहरं जनानां, चतुर्विधोऽसीममुदं प्रपेदे ।। २४८ ।। मार्गेण येनाऽऽगतवान् स
HOCCASNA
S
॥ ९२॥
For Private And Personal use only

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144