Book Title: Jinkrupachandrasurishwar Charitram
Author(s): Jaysagarsuri
Publisher: Jaysagarsuri
View full book text
________________
Acharya Suka
Gyanmandir
Sa
n
na Kene
राधे सिते हरितिथौ पशिनन्दनाऽहे ॥ २७३ ।। (आर्या )-शीतलनाथ-शेषफणि-पार्श्वनाथ-गौडीपार्श्वनाथाऽऽदि । एकाऽशीत्यधिकशतं, बिम्बम्प्रत्यतिष्ठिपत्रिविधम् ।। २७४ || ( उपजातिः )-बस्वक्षिशैलेन्दुमिते च वर्षे, वैशाखमासे धवले च पक्षे। गोविन्दतियां बुधवासरे हि, श्रीजेशलेयप्रमुखाऽहताश्च ।। २७५ ॥ बिम्बव्यशीति समतिष्ठिपत्स, तत्रैव चैत्ये कमनीयशोभे । आचार्यों जिनलाभरिः, प्रज्ञाऽधिकः सर्वजनप्रतिष्ठः ॥ २७६ ।। (युग्मम् ) ।। इत्थं जिनेशाऽऽलयबिम्बनिर्मा-पणप्रतिष्ठाऽजनयुकछलाकाम् । श्रीसंघभक्ति प्रविधाय तत्र, प्रांगुक्तसंख्यानि वनि स व्यत् ॥ २७७ ।।
(भुजंगप्रयातम् )-ततो राजपूर्व नगरं स परि-स्तद्भावपूर्व नगर समेश्य । घोघादिके बन्दर ऐक्षताऽसौ, श्रीपार्श्वनाथ नवखण्डपूर्वम् ।। २७८ ।। (उपजातिः)-विहत्य तस्मादथ सोभिपेदे, सिद्धाचलं शिष्यगणः सुजुष्टः । व्योम-त्रि-वस्वेकमिते 'सुवर्षे, तपोसिते नागतिथी सुरेज्ये ॥ २७९ ।। (स्रग्धरा)-शिष्यैः सद्धिः समेतः शर-हयमुनिभिः सरिसन्दाऽग्रगामी, यात्रा सिद्धाचलीयामकृत हदि महामोदसम्भारमार | नत्वा स्तुत्वा चिरं तम्प्रथमजिनपति सादरं भूरिभक्त्या, वागत्योपत्यकायां धनपतिककुभि प्रायते चत्वरे हि ॥ २८० ॥ (वसन्ततिलका)-भ्राजिष्णुदेवकुलिकाऽश्चितवेदिकायां, भूपत्यकब्बरविवोधकसद्गुरोध । आचार्यवर्यजिनपूर्वकचन्द्रखरे, पादारविन्दयुगले विधिना महेन ।। २८१ ।। (उपजातिः)-संस्थाप्य स श्रीजिनलाभसरि-बिरं जगत्यां प्रतिबोध्य भयान् । चिराय सम्पाल्य सुसंयम च, स्वर्धाम सम्पाप समाधिनाऽन्ते ॥२८२॥ (पुग्मम् ) प्रागुक्तवंशीयपरम्परायां, जातो महेभ्यः स हि पानचन्द्रः । भग्वाख्यसच्छेष्ठिपरस्य पुत्रः, पूर्णाऽऽग्रहाच्छीजिनकीर्तिमरिम् ।। २८३ ।। प्रज्ञावतामादिममहणीय, स्वीयाज्यदीयाऽऽगमवेदिवर्यम् । अज्ञानतामिस्रदिनेशकल्पं, युग्मं चतुर्मास
445%CES
For Private And Personal Use Only

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144