Book Title: Jinkrupachandrasurishwar Charitram
Author(s): Jaysagarsuri
Publisher: Jaysagarsuri

View full book text
Previous | Next

Page 131
________________ SinMahavir.jan AradhanaKendra www.kobatirtm.org Acharys 5 kanssagan Gyanmand श्रीजिनकाचन्द्रपरि पञ्चमः सगे। चरित्रम् ॥११५॥ तले, विबुधतमस्य कुशाऽअधियः ॥ ३३४ ।। (उपजातिः )-अथाऽऽसनं स्वं नवपरिवर्य-मध्यास्य पूर्वः खलु सरिराजः। सद्वादशावर्तममुं ववन्दे, चाऽऽस्ताऽऽसने स्वे पुनरेव तत्र ॥३३५।। तदासनाऽऽसनधृतासने च, नवीनसूरिनिषसाद पश्चात् । उत्थाय सूरिं प्रथम प्रभक्या, यथाविधानं प्रणनाम सोऽथ ॥ ३३६ ॥ त्रिकम्बलीलक्षणपतृसंस्थ-सूर्यासनाऽऽसीन-नवीन मरिः । व्याख्यानमारब्ध पनप्रणाद-जेच्या गिरा संसदि सर्वतोषम् ॥ ३३७ ।। ततो नवाऽऽचार्यपदारविन्दौ, प्रक्षाल्य *चाऽभ्यर्च्य पटोपरिष्टात । संधारयामास चकार भक्त्या, तदङ्गपूजा विधिवत समायाम् ॥ ३३८॥ स द्वादशाऽऽतोद्यनिना दपूर्व, संधैश्चतुर्भिः सह नव्यसरिः । चैत्यानि गत्वा अभिवन्ध सर्वान् , जिनांस्ततोऽगाद् ऋषभस्य चैत्यम् ॥ ३३९ ।। पितामहं श्रीप्रथमं जिनेशं, भक्त्या नमस्कृत्य चिरं प्रणुत्य । विधाय तच्चैत्यसुवन्दनादि, समाययौ श्रीगुरुदेवपार्श्वम् ॥३४॥ यथाविधि श्रीगुरुदेववर्य, भक्रयाऽभिवन्याऽतुलकीर्तिमन्तम् । उपावसत्तत्र दिने सुविद्वान् , कृत्वा परित्यागमसावतिष्ठत् ॥ ३४१ ।। अनेकवादित्र-सुनृत्य-गीत-मध्याकाले समभूच पूजा। प्रभावना चाऽभवदासनस्य, प्राभातिकी सा किल नालिकेरैः ।। ३४२ ।। बभूव रात्री प्रभुपूर्णभक्तिः, प्रभावनाऽकारि तथाऽऽसनस्य । पातश्च मूरिं नवमाग्रहेण, शालाधिपत्नी समपारयत् सा ॥ ३४३ ।। ( वसन्ततिलका)-दौर्जन्यपूर्णमनसः कियतश्च लोकान् , सोपाहसत् परमसजनतापकर्तृन् । सच्छीलसौरभसुवासितसर्वपृथ्वी, सच्छेष्ठिनी सततधर्ममतिः सुशीला ॥ ३४४ ॥ (उपजातिः)-सा श्रेष्ठिनी श्रीफुलकुंवरीह, युगप्रधानस्य गुरोगिरा हि । संपूर्णलामं पदसंप्रदाने, संप्राप्य हर्ष परमं बभार ॥ ३४५ ॥ भूयश्च तादृक-प्रसरं किलाऽऽप्तुं, विभावयन्ती फुलकुंपरी सा । सच्छेष्ठिनी तीर्थपतिं गुरुं च, नंनम्यमाना निजधाम याता ।। ३४६ ॥ भू-रन्ध-नन्द-क्षिति 4%A4%ACAKACKASS ॥११५॥ For Private And Personal use only

Loading...

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144