Book Title: Jinkrupachandrasurishwar Charitram
Author(s): Jaysagarsuri
Publisher: Jaysagarsuri

View full book text
Previous | Next

Page 129
________________ San Mahavia Ardhana Kenda www.kobatirtm.org Acharys 5 kanssagan Gyanmand पञ्चमः सर्गः। मीनिनरूपाचन्द्र सरिचरित्रम् REKARNA ॥११॥ राजतिथ्या, समाररम्भद्भवनस्य खात्रम् । वियन्नवाऽक्षितिहायने च, सा धर्मशाला समपादि पौष्याम् ॥ ३०९ ॥ (त्रिभिविशेषकस्) तस्याः प्रवेशे त्विह कालिकाता-पुरात्समागात्स्वयमप्यसौ हि । शुमे मुहूर्ते प्रविवेश तस्यां, तद्वास्तुपूजादि विधाय सा वै ॥ ३१०॥ तदर्थेमारब्ध-विशेष-चारु-महोत्सवे रत्नललामपुर्याः | सच्छेष्ठिनीदत्तकपुत्रराय-बहादुर श्रेष्ठिगणाऽग्रगण्यः ॥ ३११ ।। श्रीकेशरीसिंहदिवानपूर्व-बहादुरः सर्वहरित्प्रसिद्धः । सुश्रावका शासनदीप्तिकारी, धीमान् दयावान् गुणवान् महीयान् ॥ ३१२ ॥ सज्ञातिरागाद् गुरुदेव-तीर्थ-सन्मात्पादाम्बुजवन्दनाय । स धर्मशाला प्रविलोक्य रम्यामजहूंपीच्छेष्ठिवरः प्रकामम् ॥ ३१३ ॥ (त्रिभिर्विशेषकम् ) षट्सप्तधनानिह तस्थिवान् स, यात्रां प्रकुर्वन् प्रतिवासरं च । | श्रीमद्गुरोरस्य महोपदेश, सदैव शृण्वन्नतिमोदमानः ॥३१४॥ प्रयाणकाले सकुटुम्बका स, आचार्यवर्याऽन्तिकमाजगाम । गुरुन् प्रणन्तुं तमुवाच तर्हि, सूरीश्वरः श्रीजिनकीर्तिसरिः ॥३१५।। महेभ्यराज! प्रथमः सुशिष्यो, विद्वत्तमवैष वरीवृतीति । अस्मै तपस्ये धवले सुपक्षे, तिथावहेर्भानुदिनेऽतिरम्ये ॥ ३१६ ॥ दित्सामि चाचार्यपदं किलाऽहं, वार्धक्यमागान्मम साम्प्रतं हि । सोऽप्यनवीनाथ ! विवेकिनस्तेऽ-वश्य विधातुं घटते तदेतत् ॥ ३१७।। (युग्मम् ) श्रुत्वा किलैतामतिहर्षवार्ता, मनो मदीयं बहुमोदमेति । योग्ये विनीते विदुषि स्वशिष्ये, पदप्रदान झुचितं गुरूणाम् ॥ ३१८ ।। इत्थं समालप्य चिरं गुरूणां, | विधाय सहन्दनमादरेण । गुज्ञिया श्रेष्ठिवरस्ततो हि, स्वस्थानमागत्य पुनः प्रतस्थे ।। ३१९ ।। गते च तस्मिन् दिवसे द्वितीये, भविष्यदाचार्यपदप्रदानम् । सा श्रेष्ठिनी बुद्धिमती जनानां, मुखेन शुश्राव ततोऽतिहृष्टा ॥ ३२० ।। निजं गुमास्तं गुरुपार्थमुक्ता, सम्प्रेष्य सूरिं कथयाञ्चकार । स्वामिन् ! मयाऽऽचार्यपदप्रदानं, निशम्यते तद्धृवमेव तर्हि ॥३२१॥ अपेक्षित ARKAR ॥११४॥ For Private And Personal use only

Loading...

Page Navigation
1 ... 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144