Book Title: Jinkrupachandrasurishwar Charitram
Author(s): Jaysagarsuri
Publisher: Jaysagarsuri

View full book text
Previous | Next

Page 140
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org श्री सिद्धपादाब्जपवित्रपुर्याम् । सूरीश्वरास्ते द्व्यशीतिवयस्काः स्वर्गं गता मुक्तकषायकामाः ॥ ४४३ ॥ समां त्रयोविंशतिमेष तस्थौ, गृहे शराऽमि-ग्रह-चन्द्र-वर्षे आषाढशुक्ले शमनस्य तिथ्यां, दीक्षां यतेः श्रीजिनचन्द्रसूरेः ॥ ४४४ ॥ शुभंयुपाण्यम्बुजयुग्मयोगाद्, जग्राह दर्भाग्रमतिर्मुमुक्षुः । गृहीतदीक्षः स्वगुरोः क्रमाब्जं श्रयन् मही- तर्क- नबैक वर्षान् ।। ४४५ ।। यावत् समध्यैष्ट स्व- पराऽऽगमीय - ग्रन्थानशेषान् मतिमजनाय्यः । अथ द्विपञ्च-ग्रह-भू-मितायां क्रियामसावुद्धृतवाननीहः ॥ ४४६ ॥ ( त्रिभिर्विशेषकम् ) त्रि-संप्त--नन्देन्दुमिते शुभेऽब्दे, श्रीपौषमासे तिथिपूर्णिमायाम् । लग्ने शुभानेकखगाऽनुदृष्टे, सत्तारकाले शुभवासरेऽसौ ॥ ४४७ ॥ श्रीमन्मुनीनामपि मोहकर्व्यां धय पृथिव्यां प्रथमामभिख्याम् । श्रीमोहमय्यारूयमहामहिम्नि, श्रीभारतोत्कृष्ट महानगर्याम् ॥ ४४८ ॥ चतुर्विधश्रीजिनसंघ सेव्यः, कृपादिचन्द्राऽभिघसन्मुनीड्यः । गरिष्ठमाचार्यपदं पदानां प्रापन्महीन्द्रादिपदाद् वरिष्ठम् ॥ ४४९ ॥ ( त्रिभिर्विशेषकम् ) ( शार्दूलविक्रीडितम् ) इत्याचार्यजयाब्धिसूरिरचिते दीव्यन्महाकाव्य के, चातुर्मासिकवेदवर्णनविधौ तद्देशनामिश्रिते । गार्हस्थ्यादिकवणनात्मकमये चित्रः पदैर्गुम्फिते, नानाऽलङ्कतिभूषिते समगमत् सर्गो ह्ययं पश्ञ्चमः ॥ ४५० ॥ ॥ पञ्चमः सर्गः समाप्तः ॥ २१ For Private And Personal Use Only Acharya Shri Kallassagarsuri Gyanmandir

Loading...

Page Navigation
1 ... 138 139 140 141 142 143 144