Book Title: Jinkrupachandrasurishwar Charitram
Author(s): Jaysagarsuri
Publisher: Jaysagarsuri
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org.
कृत्वा चतुर्मासमशेषभव्या-नवूवुधद् धर्मरहस्यमेषः ॥ ४१८ ॥ रसाङ्गरन्ध्र- क्षितितुल्यैवर्षे, श्रीपादलिप्ते नगरे सुतीर्थे । अत्याग्रहात् संघजनस्य सोऽयं पयोदकालं गमयांवभूव ॥ ४१९ ।। हेङ्ग-नन्द-क्षितिसम्मितेऽब्दे, श्रीजामपूर्व नगरे विशाले । सौराष्ट्रदेशे कृतवांश्चतुर्मा समेधयन्नार्हतशुद्धमार्गम् ॥ ४२० ।। सौराष्ट्रदेश - कमलालय- मोरबीति-संज्ञे पुरे सुविपुले न्यवसत्समेषाम् । अत्याग्रहाज्जलदकालमसौ गरीयान् नागाऽङ्ग-नन्द-विधुसम्मितवत्सरे हि ॥ ४२१ ।। श्रीराज पूर्वे नगरे विशाले, सर्वाग्रहानन्द-श-चन्द्रे । वर्षेऽध्यवात्सीचतुरथ मासान्, तपः समस्तैर्विविधं ह्यकारि ।। ४२२ ।। सौराष्ट्रदेशे स हि तीर्थपाद- लिप्ते पुरे बिन्दु-देयी-क-चन्द्रे । वर्षे च तस्थौ जनताऽऽग्रहेण महामहैः प्रावृषि धर्मवृद्ध्यै ॥४२३॥ प्रख्यातिमत्सूर्यपुरे च लाटे, चन्द्राऽश्व-नन्देन्दुमिते च वर्षे । वर्षाकालं गमयाञ्चकार, ह्याडम्बरेणैप गरीयसा हि ॥ ४२४ ॥ स मोहमय्यां पुरि सर्वसंघाऽऽग्रहाद् द्वि-वाज्य - महीमिताऽब्दे । रामाऽश्व-रन्ध्र-क्षितिवेत्सैरे च तस्थौ महीयानमितप्रभावः ।। ४२५ ।। समुद्र-वाज्यङ्क- शशीङ्कवर्षे, बुहारिकायां पुरि संन्यवात्सीत् । पयोदकालं विबुधाऽग्रगण्यः, सह प्रशिष्यैः परमोपकर्ता ॥ ४२६ || संतस्थिवान् सूर्यपुरे पुरेऽसौ पञ्चर्षि-रन्ध्र-क्षिति--होंने हि । पडश्व--नन्दैकमिते च वर्षे वार्षी च वेलाममितोत्सवेन ॥ ४२७ ॥ हयर्षि - नन्दा उब्जै-समानवर्षे वटोदरायां पुरि राजधान्याम् । वर्षाकालं समलंचकार, सद्ध्यान--निर्धूतसमस्तपापः ॥ ४२८ ॥ ( मालिनीवृत्तम् ) - वसु-- हय- नवें-- चन्द्रे वत्सरे मालवेऽसौ न्यवसदतुलकीर्तिः ख्यातिमद्रत्नपुर्याम् । जलदसमयमर्हच्छासनौअत्यकारी, दुरितचयनिरासी सर्वकर्मप्रणाशी ।। ४२९ ।। ग्रह--तुरग - नवेन्दों विन्द्रपुर्यां नगर्या -मकृत सकलजैनाचार्यचूडामणिः सः । जलद समयवासं शासनाम्भोजभानु- दलित-मदनसारः शुद्धमार्गप्रचारः ॥४३० ॥
,
For Private And Personal Use Only
Acharya Shri Kallassagarsuri Gyanmandir

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144