Book Title: Jinkrupachandrasurishwar Charitram
Author(s): Jaysagarsuri
Publisher: Jaysagarsuri
View full book text
________________
SAMMahavir.JanAradhanaKendra
Acharya Sh Kaila
n
Gyan
44SXS
भावपुण्याः । नमस्कृतीः पञ्च मुदा स्मरन्त, आचार्यवर्या स्त्रिदिवं व्यराजन् ॥ ३९५ ।। (युग्मम्)
(शार्दूलविक्रीडितम्)-नेतुः श्रीजिनशासनस्य महतः सम्यक्त्वसंसेवितुः, आचार्येकधुरन्धरस्य विदुषः सत्स्वर्गयात्रा तदा। जैना-जैनमतानुयायिभिरपि श्रीमद्भिरीड्यैर्घनै-लोंकैः शोकयुतैरसंख्यगणनैः संधैर्मिलित्वा कृता ॥ ३९६ ॥ श्रीमन्मुख्यजिनेशपादसविधे श्रीपादलिप्ते पुरे, लक्ष्मीचन्द्रयतेवरेण्यवसुधावृक्षादिसालंकृते । उद्याने घृत-चन्दनादिसकलैः सौगन्ध्ययुक्तः शुभ-द्रव्यैः श्रीमुनिपुङ्गवस्य सुतनुः संस्कारिता पाबके ॥ ३९७ ।। ( उपजातिः) काले च तस्मिन् व्ययिता अभूवन् , आचार्यवर्याऽन्तिमसत्क्रियायाम् । चतुःशतं राजतराजमुद्राः, तस्याऽग्निसंस्कारविधौ तदानीम् ।। ३९८ ॥ सर्वा हि ताः फूलकुमारीनाम्नी, श्रीचान्द्रमल्लाऽऽधनीशपत्नी । श्रीश्रेष्ठिनी भावयुताऽऽर्पिपत् सा, आचार्यवर्याऽग्रिमभक्तियुक्ता ।। ३९९ ।।
(द्रुतविलम्बितम् )-मुनिपतावथ नाकसदां पुरे, गतवतीति निमित्तकृते तदा । बरमहोत्सवमष्टदिनात्मक, कृतवती पुरि फूलकुमारी सा ॥ ४०० ।। (उपजातिः)-अष्टाहिके तत्र महोत्सवे हि, व्ययोऽभवत् रौप्यसहस्रकल्पः । तस्मिन्नदात् रौप्यशतत्रयीं हि, श्रेष्ठिन्यसौ फूलकुमार्यभिख्या ॥४०१॥ गार्हस्थ्यवासादथ तचतुर्मा-सोल्लेखमस्मिश्चरिकर्मितस्य । आदर्शभूतस्य समस्तलोके, सर्वज्ञकल्पस्य जितस्मरस्य ॥४०२॥ स पैत्रिके सानि संन्यवात्सीत , गुणैक-नन्द-क्षितिसंकयवर्षात । पञ्चा-क्षि-रन्धेन्दसैमाथ यावत. पडक्षि-रोकैकमिताऽब्देतच ॥४०३ ।। भूत-त्रि-नन्द-शशितुल्यसमाऽन्तमेष, प्रख्यातविक्रमपुरे स हि तस्थिवांश्च । तर्का-ग्नि-रन्ध-धरणीमितवर्षतो हि, छिद्र-त्रि-रोक-कुसमाऽवधि रायपूरे ॥ ४०४ ॥ व्योमोदधि-ग्रह-धरामितहायनाच्च, पक्षाऽब्धिकाऽवधि स दक्षिणनागपूरे । रामा-ऽन्धि-नन्द-शशिसंख्यसमात एक-पश्चशि
AARAKASAX
For Private And Personal Use Only

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144